Conjugation tables of gras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgrasāmi grasāvaḥ grasāmaḥ
Secondgrasasi grasathaḥ grasatha
Thirdgrasati grasataḥ grasanti


MiddleSingularDualPlural
Firstgrase grasāvahe grasāmahe
Secondgrasase grasethe grasadhve
Thirdgrasate grasete grasante


PassiveSingularDualPlural
Firstgrasye grasyāvahe grasyāmahe
Secondgrasyase grasyethe grasyadhve
Thirdgrasyate grasyete grasyante


Imperfect

ActiveSingularDualPlural
Firstagrasam agrasāva agrasāma
Secondagrasaḥ agrasatam agrasata
Thirdagrasat agrasatām agrasan


MiddleSingularDualPlural
Firstagrase agrasāvahi agrasāmahi
Secondagrasathāḥ agrasethām agrasadhvam
Thirdagrasata agrasetām agrasanta


PassiveSingularDualPlural
Firstagrasye agrasyāvahi agrasyāmahi
Secondagrasyathāḥ agrasyethām agrasyadhvam
Thirdagrasyata agrasyetām agrasyanta


Optative

ActiveSingularDualPlural
Firstgraseyam graseva grasema
Secondgraseḥ grasetam graseta
Thirdgraset grasetām graseyuḥ


MiddleSingularDualPlural
Firstgraseya grasevahi grasemahi
Secondgrasethāḥ graseyāthām grasedhvam
Thirdgraseta graseyātām graseran


PassiveSingularDualPlural
Firstgrasyeya grasyevahi grasyemahi
Secondgrasyethāḥ grasyeyāthām grasyedhvam
Thirdgrasyeta grasyeyātām grasyeran


Imperative

ActiveSingularDualPlural
Firstgrasāni grasāva grasāma
Secondgrasa grasatam grasata
Thirdgrasatu grasatām grasantu


MiddleSingularDualPlural
Firstgrasai grasāvahai grasāmahai
Secondgrasasva grasethām grasadhvam
Thirdgrasatām grasetām grasantām


PassiveSingularDualPlural
Firstgrasyai grasyāvahai grasyāmahai
Secondgrasyasva grasyethām grasyadhvam
Thirdgrasyatām grasyetām grasyantām


Future

ActiveSingularDualPlural
Firstgrasiṣyāmi grasiṣyāvaḥ grasiṣyāmaḥ
Secondgrasiṣyasi grasiṣyathaḥ grasiṣyatha
Thirdgrasiṣyati grasiṣyataḥ grasiṣyanti


MiddleSingularDualPlural
Firstgrasiṣye grasiṣyāvahe grasiṣyāmahe
Secondgrasiṣyase grasiṣyethe grasiṣyadhve
Thirdgrasiṣyate grasiṣyete grasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgrasitāsmi grasitāsvaḥ grasitāsmaḥ
Secondgrasitāsi grasitāsthaḥ grasitāstha
Thirdgrasitā grasitārau grasitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagrāsa jagrasa jagrasiva jagrasima
Secondjagrasitha jagrasathuḥ jagrasa
Thirdjagrāsa jagrasatuḥ jagrasuḥ


MiddleSingularDualPlural
Firstjagrase jagrasivahe jagrasimahe
Secondjagrasiṣe jagrasāthe jagrasidhve
Thirdjagrase jagrasāte jagrasire


Benedictive

ActiveSingularDualPlural
Firstgrasyāsam grasyāsva grasyāsma
Secondgrasyāḥ grasyāstam grasyāsta
Thirdgrasyāt grasyāstām grasyāsuḥ

Participles

Past Passive Participle
grasta m. n. grastā f.

Past Active Participle
grastavat m. n. grastavatī f.

Present Active Participle
grasat m. n. grasantī f.

Present Middle Participle
grasamāna m. n. grasamānā f.

Present Passive Participle
grasyamāna m. n. grasyamānā f.

Future Active Participle
grasiṣyat m. n. grasiṣyantī f.

Future Middle Participle
grasiṣyamāṇa m. n. grasiṣyamāṇā f.

Future Passive Participle
grasitavya m. n. grasitavyā f.

Future Passive Participle
grāsya m. n. grāsyā f.

Future Passive Participle
grasanīya m. n. grasanīyā f.

Perfect Active Participle
jagrasvas m. n. jagrasuṣī f.

Perfect Middle Participle
jagrasāna m. n. jagrasānā f.

Indeclinable forms

Infinitive
grasitum

Absolutive
grastvā

Absolutive
grasitvā

Absolutive
-grasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria