Conjugation tables of ?dyai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdyāyāmi dyāyāvaḥ dyāyāmaḥ
Seconddyāyasi dyāyathaḥ dyāyatha
Thirddyāyati dyāyataḥ dyāyanti


MiddleSingularDualPlural
Firstdyāye dyāyāvahe dyāyāmahe
Seconddyāyase dyāyethe dyāyadhve
Thirddyāyate dyāyete dyāyante


PassiveSingularDualPlural
Firstdyīye dyīyāvahe dyīyāmahe
Seconddyīyase dyīyethe dyīyadhve
Thirddyīyate dyīyete dyīyante


Imperfect

ActiveSingularDualPlural
Firstadyāyam adyāyāva adyāyāma
Secondadyāyaḥ adyāyatam adyāyata
Thirdadyāyat adyāyatām adyāyan


MiddleSingularDualPlural
Firstadyāye adyāyāvahi adyāyāmahi
Secondadyāyathāḥ adyāyethām adyāyadhvam
Thirdadyāyata adyāyetām adyāyanta


PassiveSingularDualPlural
Firstadyīye adyīyāvahi adyīyāmahi
Secondadyīyathāḥ adyīyethām adyīyadhvam
Thirdadyīyata adyīyetām adyīyanta


Optative

ActiveSingularDualPlural
Firstdyāyeyam dyāyeva dyāyema
Seconddyāyeḥ dyāyetam dyāyeta
Thirddyāyet dyāyetām dyāyeyuḥ


MiddleSingularDualPlural
Firstdyāyeya dyāyevahi dyāyemahi
Seconddyāyethāḥ dyāyeyāthām dyāyedhvam
Thirddyāyeta dyāyeyātām dyāyeran


PassiveSingularDualPlural
Firstdyīyeya dyīyevahi dyīyemahi
Seconddyīyethāḥ dyīyeyāthām dyīyedhvam
Thirddyīyeta dyīyeyātām dyīyeran


Imperative

ActiveSingularDualPlural
Firstdyāyāni dyāyāva dyāyāma
Seconddyāya dyāyatam dyāyata
Thirddyāyatu dyāyatām dyāyantu


MiddleSingularDualPlural
Firstdyāyai dyāyāvahai dyāyāmahai
Seconddyāyasva dyāyethām dyāyadhvam
Thirddyāyatām dyāyetām dyāyantām


PassiveSingularDualPlural
Firstdyīyai dyīyāvahai dyīyāmahai
Seconddyīyasva dyīyethām dyīyadhvam
Thirddyīyatām dyīyetām dyīyantām


Future

ActiveSingularDualPlural
Firstdyaiṣyāmi dyaiṣyāvaḥ dyaiṣyāmaḥ
Seconddyaiṣyasi dyaiṣyathaḥ dyaiṣyatha
Thirddyaiṣyati dyaiṣyataḥ dyaiṣyanti


MiddleSingularDualPlural
Firstdyaiṣye dyaiṣyāvahe dyaiṣyāmahe
Seconddyaiṣyase dyaiṣyethe dyaiṣyadhve
Thirddyaiṣyate dyaiṣyete dyaiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdyātāsmi dyātāsvaḥ dyātāsmaḥ
Seconddyātāsi dyātāsthaḥ dyātāstha
Thirddyātā dyātārau dyātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadyau dadyiva dadyima
Seconddadyitha dadyātha dadyathuḥ dadya
Thirddadyau dadyatuḥ dadyuḥ


MiddleSingularDualPlural
Firstdadye dadyivahe dadyimahe
Seconddadyiṣe dadyāthe dadyidhve
Thirddadye dadyāte dadyire


Benedictive

ActiveSingularDualPlural
Firstdyīyāsam dyīyāsva dyīyāsma
Seconddyīyāḥ dyīyāstam dyīyāsta
Thirddyīyāt dyīyāstām dyīyāsuḥ

Participles

Past Passive Participle
dyīta m. n. dyītā f.

Past Active Participle
dyītavat m. n. dyītavatī f.

Present Active Participle
dyāyat m. n. dyāyantī f.

Present Middle Participle
dyāyamāna m. n. dyāyamānā f.

Present Passive Participle
dyīyamāna m. n. dyīyamānā f.

Future Active Participle
dyaiṣyat m. n. dyaiṣyantī f.

Future Middle Participle
dyaiṣyamāṇa m. n. dyaiṣyamāṇā f.

Future Passive Participle
dyātavya m. n. dyātavyā f.

Future Passive Participle
dyeya m. n. dyeyā f.

Future Passive Participle
dyāyanīya m. n. dyāyanīyā f.

Perfect Active Participle
dadyivas m. n. dadyuṣī f.

Perfect Middle Participle
dadyāna m. n. dadyānā f.

Indeclinable forms

Infinitive
dyātum

Absolutive
dyītvā

Absolutive
-dyīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria