Conjugation tables of gṝ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgirāmi girāvaḥ girāmaḥ
Secondgirasi girathaḥ giratha
Thirdgirati girataḥ giranti


MiddleSingularDualPlural
Firstgire girāvahe girāmahe
Secondgirase girethe giradhve
Thirdgirate girete girante


PassiveSingularDualPlural
Firstgīrye gīryāvahe gīryāmahe
Secondgīryase gīryethe gīryadhve
Thirdgīryate gīryete gīryante


Imperfect

ActiveSingularDualPlural
Firstagiram agirāva agirāma
Secondagiraḥ agiratam agirata
Thirdagirat agiratām agiran


MiddleSingularDualPlural
Firstagire agirāvahi agirāmahi
Secondagirathāḥ agirethām agiradhvam
Thirdagirata agiretām agiranta


PassiveSingularDualPlural
Firstagīrye agīryāvahi agīryāmahi
Secondagīryathāḥ agīryethām agīryadhvam
Thirdagīryata agīryetām agīryanta


Optative

ActiveSingularDualPlural
Firstgireyam gireva girema
Secondgireḥ giretam gireta
Thirdgiret giretām gireyuḥ


MiddleSingularDualPlural
Firstgireya girevahi giremahi
Secondgirethāḥ gireyāthām giredhvam
Thirdgireta gireyātām gireran


PassiveSingularDualPlural
Firstgīryeya gīryevahi gīryemahi
Secondgīryethāḥ gīryeyāthām gīryedhvam
Thirdgīryeta gīryeyātām gīryeran


Imperative

ActiveSingularDualPlural
Firstgirāṇi girāva girāma
Secondgira giratam girata
Thirdgiratu giratām girantu


MiddleSingularDualPlural
Firstgirai girāvahai girāmahai
Secondgirasva girethām giradhvam
Thirdgiratām giretām girantām


PassiveSingularDualPlural
Firstgīryai gīryāvahai gīryāmahai
Secondgīryasva gīryethām gīryadhvam
Thirdgīryatām gīryetām gīryantām


Future

ActiveSingularDualPlural
Firstgarīṣyāmi gariṣyāmi garīṣyāvaḥ gariṣyāvaḥ garīṣyāmaḥ gariṣyāmaḥ
Secondgarīṣyasi gariṣyasi garīṣyathaḥ gariṣyathaḥ garīṣyatha gariṣyatha
Thirdgarīṣyati gariṣyati garīṣyataḥ gariṣyataḥ garīṣyanti gariṣyanti


MiddleSingularDualPlural
Firstgarīṣye gariṣye garīṣyāvahe gariṣyāvahe garīṣyāmahe gariṣyāmahe
Secondgarīṣyase gariṣyase garīṣyethe gariṣyethe garīṣyadhve gariṣyadhve
Thirdgarīṣyate gariṣyate garīṣyete gariṣyete garīṣyante gariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgarītāsmi garitāsmi garītāsvaḥ garitāsvaḥ garītāsmaḥ garitāsmaḥ
Secondgarītāsi garitāsi garītāsthaḥ garitāsthaḥ garītāstha garitāstha
Thirdgarītā garitā garītārau garitārau garītāraḥ garitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagāra jagara jagariva jagarima
Secondjagaritha jagarathuḥ jagara
Thirdjagāra jagaratuḥ jagaruḥ


MiddleSingularDualPlural
Firstjagare jagarivahe jagarimahe
Secondjagariṣe jagarāthe jagaridhve
Thirdjagare jagarāte jagarire


Benedictive

ActiveSingularDualPlural
Firstgīryāsam gīryāsva gīryāsma
Secondgīryāḥ gīryāstam gīryāsta
Thirdgīryāt gīryāstām gīryāsuḥ

Participles

Past Passive Participle
gīrṇa m. n. gīrṇā f.

Past Active Participle
gīrṇavat m. n. gīrṇavatī f.

Present Active Participle
girat m. n. girantī f.

Present Middle Participle
giramāṇa m. n. giramāṇā f.

Present Passive Participle
gīryamāṇa m. n. gīryamāṇā f.

Future Active Participle
gariṣyat m. n. gariṣyantī f.

Future Active Participle
garīṣyat m. n. garīṣyantī f.

Future Middle Participle
garīṣyamāṇa m. n. garīṣyamāṇā f.

Future Middle Participle
gariṣyamāṇa m. n. gariṣyamāṇā f.

Future Passive Participle
garitavya m. n. garitavyā f.

Future Passive Participle
garītavya m. n. garītavyā f.

Future Passive Participle
gārya m. n. gāryā f.

Future Passive Participle
garaṇīya m. n. garaṇīyā f.

Perfect Active Participle
jagarvas m. n. jagaruṣī f.

Perfect Middle Participle
jagarāṇa m. n. jagarāṇā f.

Indeclinable forms

Infinitive
giritum

Absolutive
gīrtvā

Absolutive
-gīrya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstgirayāmi gālayāmi gārayāmi girayāvaḥ gālayāvaḥ gārayāvaḥ girayāmaḥ gālayāmaḥ gārayāmaḥ
Secondgirayasi gālayasi gārayasi girayathaḥ gālayathaḥ gārayathaḥ girayatha gālayatha gārayatha
Thirdgirayati gālayati gārayati girayataḥ gālayataḥ gārayataḥ girayanti gālayanti gārayanti


MiddleSingularDualPlural
Firstgiraye gālaye gāraye girayāvahe gālayāvahe gārayāvahe girayāmahe gālayāmahe gārayāmahe
Secondgirayase gālayase gārayase girayethe gālayethe gārayethe girayadhve gālayadhve gārayadhve
Thirdgirayate gālayate gārayate girayete gālayete gārayete girayante gālayante gārayante


PassiveSingularDualPlural
Firstgirye gālye gārye giryāvahe gālyāvahe gāryāvahe giryāmahe gālyāmahe gāryāmahe
Secondgiryase gālyase gāryase giryethe gālyethe gāryethe giryadhve gālyadhve gāryadhve
Thirdgiryate gālyate gāryate giryete gālyete gāryete giryante gālyante gāryante


Imperfect

ActiveSingularDualPlural
Firstagirayam agālayam agārayam agirayāva agālayāva agārayāva agirayāma agālayāma agārayāma
Secondagirayaḥ agālayaḥ agārayaḥ agirayatam agālayatam agārayatam agirayata agālayata agārayata
Thirdagirayat agālayat agārayat agirayatām agālayatām agārayatām agirayan agālayan agārayan


MiddleSingularDualPlural
Firstagiraye agālaye agāraye agirayāvahi agālayāvahi agārayāvahi agirayāmahi agālayāmahi agārayāmahi
Secondagirayathāḥ agālayathāḥ agārayathāḥ agirayethām agālayethām agārayethām agirayadhvam agālayadhvam agārayadhvam
Thirdagirayata agālayata agārayata agirayetām agālayetām agārayetām agirayanta agālayanta agārayanta


PassiveSingularDualPlural
Firstagirye agālye agārye agiryāvahi agālyāvahi agāryāvahi agiryāmahi agālyāmahi agāryāmahi
Secondagiryathāḥ agālyathāḥ agāryathāḥ agiryethām agālyethām agāryethām agiryadhvam agālyadhvam agāryadhvam
Thirdagiryata agālyata agāryata agiryetām agālyetām agāryetām agiryanta agālyanta agāryanta


Optative

ActiveSingularDualPlural
Firstgirayeyam gālayeyam gārayeyam girayeva gālayeva gārayeva girayema gālayema gārayema
Secondgirayeḥ gālayeḥ gārayeḥ girayetam gālayetam gārayetam girayeta gālayeta gārayeta
Thirdgirayet gālayet gārayet girayetām gālayetām gārayetām girayeyuḥ gālayeyuḥ gārayeyuḥ


MiddleSingularDualPlural
Firstgirayeya gālayeya gārayeya girayevahi gālayevahi gārayevahi girayemahi gālayemahi gārayemahi
Secondgirayethāḥ gālayethāḥ gārayethāḥ girayeyāthām gālayeyāthām gārayeyāthām girayedhvam gālayedhvam gārayedhvam
Thirdgirayeta gālayeta gārayeta girayeyātām gālayeyātām gārayeyātām girayeran gālayeran gārayeran


PassiveSingularDualPlural
Firstgiryeya gālyeya gāryeya giryevahi gālyevahi gāryevahi giryemahi gālyemahi gāryemahi
Secondgiryethāḥ gālyethāḥ gāryethāḥ giryeyāthām gālyeyāthām gāryeyāthām giryedhvam gālyedhvam gāryedhvam
Thirdgiryeta gālyeta gāryeta giryeyātām gālyeyātām gāryeyātām giryeran gālyeran gāryeran


Imperative

ActiveSingularDualPlural
Firstgirayāṇi gālayāni gārayāṇi girayāva gālayāva gārayāva girayāma gālayāma gārayāma
Secondgiraya gālaya gāraya girayatam gālayatam gārayatam girayata gālayata gārayata
Thirdgirayatu gālayatu gārayatu girayatām gālayatām gārayatām girayantu gālayantu gārayantu


MiddleSingularDualPlural
Firstgirayai gālayai gārayai girayāvahai gālayāvahai gārayāvahai girayāmahai gālayāmahai gārayāmahai
Secondgirayasva gālayasva gārayasva girayethām gālayethām gārayethām girayadhvam gālayadhvam gārayadhvam
Thirdgirayatām gālayatām gārayatām girayetām gālayetām gārayetām girayantām gālayantām gārayantām


PassiveSingularDualPlural
Firstgiryai gālyai gāryai giryāvahai gālyāvahai gāryāvahai giryāmahai gālyāmahai gāryāmahai
Secondgiryasva gālyasva gāryasva giryethām gālyethām gāryethām giryadhvam gālyadhvam gāryadhvam
Thirdgiryatām gālyatām gāryatām giryetām gālyetām gāryetām giryantām gālyantām gāryantām


Future

ActiveSingularDualPlural
Firstgirayiṣyāmi gālayiṣyāmi gārayiṣyāmi girayiṣyāvaḥ gālayiṣyāvaḥ gārayiṣyāvaḥ girayiṣyāmaḥ gālayiṣyāmaḥ gārayiṣyāmaḥ
Secondgirayiṣyasi gālayiṣyasi gārayiṣyasi girayiṣyathaḥ gālayiṣyathaḥ gārayiṣyathaḥ girayiṣyatha gālayiṣyatha gārayiṣyatha
Thirdgirayiṣyati gālayiṣyati gārayiṣyati girayiṣyataḥ gālayiṣyataḥ gārayiṣyataḥ girayiṣyanti gālayiṣyanti gārayiṣyanti


MiddleSingularDualPlural
Firstgirayiṣye gālayiṣye gārayiṣye girayiṣyāvahe gālayiṣyāvahe gārayiṣyāvahe girayiṣyāmahe gālayiṣyāmahe gārayiṣyāmahe
Secondgirayiṣyase gālayiṣyase gārayiṣyase girayiṣyethe gālayiṣyethe gārayiṣyethe girayiṣyadhve gālayiṣyadhve gārayiṣyadhve
Thirdgirayiṣyate gālayiṣyate gārayiṣyate girayiṣyete gālayiṣyete gārayiṣyete girayiṣyante gālayiṣyante gārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgirayitāsmi gālayitāsmi gārayitāsmi girayitāsvaḥ gālayitāsvaḥ gārayitāsvaḥ girayitāsmaḥ gālayitāsmaḥ gārayitāsmaḥ
Secondgirayitāsi gālayitāsi gārayitāsi girayitāsthaḥ gālayitāsthaḥ gārayitāsthaḥ girayitāstha gālayitāstha gārayitāstha
Thirdgirayitā gālayitā gārayitā girayitārau gālayitārau gārayitārau girayitāraḥ gālayitāraḥ gārayitāraḥ

Participles

Past Passive Participle
girita m. n. giritā f.

Past Passive Participle
gārita m. n. gāritā f.

Past Passive Participle
gālita m. n. gālitā f.

Past Active Participle
gālitavat m. n. gālitavatī f.

Past Active Participle
gāritavat m. n. gāritavatī f.

Past Active Participle
giritavat m. n. giritavatī f.

Present Active Participle
girayat m. n. girayantī f.

Present Active Participle
gārayat m. n. gārayantī f.

Present Active Participle
gālayat m. n. gālayantī f.

Present Middle Participle
gālayamāna m. n. gālayamānā f.

Present Middle Participle
gārayamāṇa m. n. gārayamāṇā f.

Present Middle Participle
girayamāṇa m. n. girayamāṇā f.

Present Passive Participle
giryamāṇa m. n. giryamāṇā f.

Present Passive Participle
gāryamāṇa m. n. gāryamāṇā f.

Present Passive Participle
gālyamāna m. n. gālyamānā f.

Future Active Participle
gālayiṣyat m. n. gālayiṣyantī f.

Future Active Participle
gārayiṣyat m. n. gārayiṣyantī f.

Future Active Participle
girayiṣyat m. n. girayiṣyantī f.

Future Middle Participle
girayiṣyamāṇa m. n. girayiṣyamāṇā f.

Future Middle Participle
gārayiṣyamāṇa m. n. gārayiṣyamāṇā f.

Future Middle Participle
gālayiṣyamāṇa m. n. gālayiṣyamāṇā f.

Future Passive Participle
gālya m. n. gālyā f.

Future Passive Participle
gālanīya m. n. gālanīyā f.

Future Passive Participle
gālayitavya m. n. gālayitavyā f.

Future Passive Participle
gārya m. n. gāryā f.

Future Passive Participle
gāraṇīya m. n. gāraṇīyā f.

Future Passive Participle
gārayitavya m. n. gārayitavyā f.

Future Passive Participle
girya m. n. giryā f.

Future Passive Participle
giraṇīya m. n. giraṇīyā f.

Future Passive Participle
girayitavya m. n. girayitavyā f.

Indeclinable forms

Infinitive
girayitum

Infinitive
gālayitum

Infinitive
gārayitum

Absolutive
girayitvā

Absolutive
gālayitvā

Absolutive
gārayitvā

Absolutive
-girya

Absolutive
-gālya

Absolutive
-gārya

Periphrastic Perfect
girayām

Periphrastic Perfect
gālayām

Periphrastic Perfect
gārayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstjegilye jegilyāvahe jegilyāmahe
Secondjegilyase jegilyethe jegilyadhve
Thirdjegilyate jegilyete jegilyante


Imperfect

MiddleSingularDualPlural
Firstajegilye ajegilyāvahi ajegilyāmahi
Secondajegilyathāḥ ajegilyethām ajegilyadhvam
Thirdajegilyata ajegilyetām ajegilyanta


Optative

MiddleSingularDualPlural
Firstjegilyeya jegilyevahi jegilyemahi
Secondjegilyethāḥ jegilyeyāthām jegilyedhvam
Thirdjegilyeta jegilyeyātām jegilyeran


Imperative

MiddleSingularDualPlural
Firstjegilyai jegilyāvahai jegilyāmahai
Secondjegilyasva jegilyethām jegilyadhvam
Thirdjegilyatām jegilyetām jegilyantām

Participles

Present Middle Participle
jegilyamāna m. n. jegilyamānā f.

Indeclinable forms

Periphrastic Perfect
jegilyām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstjigariṣāmi jigariṣāvaḥ jigariṣāmaḥ
Secondjigariṣasi jigariṣathaḥ jigariṣatha
Thirdjigariṣati jigariṣataḥ jigariṣanti


PassiveSingularDualPlural
Firstjigariṣye jigariṣyāvahe jigariṣyāmahe
Secondjigariṣyase jigariṣyethe jigariṣyadhve
Thirdjigariṣyate jigariṣyete jigariṣyante


Imperfect

ActiveSingularDualPlural
Firstajigariṣam ajigariṣāva ajigariṣāma
Secondajigariṣaḥ ajigariṣatam ajigariṣata
Thirdajigariṣat ajigariṣatām ajigariṣan


PassiveSingularDualPlural
Firstajigariṣye ajigariṣyāvahi ajigariṣyāmahi
Secondajigariṣyathāḥ ajigariṣyethām ajigariṣyadhvam
Thirdajigariṣyata ajigariṣyetām ajigariṣyanta


Optative

ActiveSingularDualPlural
Firstjigariṣeyam jigariṣeva jigariṣema
Secondjigariṣeḥ jigariṣetam jigariṣeta
Thirdjigariṣet jigariṣetām jigariṣeyuḥ


PassiveSingularDualPlural
Firstjigariṣyeya jigariṣyevahi jigariṣyemahi
Secondjigariṣyethāḥ jigariṣyeyāthām jigariṣyedhvam
Thirdjigariṣyeta jigariṣyeyātām jigariṣyeran


Imperative

ActiveSingularDualPlural
Firstjigariṣāṇi jigariṣāva jigariṣāma
Secondjigariṣa jigariṣatam jigariṣata
Thirdjigariṣatu jigariṣatām jigariṣantu


PassiveSingularDualPlural
Firstjigariṣyai jigariṣyāvahai jigariṣyāmahai
Secondjigariṣyasva jigariṣyethām jigariṣyadhvam
Thirdjigariṣyatām jigariṣyetām jigariṣyantām


Future

ActiveSingularDualPlural
Firstjigariṣyāmi jigariṣyāvaḥ jigariṣyāmaḥ
Secondjigariṣyasi jigariṣyathaḥ jigariṣyatha
Thirdjigariṣyati jigariṣyataḥ jigariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstjigariṣitāsmi jigariṣitāsvaḥ jigariṣitāsmaḥ
Secondjigariṣitāsi jigariṣitāsthaḥ jigariṣitāstha
Thirdjigariṣitā jigariṣitārau jigariṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstjijigariṣa jijigariṣiva jijigariṣima
Secondjijigariṣitha jijigariṣathuḥ jijigariṣa
Thirdjijigariṣa jijigariṣatuḥ jijigariṣuḥ

Participles

Past Passive Participle
jigariṣita m. n. jigariṣitā f.

Past Active Participle
jigariṣitavat m. n. jigariṣitavatī f.

Present Active Participle
jigariṣat m. n. jigariṣantī f.

Present Passive Participle
jigariṣyamāṇa m. n. jigariṣyamāṇā f.

Future Active Participle
jigariṣyat m. n. jigariṣyantī f.

Future Passive Participle
jigariṣaṇīya m. n. jigariṣaṇīyā f.

Future Passive Participle
jigariṣya m. n. jigariṣyā f.

Future Passive Participle
jigariṣitavya m. n. jigariṣitavyā f.

Perfect Active Participle
jijigariṣvas m. n. jijigariṣuṣī f.

Indeclinable forms

Infinitive
jigariṣitum

Absolutive
jigariṣitvā

Absolutive
-jigariṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria