Conjugation tables of duh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstduhāmi duhāvaḥ duhāmaḥ
Secondduhasi duhathaḥ duhatha
Thirdduhati duhataḥ duhanti


MiddleSingularDualPlural
Firstduhe duhāvahe duhāmahe
Secondduhase duhethe duhadhve
Thirdduhate duhete duhante


PassiveSingularDualPlural
Firstduhye duhyāvahe duhyāmahe
Secondduhyase duhyethe duhyadhve
Thirdduhyate duhyete duhyante


Imperfect

ActiveSingularDualPlural
Firstaduham aduhāva aduhāma
Secondaduhaḥ aduhatam aduhata
Thirdaduhat aduhatām aduhan


MiddleSingularDualPlural
Firstaduhe aduhāvahi aduhāmahi
Secondaduhathāḥ aduhethām aduhadhvam
Thirdaduhata aduhetām aduhanta


PassiveSingularDualPlural
Firstaduhye aduhyāvahi aduhyāmahi
Secondaduhyathāḥ aduhyethām aduhyadhvam
Thirdaduhyata aduhyetām aduhyanta


Optative

ActiveSingularDualPlural
Firstduheyam duheva duhema
Secondduheḥ duhetam duheta
Thirdduhet duhetām duheyuḥ


MiddleSingularDualPlural
Firstduheya duhevahi duhemahi
Secondduhethāḥ duheyāthām duhedhvam
Thirdduheta duheyātām duheran


PassiveSingularDualPlural
Firstduhyeya duhyevahi duhyemahi
Secondduhyethāḥ duhyeyāthām duhyedhvam
Thirdduhyeta duhyeyātām duhyeran


Imperative

ActiveSingularDualPlural
Firstduhāni duhāva duhāma
Secondduha duhatam duhata
Thirdduhatu duhatām duhantu


MiddleSingularDualPlural
Firstduhai duhāvahai duhāmahai
Secondduhasva duhethām duhadhvam
Thirdduhatām duhetām duhantām


PassiveSingularDualPlural
Firstduhyai duhyāvahai duhyāmahai
Secondduhyasva duhyethām duhyadhvam
Thirdduhyatām duhyetām duhyantām


Future

ActiveSingularDualPlural
Firstdhokṣyāmi dhokṣyāvaḥ dhokṣyāmaḥ
Seconddhokṣyasi dhokṣyathaḥ dhokṣyatha
Thirddhokṣyati dhokṣyataḥ dhokṣyanti


MiddleSingularDualPlural
Firstdhokṣye dhokṣyāvahe dhokṣyāmahe
Seconddhokṣyase dhokṣyethe dhokṣyadhve
Thirddhokṣyate dhokṣyete dhokṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdogdhāsmi dogdhāsvaḥ dogdhāsmaḥ
Seconddogdhāsi dogdhāsthaḥ dogdhāstha
Thirddogdhā dogdhārau dogdhāraḥ


Perfect

ActiveSingularDualPlural
Firstdudoha duduhiva duduhima
Seconddudohitha duduhathuḥ duduha
Thirddudoha duduhatuḥ duduhuḥ


MiddleSingularDualPlural
Firstduduhe duduhivahe duduhimahe
Secondduduhiṣe duduhāthe duduhidhve
Thirdduduhe duduhāte duduhire


Aorist

ActiveSingularDualPlural
Firstadhukṣam adhukṣāva adhukṣāma
Secondadhukṣaḥ adhukṣatam adhukṣata
Thirdadhukṣat adhukṣatām adhukṣan


MiddleSingularDualPlural
Firstadhukṣi adhukṣāvahi adhukṣāmahi
Secondadhukṣathāḥ adhukṣāthām adhukṣadhvam
Thirdadhukṣata adhukṣātām adhukṣanta


PassiveSingularDualPlural
First
Second
Thirdadohi


Benedictive

ActiveSingularDualPlural
Firstduhyāsam duhyāsva duhyāsma
Secondduhyāḥ duhyāstam duhyāsta
Thirdduhyāt duhyāstām duhyāsuḥ

Participles

Past Passive Participle
dugdha m. n. dugdhā f.

Past Active Participle
dugdhavat m. n. dugdhavatī f.

Present Active Participle
duhat m. n. duhantī f.

Present Middle Participle
duhamāna m. n. duhamānā f.

Present Passive Participle
duhyamāna m. n. duhyamānā f.

Future Active Participle
dhokṣyat m. n. dhokṣyantī f.

Future Middle Participle
dhokṣyamāṇa m. n. dhokṣyamāṇā f.

Future Passive Participle
dogdhavya m. n. dogdhavyā f.

Future Passive Participle
dohya m. n. dohyā f.

Future Passive Participle
dohanīya m. n. dohanīyā f.

Future Passive Participle
duhya m. n. duhyā f.

Perfect Active Participle
duduhvas m. n. duduhuṣī f.

Perfect Middle Participle
duduhāna m. n. duduhānā f.

Indeclinable forms

Infinitive
dogdhum

Absolutive
dugdhvā

Absolutive
-duhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdohayāmi dohayāvaḥ dohayāmaḥ
Seconddohayasi dohayathaḥ dohayatha
Thirddohayati dohayataḥ dohayanti


MiddleSingularDualPlural
Firstdohaye dohayāvahe dohayāmahe
Seconddohayase dohayethe dohayadhve
Thirddohayate dohayete dohayante


PassiveSingularDualPlural
Firstdohye dohyāvahe dohyāmahe
Seconddohyase dohyethe dohyadhve
Thirddohyate dohyete dohyante


Imperfect

ActiveSingularDualPlural
Firstadohayam adohayāva adohayāma
Secondadohayaḥ adohayatam adohayata
Thirdadohayat adohayatām adohayan


MiddleSingularDualPlural
Firstadohaye adohayāvahi adohayāmahi
Secondadohayathāḥ adohayethām adohayadhvam
Thirdadohayata adohayetām adohayanta


PassiveSingularDualPlural
Firstadohye adohyāvahi adohyāmahi
Secondadohyathāḥ adohyethām adohyadhvam
Thirdadohyata adohyetām adohyanta


Optative

ActiveSingularDualPlural
Firstdohayeyam dohayeva dohayema
Seconddohayeḥ dohayetam dohayeta
Thirddohayet dohayetām dohayeyuḥ


MiddleSingularDualPlural
Firstdohayeya dohayevahi dohayemahi
Seconddohayethāḥ dohayeyāthām dohayedhvam
Thirddohayeta dohayeyātām dohayeran


PassiveSingularDualPlural
Firstdohyeya dohyevahi dohyemahi
Seconddohyethāḥ dohyeyāthām dohyedhvam
Thirddohyeta dohyeyātām dohyeran


Imperative

ActiveSingularDualPlural
Firstdohayāni dohayāva dohayāma
Seconddohaya dohayatam dohayata
Thirddohayatu dohayatām dohayantu


MiddleSingularDualPlural
Firstdohayai dohayāvahai dohayāmahai
Seconddohayasva dohayethām dohayadhvam
Thirddohayatām dohayetām dohayantām


PassiveSingularDualPlural
Firstdohyai dohyāvahai dohyāmahai
Seconddohyasva dohyethām dohyadhvam
Thirddohyatām dohyetām dohyantām


Future

ActiveSingularDualPlural
Firstdohayiṣyāmi dohayiṣyāvaḥ dohayiṣyāmaḥ
Seconddohayiṣyasi dohayiṣyathaḥ dohayiṣyatha
Thirddohayiṣyati dohayiṣyataḥ dohayiṣyanti


MiddleSingularDualPlural
Firstdohayiṣye dohayiṣyāvahe dohayiṣyāmahe
Seconddohayiṣyase dohayiṣyethe dohayiṣyadhve
Thirddohayiṣyate dohayiṣyete dohayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdohayitāsmi dohayitāsvaḥ dohayitāsmaḥ
Seconddohayitāsi dohayitāsthaḥ dohayitāstha
Thirddohayitā dohayitārau dohayitāraḥ

Participles

Past Passive Participle
dohita m. n. dohitā f.

Past Active Participle
dohitavat m. n. dohitavatī f.

Present Active Participle
dohayat m. n. dohayantī f.

Present Middle Participle
dohayamāna m. n. dohayamānā f.

Present Passive Participle
dohyamāna m. n. dohyamānā f.

Future Active Participle
dohayiṣyat m. n. dohayiṣyantī f.

Future Middle Participle
dohayiṣyamāṇa m. n. dohayiṣyamāṇā f.

Future Passive Participle
dohya m. n. dohyā f.

Future Passive Participle
dohanīya m. n. dohanīyā f.

Future Passive Participle
dohayitavya m. n. dohayitavyā f.

Indeclinable forms

Infinitive
dohayitum

Absolutive
dohayitvā

Absolutive
-dohya

Periphrastic Perfect
dohayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstdudhukṣāmi dudhukṣāvaḥ dudhukṣāmaḥ
Seconddudhukṣasi dudhukṣathaḥ dudhukṣatha
Thirddudhukṣati dudhukṣataḥ dudhukṣanti


PassiveSingularDualPlural
Firstdudhukṣye dudhukṣyāvahe dudhukṣyāmahe
Seconddudhukṣyase dudhukṣyethe dudhukṣyadhve
Thirddudhukṣyate dudhukṣyete dudhukṣyante


Imperfect

ActiveSingularDualPlural
Firstadudhukṣam adudhukṣāva adudhukṣāma
Secondadudhukṣaḥ adudhukṣatam adudhukṣata
Thirdadudhukṣat adudhukṣatām adudhukṣan


PassiveSingularDualPlural
Firstadudhukṣye adudhukṣyāvahi adudhukṣyāmahi
Secondadudhukṣyathāḥ adudhukṣyethām adudhukṣyadhvam
Thirdadudhukṣyata adudhukṣyetām adudhukṣyanta


Optative

ActiveSingularDualPlural
Firstdudhukṣeyam dudhukṣeva dudhukṣema
Seconddudhukṣeḥ dudhukṣetam dudhukṣeta
Thirddudhukṣet dudhukṣetām dudhukṣeyuḥ


PassiveSingularDualPlural
Firstdudhukṣyeya dudhukṣyevahi dudhukṣyemahi
Seconddudhukṣyethāḥ dudhukṣyeyāthām dudhukṣyedhvam
Thirddudhukṣyeta dudhukṣyeyātām dudhukṣyeran


Imperative

ActiveSingularDualPlural
Firstdudhukṣāṇi dudhukṣāva dudhukṣāma
Seconddudhukṣa dudhukṣatam dudhukṣata
Thirddudhukṣatu dudhukṣatām dudhukṣantu


PassiveSingularDualPlural
Firstdudhukṣyai dudhukṣyāvahai dudhukṣyāmahai
Seconddudhukṣyasva dudhukṣyethām dudhukṣyadhvam
Thirddudhukṣyatām dudhukṣyetām dudhukṣyantām


Future

ActiveSingularDualPlural
Firstdudhukṣyāmi dudhukṣyāvaḥ dudhukṣyāmaḥ
Seconddudhukṣyasi dudhukṣyathaḥ dudhukṣyatha
Thirddudhukṣyati dudhukṣyataḥ dudhukṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdudhukṣitāsmi dudhukṣitāsvaḥ dudhukṣitāsmaḥ
Seconddudhukṣitāsi dudhukṣitāsthaḥ dudhukṣitāstha
Thirddudhukṣitā dudhukṣitārau dudhukṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstdududhukṣa dududhukṣiva dududhukṣima
Seconddududhukṣitha dududhukṣathuḥ dududhukṣa
Thirddududhukṣa dududhukṣatuḥ dududhukṣuḥ

Participles

Past Passive Participle
dudhukṣita m. n. dudhukṣitā f.

Past Active Participle
dudhukṣitavat m. n. dudhukṣitavatī f.

Present Active Participle
dudhukṣat m. n. dudhukṣantī f.

Present Passive Participle
dudhukṣyamāṇa m. n. dudhukṣyamāṇā f.

Future Active Participle
dudhukṣyat m. n. dudhukṣyantī f.

Future Passive Participle
dudhukṣaṇīya m. n. dudhukṣaṇīyā f.

Future Passive Participle
dudhukṣya m. n. dudhukṣyā f.

Future Passive Participle
dudhukṣitavya m. n. dudhukṣitavyā f.

Perfect Active Participle
dududhukṣvas m. n. dududhukṣuṣī f.

Indeclinable forms

Infinitive
dudhukṣitum

Absolutive
dudhukṣitvā

Absolutive
-dudhukṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria