Conjugation tables of gu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgavāmi gavāvaḥ gavāmaḥ
Secondgavasi gavathaḥ gavatha
Thirdgavati gavataḥ gavanti


MiddleSingularDualPlural
Firstgave gavāvahe gavāmahe
Secondgavase gavethe gavadhve
Thirdgavate gavete gavante


PassiveSingularDualPlural
Firstgūye gūyāvahe gūyāmahe
Secondgūyase gūyethe gūyadhve
Thirdgūyate gūyete gūyante


Imperfect

ActiveSingularDualPlural
Firstagavam agavāva agavāma
Secondagavaḥ agavatam agavata
Thirdagavat agavatām agavan


MiddleSingularDualPlural
Firstagave agavāvahi agavāmahi
Secondagavathāḥ agavethām agavadhvam
Thirdagavata agavetām agavanta


PassiveSingularDualPlural
Firstagūye agūyāvahi agūyāmahi
Secondagūyathāḥ agūyethām agūyadhvam
Thirdagūyata agūyetām agūyanta


Optative

ActiveSingularDualPlural
Firstgaveyam gaveva gavema
Secondgaveḥ gavetam gaveta
Thirdgavet gavetām gaveyuḥ


MiddleSingularDualPlural
Firstgaveya gavevahi gavemahi
Secondgavethāḥ gaveyāthām gavedhvam
Thirdgaveta gaveyātām gaveran


PassiveSingularDualPlural
Firstgūyeya gūyevahi gūyemahi
Secondgūyethāḥ gūyeyāthām gūyedhvam
Thirdgūyeta gūyeyātām gūyeran


Imperative

ActiveSingularDualPlural
Firstgavāni gavāva gavāma
Secondgava gavatam gavata
Thirdgavatu gavatām gavantu


MiddleSingularDualPlural
Firstgavai gavāvahai gavāmahai
Secondgavasva gavethām gavadhvam
Thirdgavatām gavetām gavantām


PassiveSingularDualPlural
Firstgūyai gūyāvahai gūyāmahai
Secondgūyasva gūyethām gūyadhvam
Thirdgūyatām gūyetām gūyantām


Future

ActiveSingularDualPlural
Firstgoṣyāmi goṣyāvaḥ goṣyāmaḥ
Secondgoṣyasi goṣyathaḥ goṣyatha
Thirdgoṣyati goṣyataḥ goṣyanti


MiddleSingularDualPlural
Firstgoṣye goṣyāvahe goṣyāmahe
Secondgoṣyase goṣyethe goṣyadhve
Thirdgoṣyate goṣyete goṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgotāsmi gotāsvaḥ gotāsmaḥ
Secondgotāsi gotāsthaḥ gotāstha
Thirdgotā gotārau gotāraḥ


Perfect

ActiveSingularDualPlural
Firstjugāva jugava juguva jugaviva juguma jugavima
Secondjugotha jugavitha juguvathuḥ juguva
Thirdjugāva juguvatuḥ juguvuḥ


MiddleSingularDualPlural
Firstjuguve juguvivahe juguvahe juguvimahe jugumahe
Secondjuguṣe juguviṣe juguvāthe juguvidhve jugudhve
Thirdjuguve juguvāte juguvire


Benedictive

ActiveSingularDualPlural
Firstgūyāsam gūyāsva gūyāsma
Secondgūyāḥ gūyāstam gūyāsta
Thirdgūyāt gūyāstām gūyāsuḥ

Participles

Past Passive Participle
gūta m. n. gūtā f.

Past Active Participle
gūtavat m. n. gūtavatī f.

Present Active Participle
gavat m. n. gavantī f.

Present Middle Participle
gavamāna m. n. gavamānā f.

Present Passive Participle
gūyamāna m. n. gūyamānā f.

Future Active Participle
goṣyat m. n. goṣyantī f.

Future Middle Participle
goṣyamāṇa m. n. goṣyamāṇā f.

Future Passive Participle
gotavya m. n. gotavyā f.

Future Passive Participle
gavya m. n. gavyā f.

Future Passive Participle
gavanīya m. n. gavanīyā f.

Perfect Active Participle
juguvas m. n. jugūṣī f.

Perfect Middle Participle
jugvāna m. n. jugvānā f.

Indeclinable forms

Infinitive
gotum

Absolutive
gūtvā

Absolutive
-gūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria