Conjugation tables of ?glai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstglaimi glaivaḥ glaimaḥ
Secondglaiṣi glaithaḥ glaitha
Thirdglaiti glaitaḥ glāyanti


MiddleSingularDualPlural
Firstglāye glaivahe glaimahe
Secondglaiṣe glāyāthe glaidhve
Thirdglaite glāyāte glāyate


PassiveSingularDualPlural
Firstglīye glīyāvahe glīyāmahe
Secondglīyase glīyethe glīyadhve
Thirdglīyate glīyete glīyante


Imperfect

ActiveSingularDualPlural
Firstaglāyam aglaiva aglaima
Secondaglaiḥ aglaitam aglaita
Thirdaglait aglaitām aglāyan


MiddleSingularDualPlural
Firstaglāyi aglaivahi aglaimahi
Secondaglaithāḥ aglāyāthām aglaidhvam
Thirdaglaita aglāyātām aglāyata


PassiveSingularDualPlural
Firstaglīye aglīyāvahi aglīyāmahi
Secondaglīyathāḥ aglīyethām aglīyadhvam
Thirdaglīyata aglīyetām aglīyanta


Optative

ActiveSingularDualPlural
Firstglaiyām glaiyāva glaiyāma
Secondglaiyāḥ glaiyātam glaiyāta
Thirdglaiyāt glaiyātām glaiyuḥ


MiddleSingularDualPlural
Firstglāyīya glāyīvahi glāyīmahi
Secondglāyīthāḥ glāyīyāthām glāyīdhvam
Thirdglāyīta glāyīyātām glāyīran


PassiveSingularDualPlural
Firstglīyeya glīyevahi glīyemahi
Secondglīyethāḥ glīyeyāthām glīyedhvam
Thirdglīyeta glīyeyātām glīyeran


Imperative

ActiveSingularDualPlural
Firstglāyāni glāyāva glāyāma
Secondglaihi glaitam glaita
Thirdglaitu glaitām glāyantu


MiddleSingularDualPlural
Firstglāyai glāyāvahai glāyāmahai
Secondglaiṣva glāyāthām glaidhvam
Thirdglaitām glāyātām glāyatām


PassiveSingularDualPlural
Firstglīyai glīyāvahai glīyāmahai
Secondglīyasva glīyethām glīyadhvam
Thirdglīyatām glīyetām glīyantām


Future

ActiveSingularDualPlural
Firstglaiṣyāmi glaiṣyāvaḥ glaiṣyāmaḥ
Secondglaiṣyasi glaiṣyathaḥ glaiṣyatha
Thirdglaiṣyati glaiṣyataḥ glaiṣyanti


MiddleSingularDualPlural
Firstglaiṣye glaiṣyāvahe glaiṣyāmahe
Secondglaiṣyase glaiṣyethe glaiṣyadhve
Thirdglaiṣyate glaiṣyete glaiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstglātāsmi glātāsvaḥ glātāsmaḥ
Secondglātāsi glātāsthaḥ glātāstha
Thirdglātā glātārau glātāraḥ


Perfect

ActiveSingularDualPlural
Firstjaglau jagliva jaglima
Secondjaglitha jaglātha jaglathuḥ jagla
Thirdjaglau jaglatuḥ jagluḥ


MiddleSingularDualPlural
Firstjagle jaglivahe jaglimahe
Secondjagliṣe jaglāthe jaglidhve
Thirdjagle jaglāte jaglire


Benedictive

ActiveSingularDualPlural
Firstglīyāsam glīyāsva glīyāsma
Secondglīyāḥ glīyāstam glīyāsta
Thirdglīyāt glīyāstām glīyāsuḥ

Participles

Past Passive Participle
glīta m. n. glītā f.

Past Active Participle
glītavat m. n. glītavatī f.

Present Active Participle
glāyat m. n. glāyatī f.

Present Middle Participle
glāyāna m. n. glāyānā f.

Present Passive Participle
glīyamāna m. n. glīyamānā f.

Future Active Participle
glaiṣyat m. n. glaiṣyantī f.

Future Middle Participle
glaiṣyamāṇa m. n. glaiṣyamāṇā f.

Future Passive Participle
glātavya m. n. glātavyā f.

Future Passive Participle
gleya m. n. gleyā f.

Future Passive Participle
glāyanīya m. n. glāyanīyā f.

Perfect Active Participle
jaglivas m. n. jagluṣī f.

Perfect Middle Participle
jaglāna m. n. jaglānā f.

Indeclinable forms

Infinitive
glātum

Absolutive
glītvā

Absolutive
-glīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria