Conjugation tables of ?dhvaj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhvajāmi dhvajāvaḥ dhvajāmaḥ
Seconddhvajasi dhvajathaḥ dhvajatha
Thirddhvajati dhvajataḥ dhvajanti


MiddleSingularDualPlural
Firstdhvaje dhvajāvahe dhvajāmahe
Seconddhvajase dhvajethe dhvajadhve
Thirddhvajate dhvajete dhvajante


PassiveSingularDualPlural
Firstdhvajye dhvajyāvahe dhvajyāmahe
Seconddhvajyase dhvajyethe dhvajyadhve
Thirddhvajyate dhvajyete dhvajyante


Imperfect

ActiveSingularDualPlural
Firstadhvajam adhvajāva adhvajāma
Secondadhvajaḥ adhvajatam adhvajata
Thirdadhvajat adhvajatām adhvajan


MiddleSingularDualPlural
Firstadhvaje adhvajāvahi adhvajāmahi
Secondadhvajathāḥ adhvajethām adhvajadhvam
Thirdadhvajata adhvajetām adhvajanta


PassiveSingularDualPlural
Firstadhvajye adhvajyāvahi adhvajyāmahi
Secondadhvajyathāḥ adhvajyethām adhvajyadhvam
Thirdadhvajyata adhvajyetām adhvajyanta


Optative

ActiveSingularDualPlural
Firstdhvajeyam dhvajeva dhvajema
Seconddhvajeḥ dhvajetam dhvajeta
Thirddhvajet dhvajetām dhvajeyuḥ


MiddleSingularDualPlural
Firstdhvajeya dhvajevahi dhvajemahi
Seconddhvajethāḥ dhvajeyāthām dhvajedhvam
Thirddhvajeta dhvajeyātām dhvajeran


PassiveSingularDualPlural
Firstdhvajyeya dhvajyevahi dhvajyemahi
Seconddhvajyethāḥ dhvajyeyāthām dhvajyedhvam
Thirddhvajyeta dhvajyeyātām dhvajyeran


Imperative

ActiveSingularDualPlural
Firstdhvajāni dhvajāva dhvajāma
Seconddhvaja dhvajatam dhvajata
Thirddhvajatu dhvajatām dhvajantu


MiddleSingularDualPlural
Firstdhvajai dhvajāvahai dhvajāmahai
Seconddhvajasva dhvajethām dhvajadhvam
Thirddhvajatām dhvajetām dhvajantām


PassiveSingularDualPlural
Firstdhvajyai dhvajyāvahai dhvajyāmahai
Seconddhvajyasva dhvajyethām dhvajyadhvam
Thirddhvajyatām dhvajyetām dhvajyantām


Future

ActiveSingularDualPlural
Firstdhvajiṣyāmi dhvajiṣyāvaḥ dhvajiṣyāmaḥ
Seconddhvajiṣyasi dhvajiṣyathaḥ dhvajiṣyatha
Thirddhvajiṣyati dhvajiṣyataḥ dhvajiṣyanti


MiddleSingularDualPlural
Firstdhvajiṣye dhvajiṣyāvahe dhvajiṣyāmahe
Seconddhvajiṣyase dhvajiṣyethe dhvajiṣyadhve
Thirddhvajiṣyate dhvajiṣyete dhvajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhvajitāsmi dhvajitāsvaḥ dhvajitāsmaḥ
Seconddhvajitāsi dhvajitāsthaḥ dhvajitāstha
Thirddhvajitā dhvajitārau dhvajitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhvāja dadhvaja dadhvajiva dadhvajima
Seconddadhvajitha dadhvajathuḥ dadhvaja
Thirddadhvāja dadhvajatuḥ dadhvajuḥ


MiddleSingularDualPlural
Firstdadhvaje dadhvajivahe dadhvajimahe
Seconddadhvajiṣe dadhvajāthe dadhvajidhve
Thirddadhvaje dadhvajāte dadhvajire


Benedictive

ActiveSingularDualPlural
Firstdhvajyāsam dhvajyāsva dhvajyāsma
Seconddhvajyāḥ dhvajyāstam dhvajyāsta
Thirddhvajyāt dhvajyāstām dhvajyāsuḥ

Participles

Past Passive Participle
dhvakta m. n. dhvaktā f.

Past Active Participle
dhvaktavat m. n. dhvaktavatī f.

Present Active Participle
dhvajat m. n. dhvajantī f.

Present Middle Participle
dhvajamāna m. n. dhvajamānā f.

Present Passive Participle
dhvajyamāna m. n. dhvajyamānā f.

Future Active Participle
dhvajiṣyat m. n. dhvajiṣyantī f.

Future Middle Participle
dhvajiṣyamāṇa m. n. dhvajiṣyamāṇā f.

Future Passive Participle
dhvajitavya m. n. dhvajitavyā f.

Future Passive Participle
dhvāgya m. n. dhvāgyā f.

Future Passive Participle
dhvajanīya m. n. dhvajanīyā f.

Perfect Active Participle
dadhvajvas m. n. dadhvajuṣī f.

Perfect Middle Participle
dadhvajāna m. n. dadhvajānā f.

Indeclinable forms

Infinitive
dhvajitum

Absolutive
dhvaktvā

Absolutive
-dhvajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria