Conjugation tables of ?drāh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdrāhāmi drāhāvaḥ drāhāmaḥ
Seconddrāhasi drāhathaḥ drāhatha
Thirddrāhati drāhataḥ drāhanti


MiddleSingularDualPlural
Firstdrāhe drāhāvahe drāhāmahe
Seconddrāhase drāhethe drāhadhve
Thirddrāhate drāhete drāhante


PassiveSingularDualPlural
Firstdrāhye drāhyāvahe drāhyāmahe
Seconddrāhyase drāhyethe drāhyadhve
Thirddrāhyate drāhyete drāhyante


Imperfect

ActiveSingularDualPlural
Firstadrāham adrāhāva adrāhāma
Secondadrāhaḥ adrāhatam adrāhata
Thirdadrāhat adrāhatām adrāhan


MiddleSingularDualPlural
Firstadrāhe adrāhāvahi adrāhāmahi
Secondadrāhathāḥ adrāhethām adrāhadhvam
Thirdadrāhata adrāhetām adrāhanta


PassiveSingularDualPlural
Firstadrāhye adrāhyāvahi adrāhyāmahi
Secondadrāhyathāḥ adrāhyethām adrāhyadhvam
Thirdadrāhyata adrāhyetām adrāhyanta


Optative

ActiveSingularDualPlural
Firstdrāheyam drāheva drāhema
Seconddrāheḥ drāhetam drāheta
Thirddrāhet drāhetām drāheyuḥ


MiddleSingularDualPlural
Firstdrāheya drāhevahi drāhemahi
Seconddrāhethāḥ drāheyāthām drāhedhvam
Thirddrāheta drāheyātām drāheran


PassiveSingularDualPlural
Firstdrāhyeya drāhyevahi drāhyemahi
Seconddrāhyethāḥ drāhyeyāthām drāhyedhvam
Thirddrāhyeta drāhyeyātām drāhyeran


Imperative

ActiveSingularDualPlural
Firstdrāhāṇi drāhāva drāhāma
Seconddrāha drāhatam drāhata
Thirddrāhatu drāhatām drāhantu


MiddleSingularDualPlural
Firstdrāhai drāhāvahai drāhāmahai
Seconddrāhasva drāhethām drāhadhvam
Thirddrāhatām drāhetām drāhantām


PassiveSingularDualPlural
Firstdrāhyai drāhyāvahai drāhyāmahai
Seconddrāhyasva drāhyethām drāhyadhvam
Thirddrāhyatām drāhyetām drāhyantām


Future

ActiveSingularDualPlural
Firstdrāhiṣyāmi drāhiṣyāvaḥ drāhiṣyāmaḥ
Seconddrāhiṣyasi drāhiṣyathaḥ drāhiṣyatha
Thirddrāhiṣyati drāhiṣyataḥ drāhiṣyanti


MiddleSingularDualPlural
Firstdrāhiṣye drāhiṣyāvahe drāhiṣyāmahe
Seconddrāhiṣyase drāhiṣyethe drāhiṣyadhve
Thirddrāhiṣyate drāhiṣyete drāhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrāhitāsmi drāhitāsvaḥ drāhitāsmaḥ
Seconddrāhitāsi drāhitāsthaḥ drāhitāstha
Thirddrāhitā drāhitārau drāhitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadrāha dadrāhiva dadrāhima
Seconddadrāhitha dadrāhathuḥ dadrāha
Thirddadrāha dadrāhatuḥ dadrāhuḥ


MiddleSingularDualPlural
Firstdadrāhe dadrāhivahe dadrāhimahe
Seconddadrāhiṣe dadrāhāthe dadrāhidhve
Thirddadrāhe dadrāhāte dadrāhire


Benedictive

ActiveSingularDualPlural
Firstdrāhyāsam drāhyāsva drāhyāsma
Seconddrāhyāḥ drāhyāstam drāhyāsta
Thirddrāhyāt drāhyāstām drāhyāsuḥ

Participles

Past Passive Participle
drāḍha m. n. drāḍhā f.

Past Active Participle
drāḍhavat m. n. drāḍhavatī f.

Present Active Participle
drāhat m. n. drāhantī f.

Present Middle Participle
drāhamāṇa m. n. drāhamāṇā f.

Present Passive Participle
drāhyamāṇa m. n. drāhyamāṇā f.

Future Active Participle
drāhiṣyat m. n. drāhiṣyantī f.

Future Middle Participle
drāhiṣyamāṇa m. n. drāhiṣyamāṇā f.

Future Passive Participle
drāhitavya m. n. drāhitavyā f.

Future Passive Participle
drāhya m. n. drāhyā f.

Future Passive Participle
drāhaṇīya m. n. drāhaṇīyā f.

Perfect Active Participle
dadrāhvas m. n. dadrāhuṣī f.

Perfect Middle Participle
dadrāhāṇa m. n. dadrāhāṇā f.

Indeclinable forms

Infinitive
drāhitum

Absolutive
drāḍhvā

Absolutive
-drāhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria