Conjugation tables of ?dru

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdruṇomi druṇvaḥ druṇuvaḥ druṇmaḥ druṇumaḥ
Seconddruṇoṣi druṇuthaḥ druṇutha
Thirddruṇoti druṇutaḥ druṇvanti


MiddleSingularDualPlural
Firstdruṇve druṇvahe druṇuvahe druṇmahe druṇumahe
Seconddruṇuṣe druṇvāthe druṇudhve
Thirddruṇute druṇvāte druṇvate


PassiveSingularDualPlural
Firstdrūye drūyāvahe drūyāmahe
Seconddrūyase drūyethe drūyadhve
Thirddrūyate drūyete drūyante


Imperfect

ActiveSingularDualPlural
Firstadruṇavam adruṇva adruṇuva adruṇma adruṇuma
Secondadruṇoḥ adruṇutam adruṇuta
Thirdadruṇot adruṇutām adruṇvan


MiddleSingularDualPlural
Firstadruṇvi adruṇvahi adruṇuvahi adruṇmahi adruṇumahi
Secondadruṇuthāḥ adruṇvāthām adruṇudhvam
Thirdadruṇuta adruṇvātām adruṇvata


PassiveSingularDualPlural
Firstadrūye adrūyāvahi adrūyāmahi
Secondadrūyathāḥ adrūyethām adrūyadhvam
Thirdadrūyata adrūyetām adrūyanta


Optative

ActiveSingularDualPlural
Firstdruṇuyām druṇuyāva druṇuyāma
Seconddruṇuyāḥ druṇuyātam druṇuyāta
Thirddruṇuyāt druṇuyātām druṇuyuḥ


MiddleSingularDualPlural
Firstdruṇvīya druṇvīvahi druṇvīmahi
Seconddruṇvīthāḥ druṇvīyāthām druṇvīdhvam
Thirddruṇvīta druṇvīyātām druṇvīran


PassiveSingularDualPlural
Firstdrūyeya drūyevahi drūyemahi
Seconddrūyethāḥ drūyeyāthām drūyedhvam
Thirddrūyeta drūyeyātām drūyeran


Imperative

ActiveSingularDualPlural
Firstdruṇavāni druṇavāva druṇavāma
Seconddruṇu druṇutam druṇuta
Thirddruṇotu druṇutām druṇvantu


MiddleSingularDualPlural
Firstdruṇavai druṇavāvahai druṇavāmahai
Seconddruṇuṣva druṇvāthām druṇudhvam
Thirddruṇutām druṇvātām druṇvatām


PassiveSingularDualPlural
Firstdrūyai drūyāvahai drūyāmahai
Seconddrūyasva drūyethām drūyadhvam
Thirddrūyatām drūyetām drūyantām


Future

ActiveSingularDualPlural
Firstdroṣyāmi droṣyāvaḥ droṣyāmaḥ
Seconddroṣyasi droṣyathaḥ droṣyatha
Thirddroṣyati droṣyataḥ droṣyanti


MiddleSingularDualPlural
Firstdroṣye droṣyāvahe droṣyāmahe
Seconddroṣyase droṣyethe droṣyadhve
Thirddroṣyate droṣyete droṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrotāsmi drotāsvaḥ drotāsmaḥ
Seconddrotāsi drotāsthaḥ drotāstha
Thirddrotā drotārau drotāraḥ


Perfect

ActiveSingularDualPlural
Firstdudrāva dudrava dudruva dudraviva dudruma dudravima
Seconddudrotha dudravitha dudruvathuḥ dudruva
Thirddudrāva dudruvatuḥ dudruvuḥ


MiddleSingularDualPlural
Firstdudruve dudruvivahe dudruvahe dudruvimahe dudrumahe
Seconddudruṣe dudruviṣe dudruvāthe dudruvidhve dudrudhve
Thirddudruve dudruvāte dudruvire


Benedictive

ActiveSingularDualPlural
Firstdrūyāsam drūyāsva drūyāsma
Seconddrūyāḥ drūyāstam drūyāsta
Thirddrūyāt drūyāstām drūyāsuḥ

Participles

Past Passive Participle
drūta m. n. drūtā f.

Past Active Participle
drūtavat m. n. drūtavatī f.

Present Active Participle
druṇvat m. n. druṇvatī f.

Present Middle Participle
druṇvāna m. n. druṇvānā f.

Present Passive Participle
drūyamāṇa m. n. drūyamāṇā f.

Future Active Participle
droṣyat m. n. droṣyantī f.

Future Middle Participle
droṣyamāṇa m. n. droṣyamāṇā f.

Future Passive Participle
drotavya m. n. drotavyā f.

Future Passive Participle
dravya m. n. dravyā f.

Future Passive Participle
dravaṇīya m. n. dravaṇīyā f.

Perfect Active Participle
dudruvas m. n. dudrūṣī f.

Perfect Middle Participle
dudrvāṇa m. n. dudrvāṇā f.

Indeclinable forms

Infinitive
drotum

Absolutive
drūtvā

Absolutive
-drūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria