Conjugation tables of ?gev

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgevāmi gevāvaḥ gevāmaḥ
Secondgevasi gevathaḥ gevatha
Thirdgevati gevataḥ gevanti


MiddleSingularDualPlural
Firstgeve gevāvahe gevāmahe
Secondgevase gevethe gevadhve
Thirdgevate gevete gevante


PassiveSingularDualPlural
Firstgevye gevyāvahe gevyāmahe
Secondgevyase gevyethe gevyadhve
Thirdgevyate gevyete gevyante


Imperfect

ActiveSingularDualPlural
Firstagevam agevāva agevāma
Secondagevaḥ agevatam agevata
Thirdagevat agevatām agevan


MiddleSingularDualPlural
Firstageve agevāvahi agevāmahi
Secondagevathāḥ agevethām agevadhvam
Thirdagevata agevetām agevanta


PassiveSingularDualPlural
Firstagevye agevyāvahi agevyāmahi
Secondagevyathāḥ agevyethām agevyadhvam
Thirdagevyata agevyetām agevyanta


Optative

ActiveSingularDualPlural
Firstgeveyam geveva gevema
Secondgeveḥ gevetam geveta
Thirdgevet gevetām geveyuḥ


MiddleSingularDualPlural
Firstgeveya gevevahi gevemahi
Secondgevethāḥ geveyāthām gevedhvam
Thirdgeveta geveyātām geveran


PassiveSingularDualPlural
Firstgevyeya gevyevahi gevyemahi
Secondgevyethāḥ gevyeyāthām gevyedhvam
Thirdgevyeta gevyeyātām gevyeran


Imperative

ActiveSingularDualPlural
Firstgevāni gevāva gevāma
Secondgeva gevatam gevata
Thirdgevatu gevatām gevantu


MiddleSingularDualPlural
Firstgevai gevāvahai gevāmahai
Secondgevasva gevethām gevadhvam
Thirdgevatām gevetām gevantām


PassiveSingularDualPlural
Firstgevyai gevyāvahai gevyāmahai
Secondgevyasva gevyethām gevyadhvam
Thirdgevyatām gevyetām gevyantām


Future

ActiveSingularDualPlural
Firstgeviṣyāmi geviṣyāvaḥ geviṣyāmaḥ
Secondgeviṣyasi geviṣyathaḥ geviṣyatha
Thirdgeviṣyati geviṣyataḥ geviṣyanti


MiddleSingularDualPlural
Firstgeviṣye geviṣyāvahe geviṣyāmahe
Secondgeviṣyase geviṣyethe geviṣyadhve
Thirdgeviṣyate geviṣyete geviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgevitāsmi gevitāsvaḥ gevitāsmaḥ
Secondgevitāsi gevitāsthaḥ gevitāstha
Thirdgevitā gevitārau gevitāraḥ


Perfect

ActiveSingularDualPlural
Firstjageva jageviva jagevima
Secondjagevitha jagevathuḥ jageva
Thirdjageva jagevatuḥ jagevuḥ


MiddleSingularDualPlural
Firstjageve jagevivahe jagevimahe
Secondjageviṣe jagevāthe jagevidhve
Thirdjageve jagevāte jagevire


Benedictive

ActiveSingularDualPlural
Firstgevyāsam gevyāsva gevyāsma
Secondgevyāḥ gevyāstam gevyāsta
Thirdgevyāt gevyāstām gevyāsuḥ

Participles

Past Passive Participle
gevta m. n. gevtā f.

Past Active Participle
gevtavat m. n. gevtavatī f.

Present Active Participle
gevat m. n. gevantī f.

Present Middle Participle
gevamāna m. n. gevamānā f.

Present Passive Participle
gevyamāna m. n. gevyamānā f.

Future Active Participle
geviṣyat m. n. geviṣyantī f.

Future Middle Participle
geviṣyamāṇa m. n. geviṣyamāṇā f.

Future Passive Participle
gevitavya m. n. gevitavyā f.

Future Passive Participle
gevya m. n. gevyā f.

Future Passive Participle
gevanīya m. n. gevanīyā f.

Perfect Active Participle
jagevvas m. n. jagevuṣī f.

Perfect Middle Participle
jagevāna m. n. jagevānā f.

Indeclinable forms

Infinitive
gevitum

Absolutive
gevtvā

Absolutive
-gevya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria