Conjugation tables of ?gṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgarayāmi garayāvaḥ garayāmaḥ
Secondgarayasi garayathaḥ garayatha
Thirdgarayati garayataḥ garayanti


MiddleSingularDualPlural
Firstgaraye garayāvahe garayāmahe
Secondgarayase garayethe garayadhve
Thirdgarayate garayete garayante


PassiveSingularDualPlural
Firstgīrye gīryāvahe gīryāmahe
Secondgīryase gīryethe gīryadhve
Thirdgīryate gīryete gīryante


Imperfect

ActiveSingularDualPlural
Firstagarayam agarayāva agarayāma
Secondagarayaḥ agarayatam agarayata
Thirdagarayat agarayatām agarayan


MiddleSingularDualPlural
Firstagaraye agarayāvahi agarayāmahi
Secondagarayathāḥ agarayethām agarayadhvam
Thirdagarayata agarayetām agarayanta


PassiveSingularDualPlural
Firstagīrye agīryāvahi agīryāmahi
Secondagīryathāḥ agīryethām agīryadhvam
Thirdagīryata agīryetām agīryanta


Optative

ActiveSingularDualPlural
Firstgarayeyam garayeva garayema
Secondgarayeḥ garayetam garayeta
Thirdgarayet garayetām garayeyuḥ


MiddleSingularDualPlural
Firstgarayeya garayevahi garayemahi
Secondgarayethāḥ garayeyāthām garayedhvam
Thirdgarayeta garayeyātām garayeran


PassiveSingularDualPlural
Firstgīryeya gīryevahi gīryemahi
Secondgīryethāḥ gīryeyāthām gīryedhvam
Thirdgīryeta gīryeyātām gīryeran


Imperative

ActiveSingularDualPlural
Firstgarayāṇi garayāva garayāma
Secondgaraya garayatam garayata
Thirdgarayatu garayatām garayantu


MiddleSingularDualPlural
Firstgarayai garayāvahai garayāmahai
Secondgarayasva garayethām garayadhvam
Thirdgarayatām garayetām garayantām


PassiveSingularDualPlural
Firstgīryai gīryāvahai gīryāmahai
Secondgīryasva gīryethām gīryadhvam
Thirdgīryatām gīryetām gīryantām


Future

ActiveSingularDualPlural
Firstgarayiṣyāmi garayiṣyāvaḥ garayiṣyāmaḥ
Secondgarayiṣyasi garayiṣyathaḥ garayiṣyatha
Thirdgarayiṣyati garayiṣyataḥ garayiṣyanti


MiddleSingularDualPlural
Firstgarayiṣye garayiṣyāvahe garayiṣyāmahe
Secondgarayiṣyase garayiṣyethe garayiṣyadhve
Thirdgarayiṣyate garayiṣyete garayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgarayitāsmi garayitāsvaḥ garayitāsmaḥ
Secondgarayitāsi garayitāsthaḥ garayitāstha
Thirdgarayitā garayitārau garayitāraḥ

Participles

Past Passive Participle
gīrita m. n. gīritā f.

Past Active Participle
gīritavat m. n. gīritavatī f.

Present Active Participle
garayat m. n. garayantī f.

Present Middle Participle
garayamāṇa m. n. garayamāṇā f.

Present Passive Participle
gīryamāṇa m. n. gīryamāṇā f.

Future Active Participle
garayiṣyat m. n. garayiṣyantī f.

Future Middle Participle
garayiṣyamāṇa m. n. garayiṣyamāṇā f.

Future Passive Participle
garayitavya m. n. garayitavyā f.

Future Passive Participle
gīrya m. n. gīryā f.

Future Passive Participle
gīraṇīya m. n. gīraṇīyā f.

Indeclinable forms

Infinitive
garayitum

Absolutive
gīrayitvā

Absolutive
-gīrya

Periphrastic Perfect
garayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria