Conjugation tables of ?glas

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstglasāmi glasāvaḥ glasāmaḥ
Secondglasasi glasathaḥ glasatha
Thirdglasati glasataḥ glasanti


MiddleSingularDualPlural
Firstglase glasāvahe glasāmahe
Secondglasase glasethe glasadhve
Thirdglasate glasete glasante


PassiveSingularDualPlural
Firstglasye glasyāvahe glasyāmahe
Secondglasyase glasyethe glasyadhve
Thirdglasyate glasyete glasyante


Imperfect

ActiveSingularDualPlural
Firstaglasam aglasāva aglasāma
Secondaglasaḥ aglasatam aglasata
Thirdaglasat aglasatām aglasan


MiddleSingularDualPlural
Firstaglase aglasāvahi aglasāmahi
Secondaglasathāḥ aglasethām aglasadhvam
Thirdaglasata aglasetām aglasanta


PassiveSingularDualPlural
Firstaglasye aglasyāvahi aglasyāmahi
Secondaglasyathāḥ aglasyethām aglasyadhvam
Thirdaglasyata aglasyetām aglasyanta


Optative

ActiveSingularDualPlural
Firstglaseyam glaseva glasema
Secondglaseḥ glasetam glaseta
Thirdglaset glasetām glaseyuḥ


MiddleSingularDualPlural
Firstglaseya glasevahi glasemahi
Secondglasethāḥ glaseyāthām glasedhvam
Thirdglaseta glaseyātām glaseran


PassiveSingularDualPlural
Firstglasyeya glasyevahi glasyemahi
Secondglasyethāḥ glasyeyāthām glasyedhvam
Thirdglasyeta glasyeyātām glasyeran


Imperative

ActiveSingularDualPlural
Firstglasāni glasāva glasāma
Secondglasa glasatam glasata
Thirdglasatu glasatām glasantu


MiddleSingularDualPlural
Firstglasai glasāvahai glasāmahai
Secondglasasva glasethām glasadhvam
Thirdglasatām glasetām glasantām


PassiveSingularDualPlural
Firstglasyai glasyāvahai glasyāmahai
Secondglasyasva glasyethām glasyadhvam
Thirdglasyatām glasyetām glasyantām


Future

ActiveSingularDualPlural
Firstglasiṣyāmi glasiṣyāvaḥ glasiṣyāmaḥ
Secondglasiṣyasi glasiṣyathaḥ glasiṣyatha
Thirdglasiṣyati glasiṣyataḥ glasiṣyanti


MiddleSingularDualPlural
Firstglasiṣye glasiṣyāvahe glasiṣyāmahe
Secondglasiṣyase glasiṣyethe glasiṣyadhve
Thirdglasiṣyate glasiṣyete glasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstglasitāsmi glasitāsvaḥ glasitāsmaḥ
Secondglasitāsi glasitāsthaḥ glasitāstha
Thirdglasitā glasitārau glasitāraḥ


Perfect

ActiveSingularDualPlural
Firstjaglāsa jaglasa jaglasiva jaglasima
Secondjaglasitha jaglasathuḥ jaglasa
Thirdjaglāsa jaglasatuḥ jaglasuḥ


MiddleSingularDualPlural
Firstjaglase jaglasivahe jaglasimahe
Secondjaglasiṣe jaglasāthe jaglasidhve
Thirdjaglase jaglasāte jaglasire


Benedictive

ActiveSingularDualPlural
Firstglasyāsam glasyāsva glasyāsma
Secondglasyāḥ glasyāstam glasyāsta
Thirdglasyāt glasyāstām glasyāsuḥ

Participles

Past Passive Participle
glasta m. n. glastā f.

Past Active Participle
glastavat m. n. glastavatī f.

Present Active Participle
glasat m. n. glasantī f.

Present Middle Participle
glasamāna m. n. glasamānā f.

Present Passive Participle
glasyamāna m. n. glasyamānā f.

Future Active Participle
glasiṣyat m. n. glasiṣyantī f.

Future Middle Participle
glasiṣyamāṇa m. n. glasiṣyamāṇā f.

Future Passive Participle
glasitavya m. n. glasitavyā f.

Future Passive Participle
glāsya m. n. glāsyā f.

Future Passive Participle
glasanīya m. n. glasanīyā f.

Perfect Active Participle
jaglasvas m. n. jaglasuṣī f.

Perfect Middle Participle
jaglasāna m. n. jaglasānā f.

Indeclinable forms

Infinitive
glasitum

Absolutive
glastvā

Absolutive
-glasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria