Conjugation tables of dhyā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhyāmi dhyāvaḥ dhyāmaḥ
Seconddhyāsi dhyāthaḥ dhyātha
Thirddhyāti dhyātaḥ dhyānti


MiddleSingularDualPlural
Firstdhyai dhyāvahe dhyāmahe
Seconddhyāse dhyaithe dhyādhve
Thirddhyāte dhyaite dhyānte


PassiveSingularDualPlural
Firstdhyāye dhyāyāvahe dhyāyāmahe
Seconddhyāyase dhyāyethe dhyāyadhve
Thirddhyāyate dhyāyete dhyāyante


Imperfect

ActiveSingularDualPlural
Firstadhyām adhyāva adhyāma
Secondadhyāḥ adhyātam adhyāta
Thirdadhyāt adhyātām adhyān


MiddleSingularDualPlural
Firstadhyai adhyāvahi adhyāmahi
Secondadhyāthāḥ adhyaithām adhyādhvam
Thirdadhyāta adhyaitām adhyānta


PassiveSingularDualPlural
Firstadhyāye adhyāyāvahi adhyāyāmahi
Secondadhyāyathāḥ adhyāyethām adhyāyadhvam
Thirdadhyāyata adhyāyetām adhyāyanta


Optative

ActiveSingularDualPlural
Firstdhyaiyam dhyaiva dhyaima
Seconddhyaiḥ dhyaitam dhyaita
Thirddhyait dhyaitām dhyaiyuḥ


MiddleSingularDualPlural
Firstdhyaiya dhyaivahi dhyaimahi
Seconddhyaithāḥ dhyaiyāthām dhyaidhvam
Thirddhyaita dhyaiyātām dhyairan


PassiveSingularDualPlural
Firstdhyāyeya dhyāyevahi dhyāyemahi
Seconddhyāyethāḥ dhyāyeyāthām dhyāyedhvam
Thirddhyāyeta dhyāyeyātām dhyāyeran


Imperative

ActiveSingularDualPlural
Firstdhyāni dhyāva dhyāma
Seconddhyā dhyātam dhyāta
Thirddhyātu dhyātām dhyāntu


MiddleSingularDualPlural
Firstdhyai dhyāvahai dhyāmahai
Seconddhyāsva dhyaithām dhyādhvam
Thirddhyātām dhyaitām dhyāntām


PassiveSingularDualPlural
Firstdhyāyai dhyāyāvahai dhyāyāmahai
Seconddhyāyasva dhyāyethām dhyāyadhvam
Thirddhyāyatām dhyāyetām dhyāyantām


Future

ActiveSingularDualPlural
Firstdhyāsyāmi dhyāsyāvaḥ dhyāsyāmaḥ
Seconddhyāsyasi dhyāsyathaḥ dhyāsyatha
Thirddhyāsyati dhyāsyataḥ dhyāsyanti


MiddleSingularDualPlural
Firstdhyāsye dhyāsyāvahe dhyāsyāmahe
Seconddhyāsyase dhyāsyethe dhyāsyadhve
Thirddhyāsyate dhyāsyete dhyāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhyātāsmi dhyātāsvaḥ dhyātāsmaḥ
Seconddhyātāsi dhyātāsthaḥ dhyātāstha
Thirddhyātā dhyātārau dhyātāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhyau dadhyiva dadhyima
Seconddadhyitha dadhyātha dadhyathuḥ dadhya
Thirddadhyau dadhyatuḥ dadhyuḥ


MiddleSingularDualPlural
Firstdadhye dadhyivahe dadhyimahe
Seconddadhyiṣe dadhyāthe dadhyidhve
Thirddadhye dadhyāte dadhyire


Aorist

ActiveSingularDualPlural
Firstadhyāsiṣam adhyāsam adhyāsva adhyāsiṣva adhyāsma adhyāsiṣma
Secondadhyāsīḥ adhyāsīḥ adhyāstam adhyāsiṣṭam adhyāsta adhyāsiṣṭa
Thirdadhyāsīt adhyāsīt adhyāstām adhyāsiṣṭām adhyāsuḥ adhyāsiṣuḥ


MiddleSingularDualPlural
Firstadhyeṣi adhyiṣi adhyeṣvahi adhyiṣvahi adhyeṣmahi adhyiṣmahi
Secondadhyeṣṭhāḥ adhyiṣṭhāḥ adhyeṣāthām adhyiṣāthām adhyedhvam adhyiḍhvam
Thirdadhyeṣṭa adhyiṣṭa adhyeṣātām adhyiṣātām adhyeṣata adhyiṣata


Benedictive

ActiveSingularDualPlural
Firstdhyāyāsam dhyāyāsva dhyāyāsma
Seconddhyāyāḥ dhyāyāstam dhyāyāsta
Thirddhyāyāt dhyāyāstām dhyāyāsuḥ

Participles

Past Passive Participle
dhyāta m. n. dhyātā f.

Past Active Participle
dhyātavat m. n. dhyātavatī f.

Present Active Participle
dhyāt m. n. dhyāntī f.

Present Middle Participle
dhyāmāna m. n. dhyāmānā f.

Present Passive Participle
dhyāyamāna m. n. dhyāyamānā f.

Future Active Participle
dhyāsyat m. n. dhyāsyantī f.

Future Middle Participle
dhyāsyamāna m. n. dhyāsyamānā f.

Future Passive Participle
dhyātavya m. n. dhyātavyā f.

Future Passive Participle
dhyeya m. n. dhyeyā f.

Future Passive Participle
dhyānīya m. n. dhyānīyā f.

Perfect Active Participle
dadhyivas m. n. dadhyuṣī f.

Perfect Middle Participle
dadhyāna m. n. dadhyānā f.

Indeclinable forms

Infinitive
dhyātum

Absolutive
dhyātvā

Absolutive
-dhyāya

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstdidhyāse didhyāsāvahe didhyāsāmahe
Seconddidhyāsase didhyāsethe didhyāsadhve
Thirddidhyāsate didhyāsete didhyāsante


PassiveSingularDualPlural
Firstdidhyāsye didhyāsyāvahe didhyāsyāmahe
Seconddidhyāsyase didhyāsyethe didhyāsyadhve
Thirddidhyāsyate didhyāsyete didhyāsyante


Imperfect

MiddleSingularDualPlural
Firstadidhyāse adidhyāsāvahi adidhyāsāmahi
Secondadidhyāsathāḥ adidhyāsethām adidhyāsadhvam
Thirdadidhyāsata adidhyāsetām adidhyāsanta


PassiveSingularDualPlural
Firstadidhyāsye adidhyāsyāvahi adidhyāsyāmahi
Secondadidhyāsyathāḥ adidhyāsyethām adidhyāsyadhvam
Thirdadidhyāsyata adidhyāsyetām adidhyāsyanta


Optative

MiddleSingularDualPlural
Firstdidhyāseya didhyāsevahi didhyāsemahi
Seconddidhyāsethāḥ didhyāseyāthām didhyāsedhvam
Thirddidhyāseta didhyāseyātām didhyāseran


PassiveSingularDualPlural
Firstdidhyāsyeya didhyāsyevahi didhyāsyemahi
Seconddidhyāsyethāḥ didhyāsyeyāthām didhyāsyedhvam
Thirddidhyāsyeta didhyāsyeyātām didhyāsyeran


Imperative

MiddleSingularDualPlural
Firstdidhyāsai didhyāsāvahai didhyāsāmahai
Seconddidhyāsasva didhyāsethām didhyāsadhvam
Thirddidhyāsatām didhyāsetām didhyāsantām


PassiveSingularDualPlural
Firstdidhyāsyai didhyāsyāvahai didhyāsyāmahai
Seconddidhyāsyasva didhyāsyethām didhyāsyadhvam
Thirddidhyāsyatām didhyāsyetām didhyāsyantām


Future

MiddleSingularDualPlural
Firstdidhyāsye didhyāsyāvahe didhyāsyāmahe
Seconddidhyāsyase didhyāsyethe didhyāsyadhve
Thirddidhyāsyate didhyāsyete didhyāsyante


Periphrastic Future

ActiveSingularDualPlural
Firstdidhyāsitāsmi didhyāsitāsvaḥ didhyāsitāsmaḥ
Seconddidhyāsitāsi didhyāsitāsthaḥ didhyāsitāstha
Thirddidhyāsitā didhyāsitārau didhyāsitāraḥ


Perfect

MiddleSingularDualPlural
Firstdididhyāse dididhyāsivahe dididhyāsimahe
Seconddididhyāsiṣe dididhyāsāthe dididhyāsidhve
Thirddididhyāse dididhyāsāte dididhyāsire

Participles

Past Passive Participle
didhyāsita m. n. didhyāsitā f.

Past Active Participle
didhyāsitavat m. n. didhyāsitavatī f.

Present Middle Participle
didhyāsamāna m. n. didhyāsamānā f.

Present Passive Participle
didhyāsyamāna m. n. didhyāsyamānā f.

Future Passive Participle
didhyāsanīya m. n. didhyāsanīyā f.

Future Passive Participle
didhyāsya m. n. didhyāsyā f.

Future Passive Participle
didhyāsitavya m. n. didhyāsitavyā f.

Perfect Middle Participle
dididhyāsāna m. n. dididhyāsānā f.

Indeclinable forms

Infinitive
didhyāsitum

Absolutive
didhyāsitvā

Absolutive
-didhyāsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria