Conjugation tables of ?dhan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdadhanmi dadhanvaḥ dadhanmaḥ
Seconddadhaṃsi dadhanthaḥ dadhantha
Thirddadhanti dadhantaḥ dadhanati


MiddleSingularDualPlural
Firstdadhane dadhanvahe dadhanmahe
Seconddadhaṃse dadhanāthe dadhandhve
Thirddadhante dadhanāte dadhanate


PassiveSingularDualPlural
Firstdhanye dhanyāvahe dhanyāmahe
Seconddhanyase dhanyethe dhanyadhve
Thirddhanyate dhanyete dhanyante


Imperfect

ActiveSingularDualPlural
Firstadadhanam adadhanva adadhanma
Secondadadhan adadhantam adadhanta
Thirdadadhan adadhantām adadhanuḥ


MiddleSingularDualPlural
Firstadadhani adadhanvahi adadhanmahi
Secondadadhanthāḥ adadhanāthām adadhandhvam
Thirdadadhanta adadhanātām adadhanata


PassiveSingularDualPlural
Firstadhanye adhanyāvahi adhanyāmahi
Secondadhanyathāḥ adhanyethām adhanyadhvam
Thirdadhanyata adhanyetām adhanyanta


Optative

ActiveSingularDualPlural
Firstdadhanyām dadhanyāva dadhanyāma
Seconddadhanyāḥ dadhanyātam dadhanyāta
Thirddadhanyāt dadhanyātām dadhanyuḥ


MiddleSingularDualPlural
Firstdadhanīya dadhanīvahi dadhanīmahi
Seconddadhanīthāḥ dadhanīyāthām dadhanīdhvam
Thirddadhanīta dadhanīyātām dadhanīran


PassiveSingularDualPlural
Firstdhanyeya dhanyevahi dhanyemahi
Seconddhanyethāḥ dhanyeyāthām dhanyedhvam
Thirddhanyeta dhanyeyātām dhanyeran


Imperative

ActiveSingularDualPlural
Firstdadhanāni dadhanāva dadhanāma
Seconddadhandhi dadhantam dadhanta
Thirddadhantu dadhantām dadhanatu


MiddleSingularDualPlural
Firstdadhanai dadhanāvahai dadhanāmahai
Seconddadhaṃsva dadhanāthām dadhandhvam
Thirddadhantām dadhanātām dadhanatām


PassiveSingularDualPlural
Firstdhanyai dhanyāvahai dhanyāmahai
Seconddhanyasva dhanyethām dhanyadhvam
Thirddhanyatām dhanyetām dhanyantām


Future

ActiveSingularDualPlural
Firstdhaniṣyāmi dhaniṣyāvaḥ dhaniṣyāmaḥ
Seconddhaniṣyasi dhaniṣyathaḥ dhaniṣyatha
Thirddhaniṣyati dhaniṣyataḥ dhaniṣyanti


MiddleSingularDualPlural
Firstdhaniṣye dhaniṣyāvahe dhaniṣyāmahe
Seconddhaniṣyase dhaniṣyethe dhaniṣyadhve
Thirddhaniṣyate dhaniṣyete dhaniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhanitāsmi dhanitāsvaḥ dhanitāsmaḥ
Seconddhanitāsi dhanitāsthaḥ dhanitāstha
Thirddhanitā dhanitārau dhanitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhāna dadhana dadhaniva dadhanima
Seconddadhanitha dadhanathuḥ dadhana
Thirddadhāna dadhanatuḥ dadhanuḥ


MiddleSingularDualPlural
Firstdadhane dadhanivahe dadhanimahe
Seconddadhaniṣe dadhanāthe dadhanidhve
Thirddadhane dadhanāte dadhanire


Benedictive

ActiveSingularDualPlural
Firstdhanyāsam dhanyāsva dhanyāsma
Seconddhanyāḥ dhanyāstam dhanyāsta
Thirddhanyāt dhanyāstām dhanyāsuḥ

Participles

Past Passive Participle
dhanta m. n. dhantā f.

Past Active Participle
dhantavat m. n. dhantavatī f.

Present Active Participle
dadhanat m. n. dadhanatī f.

Present Middle Participle
dadhanāna m. n. dadhanānā f.

Present Passive Participle
dhanyamāna m. n. dhanyamānā f.

Future Active Participle
dhaniṣyat m. n. dhaniṣyantī f.

Future Middle Participle
dhaniṣyamāṇa m. n. dhaniṣyamāṇā f.

Future Passive Participle
dhanitavya m. n. dhanitavyā f.

Future Passive Participle
dhānya m. n. dhānyā f.

Future Passive Participle
dhananīya m. n. dhananīyā f.

Perfect Active Participle
dadhanvas m. n. dadhanuṣī f.

Perfect Middle Participle
dadhanāna m. n. dadhanānā f.

Indeclinable forms

Infinitive
dhanitum

Absolutive
dhantvā

Absolutive
-dhanya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria