Conjugation tables of ?gudh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgodhāmi godhāvaḥ godhāmaḥ
Secondgodhasi godhathaḥ godhatha
Thirdgodhati godhataḥ godhanti


MiddleSingularDualPlural
Firstgodhe godhāvahe godhāmahe
Secondgodhase godhethe godhadhve
Thirdgodhate godhete godhante


PassiveSingularDualPlural
Firstgudhye gudhyāvahe gudhyāmahe
Secondgudhyase gudhyethe gudhyadhve
Thirdgudhyate gudhyete gudhyante


Imperfect

ActiveSingularDualPlural
Firstagodham agodhāva agodhāma
Secondagodhaḥ agodhatam agodhata
Thirdagodhat agodhatām agodhan


MiddleSingularDualPlural
Firstagodhe agodhāvahi agodhāmahi
Secondagodhathāḥ agodhethām agodhadhvam
Thirdagodhata agodhetām agodhanta


PassiveSingularDualPlural
Firstagudhye agudhyāvahi agudhyāmahi
Secondagudhyathāḥ agudhyethām agudhyadhvam
Thirdagudhyata agudhyetām agudhyanta


Optative

ActiveSingularDualPlural
Firstgodheyam godheva godhema
Secondgodheḥ godhetam godheta
Thirdgodhet godhetām godheyuḥ


MiddleSingularDualPlural
Firstgodheya godhevahi godhemahi
Secondgodhethāḥ godheyāthām godhedhvam
Thirdgodheta godheyātām godheran


PassiveSingularDualPlural
Firstgudhyeya gudhyevahi gudhyemahi
Secondgudhyethāḥ gudhyeyāthām gudhyedhvam
Thirdgudhyeta gudhyeyātām gudhyeran


Imperative

ActiveSingularDualPlural
Firstgodhāni godhāva godhāma
Secondgodha godhatam godhata
Thirdgodhatu godhatām godhantu


MiddleSingularDualPlural
Firstgodhai godhāvahai godhāmahai
Secondgodhasva godhethām godhadhvam
Thirdgodhatām godhetām godhantām


PassiveSingularDualPlural
Firstgudhyai gudhyāvahai gudhyāmahai
Secondgudhyasva gudhyethām gudhyadhvam
Thirdgudhyatām gudhyetām gudhyantām


Future

ActiveSingularDualPlural
Firstgodhiṣyāmi godhiṣyāvaḥ godhiṣyāmaḥ
Secondgodhiṣyasi godhiṣyathaḥ godhiṣyatha
Thirdgodhiṣyati godhiṣyataḥ godhiṣyanti


MiddleSingularDualPlural
Firstgodhiṣye godhiṣyāvahe godhiṣyāmahe
Secondgodhiṣyase godhiṣyethe godhiṣyadhve
Thirdgodhiṣyate godhiṣyete godhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgodhitāsmi godhitāsvaḥ godhitāsmaḥ
Secondgodhitāsi godhitāsthaḥ godhitāstha
Thirdgodhitā godhitārau godhitāraḥ


Perfect

ActiveSingularDualPlural
Firstjugodha jugudhiva jugudhima
Secondjugodhitha jugudhathuḥ jugudha
Thirdjugodha jugudhatuḥ jugudhuḥ


MiddleSingularDualPlural
Firstjugudhe jugudhivahe jugudhimahe
Secondjugudhiṣe jugudhāthe jugudhidhve
Thirdjugudhe jugudhāte jugudhire


Benedictive

ActiveSingularDualPlural
Firstgudhyāsam gudhyāsva gudhyāsma
Secondgudhyāḥ gudhyāstam gudhyāsta
Thirdgudhyāt gudhyāstām gudhyāsuḥ

Participles

Past Passive Participle
guddha m. n. guddhā f.

Past Active Participle
guddhavat m. n. guddhavatī f.

Present Active Participle
godhat m. n. godhantī f.

Present Middle Participle
godhamāna m. n. godhamānā f.

Present Passive Participle
gudhyamāna m. n. gudhyamānā f.

Future Active Participle
godhiṣyat m. n. godhiṣyantī f.

Future Middle Participle
godhiṣyamāṇa m. n. godhiṣyamāṇā f.

Future Passive Participle
godhitavya m. n. godhitavyā f.

Future Passive Participle
godhya m. n. godhyā f.

Future Passive Participle
godhanīya m. n. godhanīyā f.

Perfect Active Participle
jugudhvas m. n. jugudhuṣī f.

Perfect Middle Participle
jugudhāna m. n. jugudhānā f.

Indeclinable forms

Infinitive
godhitum

Absolutive
guddhvā

Absolutive
-gudhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria