Conjugation tables of ?geṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgeṣāmi geṣāvaḥ geṣāmaḥ
Secondgeṣasi geṣathaḥ geṣatha
Thirdgeṣati geṣataḥ geṣanti


MiddleSingularDualPlural
Firstgeṣe geṣāvahe geṣāmahe
Secondgeṣase geṣethe geṣadhve
Thirdgeṣate geṣete geṣante


PassiveSingularDualPlural
Firstgeṣye geṣyāvahe geṣyāmahe
Secondgeṣyase geṣyethe geṣyadhve
Thirdgeṣyate geṣyete geṣyante


Imperfect

ActiveSingularDualPlural
Firstageṣam ageṣāva ageṣāma
Secondageṣaḥ ageṣatam ageṣata
Thirdageṣat ageṣatām ageṣan


MiddleSingularDualPlural
Firstageṣe ageṣāvahi ageṣāmahi
Secondageṣathāḥ ageṣethām ageṣadhvam
Thirdageṣata ageṣetām ageṣanta


PassiveSingularDualPlural
Firstageṣye ageṣyāvahi ageṣyāmahi
Secondageṣyathāḥ ageṣyethām ageṣyadhvam
Thirdageṣyata ageṣyetām ageṣyanta


Optative

ActiveSingularDualPlural
Firstgeṣeyam geṣeva geṣema
Secondgeṣeḥ geṣetam geṣeta
Thirdgeṣet geṣetām geṣeyuḥ


MiddleSingularDualPlural
Firstgeṣeya geṣevahi geṣemahi
Secondgeṣethāḥ geṣeyāthām geṣedhvam
Thirdgeṣeta geṣeyātām geṣeran


PassiveSingularDualPlural
Firstgeṣyeya geṣyevahi geṣyemahi
Secondgeṣyethāḥ geṣyeyāthām geṣyedhvam
Thirdgeṣyeta geṣyeyātām geṣyeran


Imperative

ActiveSingularDualPlural
Firstgeṣāṇi geṣāva geṣāma
Secondgeṣa geṣatam geṣata
Thirdgeṣatu geṣatām geṣantu


MiddleSingularDualPlural
Firstgeṣai geṣāvahai geṣāmahai
Secondgeṣasva geṣethām geṣadhvam
Thirdgeṣatām geṣetām geṣantām


PassiveSingularDualPlural
Firstgeṣyai geṣyāvahai geṣyāmahai
Secondgeṣyasva geṣyethām geṣyadhvam
Thirdgeṣyatām geṣyetām geṣyantām


Future

ActiveSingularDualPlural
Firstgeṣiṣyāmi geṣiṣyāvaḥ geṣiṣyāmaḥ
Secondgeṣiṣyasi geṣiṣyathaḥ geṣiṣyatha
Thirdgeṣiṣyati geṣiṣyataḥ geṣiṣyanti


MiddleSingularDualPlural
Firstgeṣiṣye geṣiṣyāvahe geṣiṣyāmahe
Secondgeṣiṣyase geṣiṣyethe geṣiṣyadhve
Thirdgeṣiṣyate geṣiṣyete geṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgeṣitāsmi geṣitāsvaḥ geṣitāsmaḥ
Secondgeṣitāsi geṣitāsthaḥ geṣitāstha
Thirdgeṣitā geṣitārau geṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjageṣa jageṣiva jageṣima
Secondjageṣitha jageṣathuḥ jageṣa
Thirdjageṣa jageṣatuḥ jageṣuḥ


MiddleSingularDualPlural
Firstjageṣe jageṣivahe jageṣimahe
Secondjageṣiṣe jageṣāthe jageṣidhve
Thirdjageṣe jageṣāte jageṣire


Benedictive

ActiveSingularDualPlural
Firstgeṣyāsam geṣyāsva geṣyāsma
Secondgeṣyāḥ geṣyāstam geṣyāsta
Thirdgeṣyāt geṣyāstām geṣyāsuḥ

Participles

Past Passive Participle
geṣṭa m. n. geṣṭā f.

Past Active Participle
geṣṭavat m. n. geṣṭavatī f.

Present Active Participle
geṣat m. n. geṣantī f.

Present Middle Participle
geṣamāṇa m. n. geṣamāṇā f.

Present Passive Participle
geṣyamāṇa m. n. geṣyamāṇā f.

Future Active Participle
geṣiṣyat m. n. geṣiṣyantī f.

Future Middle Participle
geṣiṣyamāṇa m. n. geṣiṣyamāṇā f.

Future Passive Participle
geṣitavya m. n. geṣitavyā f.

Future Passive Participle
geṣya m. n. geṣyā f.

Future Passive Participle
geṣaṇīya m. n. geṣaṇīyā f.

Perfect Active Participle
jageṣvas m. n. jageṣuṣī f.

Perfect Middle Participle
jageṣāṇa m. n. jageṣāṇā f.

Indeclinable forms

Infinitive
geṣitum

Absolutive
geṣṭvā

Absolutive
-geṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria