Conjugation tables of ?drūḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdrūḍāmi drūḍāvaḥ drūḍāmaḥ
Seconddrūḍasi drūḍathaḥ drūḍatha
Thirddrūḍati drūḍataḥ drūḍanti


MiddleSingularDualPlural
Firstdrūḍe drūḍāvahe drūḍāmahe
Seconddrūḍase drūḍethe drūḍadhve
Thirddrūḍate drūḍete drūḍante


PassiveSingularDualPlural
Firstdrūḍye drūḍyāvahe drūḍyāmahe
Seconddrūḍyase drūḍyethe drūḍyadhve
Thirddrūḍyate drūḍyete drūḍyante


Imperfect

ActiveSingularDualPlural
Firstadrūḍam adrūḍāva adrūḍāma
Secondadrūḍaḥ adrūḍatam adrūḍata
Thirdadrūḍat adrūḍatām adrūḍan


MiddleSingularDualPlural
Firstadrūḍe adrūḍāvahi adrūḍāmahi
Secondadrūḍathāḥ adrūḍethām adrūḍadhvam
Thirdadrūḍata adrūḍetām adrūḍanta


PassiveSingularDualPlural
Firstadrūḍye adrūḍyāvahi adrūḍyāmahi
Secondadrūḍyathāḥ adrūḍyethām adrūḍyadhvam
Thirdadrūḍyata adrūḍyetām adrūḍyanta


Optative

ActiveSingularDualPlural
Firstdrūḍeyam drūḍeva drūḍema
Seconddrūḍeḥ drūḍetam drūḍeta
Thirddrūḍet drūḍetām drūḍeyuḥ


MiddleSingularDualPlural
Firstdrūḍeya drūḍevahi drūḍemahi
Seconddrūḍethāḥ drūḍeyāthām drūḍedhvam
Thirddrūḍeta drūḍeyātām drūḍeran


PassiveSingularDualPlural
Firstdrūḍyeya drūḍyevahi drūḍyemahi
Seconddrūḍyethāḥ drūḍyeyāthām drūḍyedhvam
Thirddrūḍyeta drūḍyeyātām drūḍyeran


Imperative

ActiveSingularDualPlural
Firstdrūḍāni drūḍāva drūḍāma
Seconddrūḍa drūḍatam drūḍata
Thirddrūḍatu drūḍatām drūḍantu


MiddleSingularDualPlural
Firstdrūḍai drūḍāvahai drūḍāmahai
Seconddrūḍasva drūḍethām drūḍadhvam
Thirddrūḍatām drūḍetām drūḍantām


PassiveSingularDualPlural
Firstdrūḍyai drūḍyāvahai drūḍyāmahai
Seconddrūḍyasva drūḍyethām drūḍyadhvam
Thirddrūḍyatām drūḍyetām drūḍyantām


Future

ActiveSingularDualPlural
Firstdrūḍiṣyāmi drūḍiṣyāvaḥ drūḍiṣyāmaḥ
Seconddrūḍiṣyasi drūḍiṣyathaḥ drūḍiṣyatha
Thirddrūḍiṣyati drūḍiṣyataḥ drūḍiṣyanti


MiddleSingularDualPlural
Firstdrūḍiṣye drūḍiṣyāvahe drūḍiṣyāmahe
Seconddrūḍiṣyase drūḍiṣyethe drūḍiṣyadhve
Thirddrūḍiṣyate drūḍiṣyete drūḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrūḍitāsmi drūḍitāsvaḥ drūḍitāsmaḥ
Seconddrūḍitāsi drūḍitāsthaḥ drūḍitāstha
Thirddrūḍitā drūḍitārau drūḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudrūḍa dudrūḍiva dudrūḍima
Seconddudrūḍitha dudrūḍathuḥ dudrūḍa
Thirddudrūḍa dudrūḍatuḥ dudrūḍuḥ


MiddleSingularDualPlural
Firstdudrūḍe dudrūḍivahe dudrūḍimahe
Seconddudrūḍiṣe dudrūḍāthe dudrūḍidhve
Thirddudrūḍe dudrūḍāte dudrūḍire


Benedictive

ActiveSingularDualPlural
Firstdrūḍyāsam drūḍyāsva drūḍyāsma
Seconddrūḍyāḥ drūḍyāstam drūḍyāsta
Thirddrūḍyāt drūḍyāstām drūḍyāsuḥ

Participles

Past Passive Participle
drūṭṭa m. n. drūṭṭā f.

Past Active Participle
drūṭṭavat m. n. drūṭṭavatī f.

Present Active Participle
drūḍat m. n. drūḍantī f.

Present Middle Participle
drūḍamāna m. n. drūḍamānā f.

Present Passive Participle
drūḍyamāna m. n. drūḍyamānā f.

Future Active Participle
drūḍiṣyat m. n. drūḍiṣyantī f.

Future Middle Participle
drūḍiṣyamāṇa m. n. drūḍiṣyamāṇā f.

Future Passive Participle
drūḍitavya m. n. drūḍitavyā f.

Future Passive Participle
drūḍya m. n. drūḍyā f.

Future Passive Participle
drūḍanīya m. n. drūḍanīyā f.

Perfect Active Participle
dudrūḍvas m. n. dudrūḍuṣī f.

Perfect Middle Participle
dudrūḍāna m. n. dudrūḍānā f.

Indeclinable forms

Infinitive
drūḍitum

Absolutive
drūṭṭvā

Absolutive
-drūḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria