Conjugation tables of ?guj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgujāmi gujāvaḥ gujāmaḥ
Secondgujasi gujathaḥ gujatha
Thirdgujati gujataḥ gujanti


MiddleSingularDualPlural
Firstguje gujāvahe gujāmahe
Secondgujase gujethe gujadhve
Thirdgujate gujete gujante


PassiveSingularDualPlural
Firstgujye gujyāvahe gujyāmahe
Secondgujyase gujyethe gujyadhve
Thirdgujyate gujyete gujyante


Imperfect

ActiveSingularDualPlural
Firstagujam agujāva agujāma
Secondagujaḥ agujatam agujata
Thirdagujat agujatām agujan


MiddleSingularDualPlural
Firstaguje agujāvahi agujāmahi
Secondagujathāḥ agujethām agujadhvam
Thirdagujata agujetām agujanta


PassiveSingularDualPlural
Firstagujye agujyāvahi agujyāmahi
Secondagujyathāḥ agujyethām agujyadhvam
Thirdagujyata agujyetām agujyanta


Optative

ActiveSingularDualPlural
Firstgujeyam gujeva gujema
Secondgujeḥ gujetam gujeta
Thirdgujet gujetām gujeyuḥ


MiddleSingularDualPlural
Firstgujeya gujevahi gujemahi
Secondgujethāḥ gujeyāthām gujedhvam
Thirdgujeta gujeyātām gujeran


PassiveSingularDualPlural
Firstgujyeya gujyevahi gujyemahi
Secondgujyethāḥ gujyeyāthām gujyedhvam
Thirdgujyeta gujyeyātām gujyeran


Imperative

ActiveSingularDualPlural
Firstgujāni gujāva gujāma
Secondguja gujatam gujata
Thirdgujatu gujatām gujantu


MiddleSingularDualPlural
Firstgujai gujāvahai gujāmahai
Secondgujasva gujethām gujadhvam
Thirdgujatām gujetām gujantām


PassiveSingularDualPlural
Firstgujyai gujyāvahai gujyāmahai
Secondgujyasva gujyethām gujyadhvam
Thirdgujyatām gujyetām gujyantām


Future

ActiveSingularDualPlural
Firstgojiṣyāmi gojiṣyāvaḥ gojiṣyāmaḥ
Secondgojiṣyasi gojiṣyathaḥ gojiṣyatha
Thirdgojiṣyati gojiṣyataḥ gojiṣyanti


MiddleSingularDualPlural
Firstgojiṣye gojiṣyāvahe gojiṣyāmahe
Secondgojiṣyase gojiṣyethe gojiṣyadhve
Thirdgojiṣyate gojiṣyete gojiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgojitāsmi gojitāsvaḥ gojitāsmaḥ
Secondgojitāsi gojitāsthaḥ gojitāstha
Thirdgojitā gojitārau gojitāraḥ


Perfect

ActiveSingularDualPlural
Firstjugoja jugujiva jugujima
Secondjugojitha jugujathuḥ juguja
Thirdjugoja jugujatuḥ jugujuḥ


MiddleSingularDualPlural
Firstjuguje jugujivahe jugujimahe
Secondjugujiṣe jugujāthe jugujidhve
Thirdjuguje jugujāte jugujire


Benedictive

ActiveSingularDualPlural
Firstgujyāsam gujyāsva gujyāsma
Secondgujyāḥ gujyāstam gujyāsta
Thirdgujyāt gujyāstām gujyāsuḥ

Participles

Past Passive Participle
gukta m. n. guktā f.

Past Active Participle
guktavat m. n. guktavatī f.

Present Active Participle
gujat m. n. gujantī f.

Present Middle Participle
gujamāna m. n. gujamānā f.

Present Passive Participle
gujyamāna m. n. gujyamānā f.

Future Active Participle
gojiṣyat m. n. gojiṣyantī f.

Future Middle Participle
gojiṣyamāṇa m. n. gojiṣyamāṇā f.

Future Passive Participle
gojitavya m. n. gojitavyā f.

Future Passive Participle
gojya m. n. gojyā f.

Future Passive Participle
gojanīya m. n. gojanīyā f.

Perfect Active Participle
jugujvas m. n. jugujuṣī f.

Perfect Middle Participle
jugujāna m. n. jugujānā f.

Indeclinable forms

Infinitive
gojitum

Absolutive
guktvā

Absolutive
-gujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria