Conjugation tables of druh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdruhyāmi druhyāvaḥ druhyāmaḥ
Seconddruhyasi druhyathaḥ druhyatha
Thirddruhyati druhyataḥ druhyanti


PassiveSingularDualPlural
Firstdruhye druhyāvahe druhyāmahe
Seconddruhyase druhyethe druhyadhve
Thirddruhyate druhyete druhyante


Imperfect

ActiveSingularDualPlural
Firstadruhyam adruhyāva adruhyāma
Secondadruhyaḥ adruhyatam adruhyata
Thirdadruhyat adruhyatām adruhyan


PassiveSingularDualPlural
Firstadruhye adruhyāvahi adruhyāmahi
Secondadruhyathāḥ adruhyethām adruhyadhvam
Thirdadruhyata adruhyetām adruhyanta


Optative

ActiveSingularDualPlural
Firstdruhyeyam druhyeva druhyema
Seconddruhyeḥ druhyetam druhyeta
Thirddruhyet druhyetām druhyeyuḥ


PassiveSingularDualPlural
Firstdruhyeya druhyevahi druhyemahi
Seconddruhyethāḥ druhyeyāthām druhyedhvam
Thirddruhyeta druhyeyātām druhyeran


Imperative

ActiveSingularDualPlural
Firstdruhyāṇi druhyāva druhyāma
Seconddruhya druhyatam druhyata
Thirddruhyatu druhyatām druhyantu


PassiveSingularDualPlural
Firstdruhyai druhyāvahai druhyāmahai
Seconddruhyasva druhyethām druhyadhvam
Thirddruhyatām druhyetām druhyantām


Future

ActiveSingularDualPlural
Firstdrohiṣyāmi drohiṣyāvaḥ drohiṣyāmaḥ
Seconddrohiṣyasi drohiṣyathaḥ drohiṣyatha
Thirddrohiṣyati drohiṣyataḥ drohiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdrohitāsmi drogdhāsmi drohitāsvaḥ drogdhāsvaḥ drohitāsmaḥ drogdhāsmaḥ
Seconddrohitāsi drogdhāsi drohitāsthaḥ drogdhāsthaḥ drohitāstha drogdhāstha
Thirddrohitā drogdhā drohitārau drogdhārau drohitāraḥ drogdhāraḥ


Perfect

ActiveSingularDualPlural
Firstdudroha dudruhiva dudruhima
Seconddudrohitha dudruhathuḥ dudruha
Thirddudroha dudruhatuḥ dudruhuḥ


Benedictive

ActiveSingularDualPlural
Firstdruhyāsam druhyāsva druhyāsma
Seconddruhyāḥ druhyāstam druhyāsta
Thirddruhyāt druhyāstām druhyāsuḥ

Participles

Past Passive Participle
druhita m. n. druhitā f.

Past Passive Participle
drugdha m. n. drugdhā f.

Past Passive Participle
drūḍha m. n. drūḍhā f.

Past Active Participle
drūḍhavat m. n. drūḍhavatī f.

Past Active Participle
drugdhavat m. n. drugdhavatī f.

Past Active Participle
druhitavat m. n. druhitavatī f.

Present Active Participle
druhyat m. n. druhyantī f.

Present Passive Participle
druhyamāṇa m. n. druhyamāṇā f.

Future Active Participle
drohiṣyat m. n. drohiṣyantī f.

Future Passive Participle
drogdhavya m. n. drogdhavyā f.

Future Passive Participle
drohitavya m. n. drohitavyā f.

Future Passive Participle
drohya m. n. drohyā f.

Future Passive Participle
drohaṇīya m. n. drohaṇīyā f.

Perfect Active Participle
dudruhvas m. n. dudruhuṣī f.

Indeclinable forms

Infinitive
drohitum

Infinitive
drogdhum

Absolutive
drohitvā

Absolutive
drūḍhvā

Absolutive
druhitvā

Absolutive
drugdhvā

Absolutive
-druhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdrārayāmi drārayāvaḥ drārayāmaḥ
Seconddrārayasi drārayathaḥ drārayatha
Thirddrārayati drārayataḥ drārayanti


MiddleSingularDualPlural
Firstdrāraye drārayāvahe drārayāmahe
Seconddrārayase drārayethe drārayadhve
Thirddrārayate drārayete drārayante


PassiveSingularDualPlural
Firstdrārye drāryāvahe drāryāmahe
Seconddrāryase drāryethe drāryadhve
Thirddrāryate drāryete drāryante


Imperfect

ActiveSingularDualPlural
Firstadrārayam adrārayāva adrārayāma
Secondadrārayaḥ adrārayatam adrārayata
Thirdadrārayat adrārayatām adrārayan


MiddleSingularDualPlural
Firstadrāraye adrārayāvahi adrārayāmahi
Secondadrārayathāḥ adrārayethām adrārayadhvam
Thirdadrārayata adrārayetām adrārayanta


PassiveSingularDualPlural
Firstadrārye adrāryāvahi adrāryāmahi
Secondadrāryathāḥ adrāryethām adrāryadhvam
Thirdadrāryata adrāryetām adrāryanta


Optative

ActiveSingularDualPlural
Firstdrārayeyam drārayeva drārayema
Seconddrārayeḥ drārayetam drārayeta
Thirddrārayet drārayetām drārayeyuḥ


MiddleSingularDualPlural
Firstdrārayeya drārayevahi drārayemahi
Seconddrārayethāḥ drārayeyāthām drārayedhvam
Thirddrārayeta drārayeyātām drārayeran


PassiveSingularDualPlural
Firstdrāryeya drāryevahi drāryemahi
Seconddrāryethāḥ drāryeyāthām drāryedhvam
Thirddrāryeta drāryeyātām drāryeran


Imperative

ActiveSingularDualPlural
Firstdrārayāṇi drārayāva drārayāma
Seconddrāraya drārayatam drārayata
Thirddrārayatu drārayatām drārayantu


MiddleSingularDualPlural
Firstdrārayai drārayāvahai drārayāmahai
Seconddrārayasva drārayethām drārayadhvam
Thirddrārayatām drārayetām drārayantām


PassiveSingularDualPlural
Firstdrāryai drāryāvahai drāryāmahai
Seconddrāryasva drāryethām drāryadhvam
Thirddrāryatām drāryetām drāryantām


Future

ActiveSingularDualPlural
Firstdrārayiṣyāmi drārayiṣyāvaḥ drārayiṣyāmaḥ
Seconddrārayiṣyasi drārayiṣyathaḥ drārayiṣyatha
Thirddrārayiṣyati drārayiṣyataḥ drārayiṣyanti


MiddleSingularDualPlural
Firstdrārayiṣye drārayiṣyāvahe drārayiṣyāmahe
Seconddrārayiṣyase drārayiṣyethe drārayiṣyadhve
Thirddrārayiṣyate drārayiṣyete drārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrārayitāsmi drārayitāsvaḥ drārayitāsmaḥ
Seconddrārayitāsi drārayitāsthaḥ drārayitāstha
Thirddrārayitā drārayitārau drārayitāraḥ

Participles

Past Passive Participle
drārita m. n. drāritā f.

Past Active Participle
drāritavat m. n. drāritavatī f.

Present Active Participle
drārayat m. n. drārayantī f.

Present Middle Participle
drārayamāṇa m. n. drārayamāṇā f.

Present Passive Participle
drāryamāṇa m. n. drāryamāṇā f.

Future Active Participle
drārayiṣyat m. n. drārayiṣyantī f.

Future Middle Participle
drārayiṣyamāṇa m. n. drārayiṣyamāṇā f.

Future Passive Participle
drārya m. n. drāryā f.

Future Passive Participle
drāraṇīya m. n. drāraṇīyā f.

Future Passive Participle
drārayitavya m. n. drārayitavyā f.

Indeclinable forms

Infinitive
drārayitum

Absolutive
drārayitvā

Absolutive
-drārya

Periphrastic Perfect
drārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria