Conjugation tables of ?dhṝ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhṛṇāmi
dhṛṇīvaḥ
dhṛṇīmaḥ
Second
dhṛṇāsi
dhṛṇīthaḥ
dhṛṇītha
Third
dhṛṇāti
dhṛṇītaḥ
dhṛṇanti
Middle
Singular
Dual
Plural
First
dhṛṇe
dhṛṇīvahe
dhṛṇīmahe
Second
dhṛṇīṣe
dhṛṇāthe
dhṛṇīdhve
Third
dhṛṇīte
dhṛṇāte
dhṛṇate
Passive
Singular
Dual
Plural
First
dhīrye
dhīryāvahe
dhīryāmahe
Second
dhīryase
dhīryethe
dhīryadhve
Third
dhīryate
dhīryete
dhīryante
Imperfect
Active
Singular
Dual
Plural
First
adhṛṇām
adhṛṇīva
adhṛṇīma
Second
adhṛṇāḥ
adhṛṇītam
adhṛṇīta
Third
adhṛṇāt
adhṛṇītām
adhṛṇan
Middle
Singular
Dual
Plural
First
adhṛṇi
adhṛṇīvahi
adhṛṇīmahi
Second
adhṛṇīthāḥ
adhṛṇāthām
adhṛṇīdhvam
Third
adhṛṇīta
adhṛṇātām
adhṛṇata
Passive
Singular
Dual
Plural
First
adhīrye
adhīryāvahi
adhīryāmahi
Second
adhīryathāḥ
adhīryethām
adhīryadhvam
Third
adhīryata
adhīryetām
adhīryanta
Optative
Active
Singular
Dual
Plural
First
dhṛṇīyām
dhṛṇīyāva
dhṛṇīyāma
Second
dhṛṇīyāḥ
dhṛṇīyātam
dhṛṇīyāta
Third
dhṛṇīyāt
dhṛṇīyātām
dhṛṇīyuḥ
Middle
Singular
Dual
Plural
First
dhṛṇīya
dhṛṇīvahi
dhṛṇīmahi
Second
dhṛṇīthāḥ
dhṛṇīyāthām
dhṛṇīdhvam
Third
dhṛṇīta
dhṛṇīyātām
dhṛṇīran
Passive
Singular
Dual
Plural
First
dhīryeya
dhīryevahi
dhīryemahi
Second
dhīryethāḥ
dhīryeyāthām
dhīryedhvam
Third
dhīryeta
dhīryeyātām
dhīryeran
Imperative
Active
Singular
Dual
Plural
First
dhṛṇāni
dhṛṇāva
dhṛṇāma
Second
dhṛṇīhi
dhṛṇītam
dhṛṇīta
Third
dhṛṇātu
dhṛṇītām
dhṛṇantu
Middle
Singular
Dual
Plural
First
dhṛṇai
dhṛṇāvahai
dhṛṇāmahai
Second
dhṛṇīṣva
dhṛṇāthām
dhṛṇīdhvam
Third
dhṛṇītām
dhṛṇātām
dhṛṇatām
Passive
Singular
Dual
Plural
First
dhīryai
dhīryāvahai
dhīryāmahai
Second
dhīryasva
dhīryethām
dhīryadhvam
Third
dhīryatām
dhīryetām
dhīryantām
Future
Active
Singular
Dual
Plural
First
dharīṣyāmi
dhariṣyāmi
dharīṣyāvaḥ
dhariṣyāvaḥ
dharīṣyāmaḥ
dhariṣyāmaḥ
Second
dharīṣyasi
dhariṣyasi
dharīṣyathaḥ
dhariṣyathaḥ
dharīṣyatha
dhariṣyatha
Third
dharīṣyati
dhariṣyati
dharīṣyataḥ
dhariṣyataḥ
dharīṣyanti
dhariṣyanti
Middle
Singular
Dual
Plural
First
dharīṣye
dhariṣye
dharīṣyāvahe
dhariṣyāvahe
dharīṣyāmahe
dhariṣyāmahe
Second
dharīṣyase
dhariṣyase
dharīṣyethe
dhariṣyethe
dharīṣyadhve
dhariṣyadhve
Third
dharīṣyate
dhariṣyate
dharīṣyete
dhariṣyete
dharīṣyante
dhariṣyante
Future2
Active
Singular
Dual
Plural
First
dharītāsmi
dharitāsmi
dharītāsvaḥ
dharitāsvaḥ
dharītāsmaḥ
dharitāsmaḥ
Second
dharītāsi
dharitāsi
dharītāsthaḥ
dharitāsthaḥ
dharītāstha
dharitāstha
Third
dharītā
dharitā
dharītārau
dharitārau
dharītāraḥ
dharitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhāra
dadhara
dadhariva
dadharima
Second
dadharitha
dadharathuḥ
dadhara
Third
dadhāra
dadharatuḥ
dadharuḥ
Middle
Singular
Dual
Plural
First
dadhare
dadharivahe
dadharimahe
Second
dadhariṣe
dadharāthe
dadharidhve
Third
dadhare
dadharāte
dadharire
Benedictive
Active
Singular
Dual
Plural
First
dhīryāsam
dhīryāsva
dhīryāsma
Second
dhīryāḥ
dhīryāstam
dhīryāsta
Third
dhīryāt
dhīryāstām
dhīryāsuḥ
Participles
Past Passive Participle
dhīrta
m.
n.
dhīrtā
f.
Past Active Participle
dhīrtavat
m.
n.
dhīrtavatī
f.
Present Active Participle
dhṛṇat
m.
n.
dhṛṇatī
f.
Present Middle Participle
dhṛṇāna
m.
n.
dhṛṇānā
f.
Present Passive Participle
dhīryamāṇa
m.
n.
dhīryamāṇā
f.
Future Active Participle
dhariṣyat
m.
n.
dhariṣyantī
f.
Future Active Participle
dharīṣyat
m.
n.
dharīṣyantī
f.
Future Middle Participle
dharīṣyamāṇa
m.
n.
dharīṣyamāṇā
f.
Future Middle Participle
dhariṣyamāṇa
m.
n.
dhariṣyamāṇā
f.
Future Passive Participle
dharitavya
m.
n.
dharitavyā
f.
Future Passive Participle
dharītavya
m.
n.
dharītavyā
f.
Future Passive Participle
dhārya
m.
n.
dhāryā
f.
Future Passive Participle
dharaṇīya
m.
n.
dharaṇīyā
f.
Perfect Active Participle
dadharvas
m.
n.
dadharuṣī
f.
Perfect Middle Participle
dadharāṇa
m.
n.
dadharāṇā
f.
Indeclinable forms
Infinitive
dharītum
Infinitive
dharitum
Absolutive
dhīrtvā
Absolutive
-dhīrya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024