Conjugation tables of granth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgranthāmi granthāvaḥ granthāmaḥ
Secondgranthasi granthathaḥ granthatha
Thirdgranthati granthataḥ granthanti


PassiveSingularDualPlural
Firstgrathye grathyāvahe grathyāmahe
Secondgrathyase grathyethe grathyadhve
Thirdgrathyate grathyete grathyante


Imperfect

ActiveSingularDualPlural
Firstagrantham agranthāva agranthāma
Secondagranthaḥ agranthatam agranthata
Thirdagranthat agranthatām agranthan


PassiveSingularDualPlural
Firstagrathye agrathyāvahi agrathyāmahi
Secondagrathyathāḥ agrathyethām agrathyadhvam
Thirdagrathyata agrathyetām agrathyanta


Optative

ActiveSingularDualPlural
Firstgrantheyam grantheva granthema
Secondgrantheḥ granthetam grantheta
Thirdgranthet granthetām grantheyuḥ


PassiveSingularDualPlural
Firstgrathyeya grathyevahi grathyemahi
Secondgrathyethāḥ grathyeyāthām grathyedhvam
Thirdgrathyeta grathyeyātām grathyeran


Imperative

ActiveSingularDualPlural
Firstgranthāni granthāva granthāma
Secondgrantha granthatam granthata
Thirdgranthatu granthatām granthantu


PassiveSingularDualPlural
Firstgrathyai grathyāvahai grathyāmahai
Secondgrathyasva grathyethām grathyadhvam
Thirdgrathyatām grathyetām grathyantām


Future

ActiveSingularDualPlural
Firstgranthiṣyāmi granthiṣyāvaḥ granthiṣyāmaḥ
Secondgranthiṣyasi granthiṣyathaḥ granthiṣyatha
Thirdgranthiṣyati granthiṣyataḥ granthiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgranthitāsmi granthitāsvaḥ granthitāsmaḥ
Secondgranthitāsi granthitāsthaḥ granthitāstha
Thirdgranthitā granthitārau granthitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagrantha jagranthiva jagranthima
Secondjagranthitha jagranthathuḥ jagrantha
Thirdjagrantha jagranthatuḥ jagranthuḥ


Benedictive

ActiveSingularDualPlural
Firstgrathyāsam grathyāsva grathyāsma
Secondgrathyāḥ grathyāstam grathyāsta
Thirdgrathyāt grathyāstām grathyāsuḥ

Participles

Past Passive Participle
grathita m. n. grathitā f.

Past Active Participle
grathitavat m. n. grathitavatī f.

Present Active Participle
granthat m. n. granthantī f.

Present Passive Participle
grathyamāna m. n. grathyamānā f.

Future Active Participle
granthiṣyat m. n. granthiṣyantī f.

Future Passive Participle
granthitavya m. n. granthitavyā f.

Future Passive Participle
grathya m. n. grathyā f.

Future Passive Participle
granthanīya m. n. granthanīyā f.

Perfect Active Participle
jagranthvas m. n. jagranthuṣī f.

Indeclinable forms

Infinitive
granthitum

Absolutive
grathitvā

Absolutive
-grathya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria