Conjugation tables of guṇṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstguṇṭhayāmi guṇṭhayāvaḥ guṇṭhayāmaḥ
Secondguṇṭhayasi guṇṭhayathaḥ guṇṭhayatha
Thirdguṇṭhayati guṇṭhayataḥ guṇṭhayanti


PassiveSingularDualPlural
Firstguṇṭhye guṇṭhyāvahe guṇṭhyāmahe
Secondguṇṭhyase guṇṭhyethe guṇṭhyadhve
Thirdguṇṭhyate guṇṭhyete guṇṭhyante


Imperfect

ActiveSingularDualPlural
Firstaguṇṭhayam aguṇṭhayāva aguṇṭhayāma
Secondaguṇṭhayaḥ aguṇṭhayatam aguṇṭhayata
Thirdaguṇṭhayat aguṇṭhayatām aguṇṭhayan


PassiveSingularDualPlural
Firstaguṇṭhye aguṇṭhyāvahi aguṇṭhyāmahi
Secondaguṇṭhyathāḥ aguṇṭhyethām aguṇṭhyadhvam
Thirdaguṇṭhyata aguṇṭhyetām aguṇṭhyanta


Optative

ActiveSingularDualPlural
Firstguṇṭhayeyam guṇṭhayeva guṇṭhayema
Secondguṇṭhayeḥ guṇṭhayetam guṇṭhayeta
Thirdguṇṭhayet guṇṭhayetām guṇṭhayeyuḥ


PassiveSingularDualPlural
Firstguṇṭhyeya guṇṭhyevahi guṇṭhyemahi
Secondguṇṭhyethāḥ guṇṭhyeyāthām guṇṭhyedhvam
Thirdguṇṭhyeta guṇṭhyeyātām guṇṭhyeran


Imperative

ActiveSingularDualPlural
Firstguṇṭhayāni guṇṭhayāva guṇṭhayāma
Secondguṇṭhaya guṇṭhayatam guṇṭhayata
Thirdguṇṭhayatu guṇṭhayatām guṇṭhayantu


PassiveSingularDualPlural
Firstguṇṭhyai guṇṭhyāvahai guṇṭhyāmahai
Secondguṇṭhyasva guṇṭhyethām guṇṭhyadhvam
Thirdguṇṭhyatām guṇṭhyetām guṇṭhyantām


Future

ActiveSingularDualPlural
Firstguṇṭhayiṣyāmi guṇṭhayiṣyāvaḥ guṇṭhayiṣyāmaḥ
Secondguṇṭhayiṣyasi guṇṭhayiṣyathaḥ guṇṭhayiṣyatha
Thirdguṇṭhayiṣyati guṇṭhayiṣyataḥ guṇṭhayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstguṇṭhayitāsmi guṇṭhayitāsvaḥ guṇṭhayitāsmaḥ
Secondguṇṭhayitāsi guṇṭhayitāsthaḥ guṇṭhayitāstha
Thirdguṇṭhayitā guṇṭhayitārau guṇṭhayitāraḥ

Participles

Past Passive Participle
guṇṭhita m. n. guṇṭhitā f.

Past Active Participle
guṇṭhitavat m. n. guṇṭhitavatī f.

Present Active Participle
guṇṭhayat m. n. guṇṭhayantī f.

Present Passive Participle
guṇṭhyamāna m. n. guṇṭhyamānā f.

Future Active Participle
guṇṭhayiṣyat m. n. guṇṭhayiṣyantī f.

Future Passive Participle
guṇṭhayitavya m. n. guṇṭhayitavyā f.

Future Passive Participle
guṇṭhya m. n. guṇṭhyā f.

Future Passive Participle
guṇṭhanīya m. n. guṇṭhanīyā f.

Indeclinable forms

Infinitive
guṇṭhayitum

Absolutive
guṇṭhayitvā

Absolutive
-guṇṭhya

Periphrastic Perfect
guṇṭhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria