Conjugation tables of ?drāḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdrāḍāmi drāḍāvaḥ drāḍāmaḥ
Seconddrāḍasi drāḍathaḥ drāḍatha
Thirddrāḍati drāḍataḥ drāḍanti


MiddleSingularDualPlural
Firstdrāḍe drāḍāvahe drāḍāmahe
Seconddrāḍase drāḍethe drāḍadhve
Thirddrāḍate drāḍete drāḍante


PassiveSingularDualPlural
Firstdrāḍye drāḍyāvahe drāḍyāmahe
Seconddrāḍyase drāḍyethe drāḍyadhve
Thirddrāḍyate drāḍyete drāḍyante


Imperfect

ActiveSingularDualPlural
Firstadrāḍam adrāḍāva adrāḍāma
Secondadrāḍaḥ adrāḍatam adrāḍata
Thirdadrāḍat adrāḍatām adrāḍan


MiddleSingularDualPlural
Firstadrāḍe adrāḍāvahi adrāḍāmahi
Secondadrāḍathāḥ adrāḍethām adrāḍadhvam
Thirdadrāḍata adrāḍetām adrāḍanta


PassiveSingularDualPlural
Firstadrāḍye adrāḍyāvahi adrāḍyāmahi
Secondadrāḍyathāḥ adrāḍyethām adrāḍyadhvam
Thirdadrāḍyata adrāḍyetām adrāḍyanta


Optative

ActiveSingularDualPlural
Firstdrāḍeyam drāḍeva drāḍema
Seconddrāḍeḥ drāḍetam drāḍeta
Thirddrāḍet drāḍetām drāḍeyuḥ


MiddleSingularDualPlural
Firstdrāḍeya drāḍevahi drāḍemahi
Seconddrāḍethāḥ drāḍeyāthām drāḍedhvam
Thirddrāḍeta drāḍeyātām drāḍeran


PassiveSingularDualPlural
Firstdrāḍyeya drāḍyevahi drāḍyemahi
Seconddrāḍyethāḥ drāḍyeyāthām drāḍyedhvam
Thirddrāḍyeta drāḍyeyātām drāḍyeran


Imperative

ActiveSingularDualPlural
Firstdrāḍāni drāḍāva drāḍāma
Seconddrāḍa drāḍatam drāḍata
Thirddrāḍatu drāḍatām drāḍantu


MiddleSingularDualPlural
Firstdrāḍai drāḍāvahai drāḍāmahai
Seconddrāḍasva drāḍethām drāḍadhvam
Thirddrāḍatām drāḍetām drāḍantām


PassiveSingularDualPlural
Firstdrāḍyai drāḍyāvahai drāḍyāmahai
Seconddrāḍyasva drāḍyethām drāḍyadhvam
Thirddrāḍyatām drāḍyetām drāḍyantām


Future

ActiveSingularDualPlural
Firstdrāḍiṣyāmi drāḍiṣyāvaḥ drāḍiṣyāmaḥ
Seconddrāḍiṣyasi drāḍiṣyathaḥ drāḍiṣyatha
Thirddrāḍiṣyati drāḍiṣyataḥ drāḍiṣyanti


MiddleSingularDualPlural
Firstdrāḍiṣye drāḍiṣyāvahe drāḍiṣyāmahe
Seconddrāḍiṣyase drāḍiṣyethe drāḍiṣyadhve
Thirddrāḍiṣyate drāḍiṣyete drāḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdrāḍitāsmi drāḍitāsvaḥ drāḍitāsmaḥ
Seconddrāḍitāsi drāḍitāsthaḥ drāḍitāstha
Thirddrāḍitā drāḍitārau drāḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadrāḍa dadrāḍiva dadrāḍima
Seconddadrāḍitha dadrāḍathuḥ dadrāḍa
Thirddadrāḍa dadrāḍatuḥ dadrāḍuḥ


MiddleSingularDualPlural
Firstdadrāḍe dadrāḍivahe dadrāḍimahe
Seconddadrāḍiṣe dadrāḍāthe dadrāḍidhve
Thirddadrāḍe dadrāḍāte dadrāḍire


Benedictive

ActiveSingularDualPlural
Firstdrāḍyāsam drāḍyāsva drāḍyāsma
Seconddrāḍyāḥ drāḍyāstam drāḍyāsta
Thirddrāḍyāt drāḍyāstām drāḍyāsuḥ

Participles

Past Passive Participle
drāṭṭa m. n. drāṭṭā f.

Past Active Participle
drāṭṭavat m. n. drāṭṭavatī f.

Present Active Participle
drāḍat m. n. drāḍantī f.

Present Middle Participle
drāḍamāna m. n. drāḍamānā f.

Present Passive Participle
drāḍyamāna m. n. drāḍyamānā f.

Future Active Participle
drāḍiṣyat m. n. drāḍiṣyantī f.

Future Middle Participle
drāḍiṣyamāṇa m. n. drāḍiṣyamāṇā f.

Future Passive Participle
drāḍitavya m. n. drāḍitavyā f.

Future Passive Participle
drāḍya m. n. drāḍyā f.

Future Passive Participle
drāḍanīya m. n. drāḍanīyā f.

Perfect Active Participle
dadrāḍvas m. n. dadrāḍuṣī f.

Perfect Middle Participle
dadrāḍāna m. n. dadrāḍānā f.

Indeclinable forms

Infinitive
drāḍitum

Absolutive
drāṭṭvā

Absolutive
-drāḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria