Conjugation tables of ?drai

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdrāyāmi drāyāvaḥ drāyāmaḥ
Seconddrāyasi drāyathaḥ drāyatha
Thirddrāyati drāyataḥ drāyanti


MiddleSingularDualPlural
Firstdrāye drāyāvahe drāyāmahe
Seconddrāyase drāyethe drāyadhve
Thirddrāyate drāyete drāyante


PassiveSingularDualPlural
Firstdrīye drīyāvahe drīyāmahe
Seconddrīyase drīyethe drīyadhve
Thirddrīyate drīyete drīyante


Imperfect

ActiveSingularDualPlural
Firstadrāyam adrāyāva adrāyāma
Secondadrāyaḥ adrāyatam adrāyata
Thirdadrāyat adrāyatām adrāyan


MiddleSingularDualPlural
Firstadrāye adrāyāvahi adrāyāmahi
Secondadrāyathāḥ adrāyethām adrāyadhvam
Thirdadrāyata adrāyetām adrāyanta


PassiveSingularDualPlural
Firstadrīye adrīyāvahi adrīyāmahi
Secondadrīyathāḥ adrīyethām adrīyadhvam
Thirdadrīyata adrīyetām adrīyanta


Optative

ActiveSingularDualPlural
Firstdrāyeyam drāyeva drāyema
Seconddrāyeḥ drāyetam drāyeta
Thirddrāyet drāyetām drāyeyuḥ


MiddleSingularDualPlural
Firstdrāyeya drāyevahi drāyemahi
Seconddrāyethāḥ drāyeyāthām drāyedhvam
Thirddrāyeta drāyeyātām drāyeran


PassiveSingularDualPlural
Firstdrīyeya drīyevahi drīyemahi
Seconddrīyethāḥ drīyeyāthām drīyedhvam
Thirddrīyeta drīyeyātām drīyeran


Imperative

ActiveSingularDualPlural
Firstdrāyāṇi drāyāva drāyāma
Seconddrāya drāyatam drāyata
Thirddrāyatu drāyatām drāyantu


MiddleSingularDualPlural
Firstdrāyai drāyāvahai drāyāmahai
Seconddrāyasva drāyethām drāyadhvam
Thirddrāyatām drāyetām drāyantām


PassiveSingularDualPlural
Firstdrīyai drīyāvahai drīyāmahai
Seconddrīyasva drīyethām drīyadhvam
Thirddrīyatām drīyetām drīyantām


Future

ActiveSingularDualPlural
Firstdraiṣyāmi draiṣyāvaḥ draiṣyāmaḥ
Seconddraiṣyasi draiṣyathaḥ draiṣyatha
Thirddraiṣyati draiṣyataḥ draiṣyanti


MiddleSingularDualPlural
Firstdraiṣye draiṣyāvahe draiṣyāmahe
Seconddraiṣyase draiṣyethe draiṣyadhve
Thirddraiṣyate draiṣyete draiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrātāsmi drātāsvaḥ drātāsmaḥ
Seconddrātāsi drātāsthaḥ drātāstha
Thirddrātā drātārau drātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadrau dadriva dadrima
Seconddadritha dadrātha dadrathuḥ dadra
Thirddadrau dadratuḥ dadruḥ


MiddleSingularDualPlural
Firstdadre dadrivahe dadrimahe
Seconddadriṣe dadrāthe dadridhve
Thirddadre dadrāte dadrire


Benedictive

ActiveSingularDualPlural
Firstdrīyāsam drīyāsva drīyāsma
Seconddrīyāḥ drīyāstam drīyāsta
Thirddrīyāt drīyāstām drīyāsuḥ

Participles

Past Passive Participle
drīta m. n. drītā f.

Past Active Participle
drītavat m. n. drītavatī f.

Present Active Participle
drāyat m. n. drāyantī f.

Present Middle Participle
drāyamāṇa m. n. drāyamāṇā f.

Present Passive Participle
drīyamāṇa m. n. drīyamāṇā f.

Future Active Participle
draiṣyat m. n. draiṣyantī f.

Future Middle Participle
draiṣyamāṇa m. n. draiṣyamāṇā f.

Future Passive Participle
drātavya m. n. drātavyā f.

Future Passive Participle
dreya m. n. dreyā f.

Future Passive Participle
drāyaṇīya m. n. drāyaṇīyā f.

Perfect Active Participle
dadrivas m. n. dadruṣī f.

Perfect Middle Participle
dadrāṇa m. n. dadrāṇā f.

Indeclinable forms

Infinitive
drātum

Absolutive
drītvā

Absolutive
-drīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria