Conjugation tables of guh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgūhāmi gūhāvaḥ gūhāmaḥ
Secondgūhasi gūhathaḥ gūhatha
Thirdgūhati gūhataḥ gūhanti


MiddleSingularDualPlural
Firstgūhe gūhāvahe gūhāmahe
Secondgūhase gūhethe gūhadhve
Thirdgūhate gūhete gūhante


PassiveSingularDualPlural
Firstguhye guhyāvahe guhyāmahe
Secondguhyase guhyethe guhyadhve
Thirdguhyate guhyete guhyante


Imperfect

ActiveSingularDualPlural
Firstagūham agūhāva agūhāma
Secondagūhaḥ agūhatam agūhata
Thirdagūhat agūhatām agūhan


MiddleSingularDualPlural
Firstagūhe agūhāvahi agūhāmahi
Secondagūhathāḥ agūhethām agūhadhvam
Thirdagūhata agūhetām agūhanta


PassiveSingularDualPlural
Firstaguhye aguhyāvahi aguhyāmahi
Secondaguhyathāḥ aguhyethām aguhyadhvam
Thirdaguhyata aguhyetām aguhyanta


Optative

ActiveSingularDualPlural
Firstgūheyam gūheva gūhema
Secondgūheḥ gūhetam gūheta
Thirdgūhet gūhetām gūheyuḥ


MiddleSingularDualPlural
Firstgūheya gūhevahi gūhemahi
Secondgūhethāḥ gūheyāthām gūhedhvam
Thirdgūheta gūheyātām gūheran


PassiveSingularDualPlural
Firstguhyeya guhyevahi guhyemahi
Secondguhyethāḥ guhyeyāthām guhyedhvam
Thirdguhyeta guhyeyātām guhyeran


Imperative

ActiveSingularDualPlural
Firstgūhāni gūhāva gūhāma
Secondgūha gūhatam gūhata
Thirdgūhatu gūhatām gūhantu


MiddleSingularDualPlural
Firstgūhai gūhāvahai gūhāmahai
Secondgūhasva gūhethām gūhadhvam
Thirdgūhatām gūhetām gūhantām


PassiveSingularDualPlural
Firstguhyai guhyāvahai guhyāmahai
Secondguhyasva guhyethām guhyadhvam
Thirdguhyatām guhyetām guhyantām


Future

ActiveSingularDualPlural
Firstghokṣyāmi gūhiṣyāmi ghokṣyāvaḥ gūhiṣyāvaḥ ghokṣyāmaḥ gūhiṣyāmaḥ
Secondghokṣyasi gūhiṣyasi ghokṣyathaḥ gūhiṣyathaḥ ghokṣyatha gūhiṣyatha
Thirdghokṣyati gūhiṣyati ghokṣyataḥ gūhiṣyataḥ ghokṣyanti gūhiṣyanti


MiddleSingularDualPlural
Firstghokṣye gūhiṣye ghokṣyāvahe gūhiṣyāvahe ghokṣyāmahe gūhiṣyāmahe
Secondghokṣyase gūhiṣyase ghokṣyethe gūhiṣyethe ghokṣyadhve gūhiṣyadhve
Thirdghokṣyate gūhiṣyate ghokṣyete gūhiṣyete ghokṣyante gūhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgoḍhāsmi gūhitāsmi goḍhāsvaḥ gūhitāsvaḥ goḍhāsmaḥ gūhitāsmaḥ
Secondgoḍhāsi gūhitāsi goḍhāsthaḥ gūhitāsthaḥ goḍhāstha gūhitāstha
Thirdgoḍhā gūhitā goḍhārau gūhitārau goḍhāraḥ gūhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjugūha jugūhiva jugūhima
Secondjugūhitha jugūhathuḥ jugūha
Thirdjugūha jugūhatuḥ jugūhuḥ


MiddleSingularDualPlural
Firstjugūhe juguhe jugūhivahe jugūhimahe
Secondjugūhiṣe jugūhāthe jugūhidhve
Thirdjugūhe juguhe jugūhāte jugūhire


Aorist

ActiveSingularDualPlural
Firstaghukṣam aghukṣāva aghukṣāma
Secondaghukṣaḥ aghukṣatam aghukṣata
Thirdaghukṣat aghukṣatām aghukṣan


MiddleSingularDualPlural
Firstaghukṣi aghukṣāvahi aghukṣāmahi
Secondaghukṣathāḥ aghukṣāthām aghukṣadhvam
Thirdaghukṣata aghukṣātām aghukṣanta


Benedictive

ActiveSingularDualPlural
Firstguhyāsam guhyāsva guhyāsma
Secondguhyāḥ guhyāstam guhyāsta
Thirdguhyāt guhyāstām guhyāsuḥ

Participles

Past Passive Participle
gūḍha m. n. gūḍhā f.

Past Active Participle
gūḍhavat m. n. gūḍhavatī f.

Present Active Participle
gūhat m. n. gūhantī f.

Present Middle Participle
gūhamāna m. n. gūhamānā f.

Present Passive Participle
guhyamāna m. n. guhyamānā f.

Future Active Participle
ghokṣyat m. n. ghokṣyantī f.

Future Active Participle
gūhiṣyat m. n. gūhiṣyantī f.

Future Middle Participle
gūhiṣyamāṇa m. n. gūhiṣyamāṇā f.

Future Middle Participle
ghokṣyamāṇa m. n. ghokṣyamāṇā f.

Future Passive Participle
goḍhavya m. n. goḍhavyā f.

Future Passive Participle
gūhitavya m. n. gūhitavyā f.

Future Passive Participle
gohya m. n. gohyā f.

Future Passive Participle
gohanīya m. n. gohanīyā f.

Future Passive Participle
guhya m. n. guhyā f.

Perfect Active Participle
jugūhvas m. n. jugūhuṣī f.

Perfect Middle Participle
jugūhāna m. n. jugūhānā f.

Indeclinable forms

Infinitive
goḍhum

Infinitive
gūhitum

Absolutive
gūhitvā

Absolutive
gūḍhvā

Absolutive
-guhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstgūhayāmi gūhayāvaḥ gūhayāmaḥ
Secondgūhayasi gūhayathaḥ gūhayatha
Thirdgūhayati gūhayataḥ gūhayanti


MiddleSingularDualPlural
Firstgūhaye gūhayāvahe gūhayāmahe
Secondgūhayase gūhayethe gūhayadhve
Thirdgūhayate gūhayete gūhayante


PassiveSingularDualPlural
Firstgūhye gūhyāvahe gūhyāmahe
Secondgūhyase gūhyethe gūhyadhve
Thirdgūhyate gūhyete gūhyante


Imperfect

ActiveSingularDualPlural
Firstagūhayam agūhayāva agūhayāma
Secondagūhayaḥ agūhayatam agūhayata
Thirdagūhayat agūhayatām agūhayan


MiddleSingularDualPlural
Firstagūhaye agūhayāvahi agūhayāmahi
Secondagūhayathāḥ agūhayethām agūhayadhvam
Thirdagūhayata agūhayetām agūhayanta


PassiveSingularDualPlural
Firstagūhye agūhyāvahi agūhyāmahi
Secondagūhyathāḥ agūhyethām agūhyadhvam
Thirdagūhyata agūhyetām agūhyanta


Optative

ActiveSingularDualPlural
Firstgūhayeyam gūhayeva gūhayema
Secondgūhayeḥ gūhayetam gūhayeta
Thirdgūhayet gūhayetām gūhayeyuḥ


MiddleSingularDualPlural
Firstgūhayeya gūhayevahi gūhayemahi
Secondgūhayethāḥ gūhayeyāthām gūhayedhvam
Thirdgūhayeta gūhayeyātām gūhayeran


PassiveSingularDualPlural
Firstgūhyeya gūhyevahi gūhyemahi
Secondgūhyethāḥ gūhyeyāthām gūhyedhvam
Thirdgūhyeta gūhyeyātām gūhyeran


Imperative

ActiveSingularDualPlural
Firstgūhayāni gūhayāva gūhayāma
Secondgūhaya gūhayatam gūhayata
Thirdgūhayatu gūhayatām gūhayantu


MiddleSingularDualPlural
Firstgūhayai gūhayāvahai gūhayāmahai
Secondgūhayasva gūhayethām gūhayadhvam
Thirdgūhayatām gūhayetām gūhayantām


PassiveSingularDualPlural
Firstgūhyai gūhyāvahai gūhyāmahai
Secondgūhyasva gūhyethām gūhyadhvam
Thirdgūhyatām gūhyetām gūhyantām


Future

ActiveSingularDualPlural
Firstgūhayiṣyāmi gūhayiṣyāvaḥ gūhayiṣyāmaḥ
Secondgūhayiṣyasi gūhayiṣyathaḥ gūhayiṣyatha
Thirdgūhayiṣyati gūhayiṣyataḥ gūhayiṣyanti


MiddleSingularDualPlural
Firstgūhayiṣye gūhayiṣyāvahe gūhayiṣyāmahe
Secondgūhayiṣyase gūhayiṣyethe gūhayiṣyadhve
Thirdgūhayiṣyate gūhayiṣyete gūhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgūhayitāsmi gūhayitāsvaḥ gūhayitāsmaḥ
Secondgūhayitāsi gūhayitāsthaḥ gūhayitāstha
Thirdgūhayitā gūhayitārau gūhayitāraḥ

Participles

Past Passive Participle
gūhita m. n. gūhitā f.

Past Active Participle
gūhitavat m. n. gūhitavatī f.

Present Active Participle
gūhayat m. n. gūhayantī f.

Present Middle Participle
gūhayamāna m. n. gūhayamānā f.

Present Passive Participle
gūhyamāna m. n. gūhyamānā f.

Future Active Participle
gūhayiṣyat m. n. gūhayiṣyantī f.

Future Middle Participle
gūhayiṣyamāṇa m. n. gūhayiṣyamāṇā f.

Future Passive Participle
gūhya m. n. gūhyā f.

Future Passive Participle
gūhanīya m. n. gūhanīyā f.

Future Passive Participle
gūhayitavya m. n. gūhayitavyā f.

Indeclinable forms

Infinitive
gūhayitum

Absolutive
gūhayitvā

Absolutive
-gūhya

Periphrastic Perfect
gūhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria