Conjugation tables of
dhru
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhruvāmi
dhruvāvaḥ
dhruvāmaḥ
Second
dhruvasi
dhruvathaḥ
dhruvatha
Third
dhruvati
dhruvataḥ
dhruvanti
Passive
Singular
Dual
Plural
First
dhrūye
dhrūyāvahe
dhrūyāmahe
Second
dhrūyase
dhrūyethe
dhrūyadhve
Third
dhrūyate
dhrūyete
dhrūyante
Imperfect
Active
Singular
Dual
Plural
First
adhruvam
adhruvāva
adhruvāma
Second
adhruvaḥ
adhruvatam
adhruvata
Third
adhruvat
adhruvatām
adhruvan
Passive
Singular
Dual
Plural
First
adhrūye
adhrūyāvahi
adhrūyāmahi
Second
adhrūyathāḥ
adhrūyethām
adhrūyadhvam
Third
adhrūyata
adhrūyetām
adhrūyanta
Optative
Active
Singular
Dual
Plural
First
dhruveyam
dhruveva
dhruvema
Second
dhruveḥ
dhruvetam
dhruveta
Third
dhruvet
dhruvetām
dhruveyuḥ
Passive
Singular
Dual
Plural
First
dhrūyeya
dhrūyevahi
dhrūyemahi
Second
dhrūyethāḥ
dhrūyeyāthām
dhrūyedhvam
Third
dhrūyeta
dhrūyeyātām
dhrūyeran
Imperative
Active
Singular
Dual
Plural
First
dhruvāṇi
dhruvāva
dhruvāma
Second
dhruva
dhruvatam
dhruvata
Third
dhruvatu
dhruvatām
dhruvantu
Passive
Singular
Dual
Plural
First
dhrūyai
dhrūyāvahai
dhrūyāmahai
Second
dhrūyasva
dhrūyethām
dhrūyadhvam
Third
dhrūyatām
dhrūyetām
dhrūyantām
Future
Active
Singular
Dual
Plural
First
dhruṣyāmi
dhruṣyāvaḥ
dhruṣyāmaḥ
Second
dhruṣyasi
dhruṣyathaḥ
dhruṣyatha
Third
dhruṣyati
dhruṣyataḥ
dhruṣyanti
Future2
Active
Singular
Dual
Plural
First
dhrutāsmi
dhrutāsvaḥ
dhrutāsmaḥ
Second
dhrutāsi
dhrutāsthaḥ
dhrutāstha
Third
dhrutā
dhrutārau
dhrutāraḥ
Perfect
Active
Singular
Dual
Plural
First
dudhrāva
dudhrava
dudhruva
dudhraviva
dudhruma
dudhravima
Second
dudhrotha
dudhravitha
dudhruvathuḥ
dudhruva
Third
dudhrāva
dudhruvatuḥ
dudhruvuḥ
Benedictive
Active
Singular
Dual
Plural
First
dhrūyāsam
dhrūyāsva
dhrūyāsma
Second
dhrūyāḥ
dhrūyāstam
dhrūyāsta
Third
dhrūyāt
dhrūyāstām
dhrūyāsuḥ
Participles
Past Passive Participle
dhruta
m.
n.
dhrutā
f.
Past Active Participle
dhrutavat
m.
n.
dhrutavatī
f.
Present Active Participle
dhruvat
m.
n.
dhruvantī
f.
Present Passive Participle
dhrūyamāṇa
m.
n.
dhrūyamāṇā
f.
Future Active Participle
dhruṣyat
m.
n.
dhruṣyantī
f.
Future Passive Participle
dhrutavya
m.
n.
dhrutavyā
f.
Future Passive Participle
dhravya
m.
n.
dhravyā
f.
Future Passive Participle
dhravaṇīya
m.
n.
dhravaṇīyā
f.
Perfect Active Participle
dudhruvas
m.
n.
dudhrūṣī
f.
Indeclinable forms
Infinitive
dhrutum
Absolutive
dhrutvā
Absolutive
-dhrutya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025