Conjugation tables of gā_2

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgāmi gāvaḥ gāmaḥ
Secondgāsi gāthaḥ gātha
Thirdgāti gātaḥ gānti


PassiveSingularDualPlural
Firstgīye gīyāvahe gīyāmahe
Secondgīyase gīyethe gīyadhve
Thirdgīyate gīyete gīyante


Imperfect

ActiveSingularDualPlural
Firstagām agāva agāma
Secondagāḥ agātam agāta
Thirdagāt agātām aguḥ agān


PassiveSingularDualPlural
Firstagīye agīyāvahi agīyāmahi
Secondagīyathāḥ agīyethām agīyadhvam
Thirdagīyata agīyetām agīyanta


Optative

ActiveSingularDualPlural
Firstgāyām gāyāva gāyāma
Secondgāyāḥ gāyātam gāyāta
Thirdgāyāt gāyātām gāyuḥ


PassiveSingularDualPlural
Firstgīyeya gīyevahi gīyemahi
Secondgīyethāḥ gīyeyāthām gīyedhvam
Thirdgīyeta gīyeyātām gīyeran


Imperative

ActiveSingularDualPlural
Firstgāni gāva gāma
Secondgāhi gātam gāta
Thirdgātu gātām gāntu


PassiveSingularDualPlural
Firstgīyai gīyāvahai gīyāmahai
Secondgīyasva gīyethām gīyadhvam
Thirdgīyatām gīyetām gīyantām


Future

ActiveSingularDualPlural
Firstgāsyāmi gāsyāvaḥ gāsyāmaḥ
Secondgāsyasi gāsyathaḥ gāsyatha
Thirdgāsyati gāsyataḥ gāsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstgātāsmi gātāsvaḥ gātāsmaḥ
Secondgātāsi gātāsthaḥ gātāstha
Thirdgātā gātārau gātāraḥ


Perfect

ActiveSingularDualPlural
Firstjagau jagiva jagima
Secondjagitha jagātha jagathuḥ jaga
Thirdjagau jagatuḥ jaguḥ


Benedictive

ActiveSingularDualPlural
Firstgīyāsam gīyāsva gīyāsma
Secondgīyāḥ gīyāstam gīyāsta
Thirdgīyāt gīyāstām gīyāsuḥ

Participles

Past Passive Participle
gīta m. n. gītā f.

Past Active Participle
gītavat m. n. gītavatī f.

Present Active Participle
gāt m. n. gātī f.

Present Passive Participle
gīyamāna m. n. gīyamānā f.

Future Active Participle
gāsyat m. n. gāsyantī f.

Future Passive Participle
gātavya m. n. gātavyā f.

Future Passive Participle
geya m. n. geyā f.

Future Passive Participle
gānīya m. n. gānīyā f.

Perfect Active Participle
jagivas m. n. jaguṣī f.

Indeclinable forms

Infinitive
gātum

Absolutive
gītvā

Absolutive
-gīya

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstjegīye jegīyāvahe jegīyāmahe
Secondjegīyase jegīyethe jegīyadhve
Thirdjegīyate jegīyete jegīyante


Imperfect

MiddleSingularDualPlural
Firstajegīye ajegīyāvahi ajegīyāmahi
Secondajegīyathāḥ ajegīyethām ajegīyadhvam
Thirdajegīyata ajegīyetām ajegīyanta


Optative

MiddleSingularDualPlural
Firstjegīyeya jegīyevahi jegīyemahi
Secondjegīyethāḥ jegīyeyāthām jegīyedhvam
Thirdjegīyeta jegīyeyātām jegīyeran


Imperative

MiddleSingularDualPlural
Firstjegīyai jegīyāvahai jegīyāmahai
Secondjegīyasva jegīyethām jegīyadhvam
Thirdjegīyatām jegīyetām jegīyantām

Participles

Present Middle Participle
jegīyamāna m. n. jegīyamānā f.

Indeclinable forms

Periphrastic Perfect
jegīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria