Conjugation tables of ?dhṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhṛṇāmi dhṛṇīvaḥ dhṛṇīmaḥ
Seconddhṛṇāsi dhṛṇīthaḥ dhṛṇītha
Thirddhṛṇāti dhṛṇītaḥ dhṛṇanti


MiddleSingularDualPlural
Firstdhṛṇe dhṛṇīvahe dhṛṇīmahe
Seconddhṛṇīṣe dhṛṇāthe dhṛṇīdhve
Thirddhṛṇīte dhṛṇāte dhṛṇate


PassiveSingularDualPlural
Firstdhīrye dhīryāvahe dhīryāmahe
Seconddhīryase dhīryethe dhīryadhve
Thirddhīryate dhīryete dhīryante


Imperfect

ActiveSingularDualPlural
Firstadhṛṇām adhṛṇīva adhṛṇīma
Secondadhṛṇāḥ adhṛṇītam adhṛṇīta
Thirdadhṛṇāt adhṛṇītām adhṛṇan


MiddleSingularDualPlural
Firstadhṛṇi adhṛṇīvahi adhṛṇīmahi
Secondadhṛṇīthāḥ adhṛṇāthām adhṛṇīdhvam
Thirdadhṛṇīta adhṛṇātām adhṛṇata


PassiveSingularDualPlural
Firstadhīrye adhīryāvahi adhīryāmahi
Secondadhīryathāḥ adhīryethām adhīryadhvam
Thirdadhīryata adhīryetām adhīryanta


Optative

ActiveSingularDualPlural
Firstdhṛṇīyām dhṛṇīyāva dhṛṇīyāma
Seconddhṛṇīyāḥ dhṛṇīyātam dhṛṇīyāta
Thirddhṛṇīyāt dhṛṇīyātām dhṛṇīyuḥ


MiddleSingularDualPlural
Firstdhṛṇīya dhṛṇīvahi dhṛṇīmahi
Seconddhṛṇīthāḥ dhṛṇīyāthām dhṛṇīdhvam
Thirddhṛṇīta dhṛṇīyātām dhṛṇīran


PassiveSingularDualPlural
Firstdhīryeya dhīryevahi dhīryemahi
Seconddhīryethāḥ dhīryeyāthām dhīryedhvam
Thirddhīryeta dhīryeyātām dhīryeran


Imperative

ActiveSingularDualPlural
Firstdhṛṇāni dhṛṇāva dhṛṇāma
Seconddhṛṇīhi dhṛṇītam dhṛṇīta
Thirddhṛṇātu dhṛṇītām dhṛṇantu


MiddleSingularDualPlural
Firstdhṛṇai dhṛṇāvahai dhṛṇāmahai
Seconddhṛṇīṣva dhṛṇāthām dhṛṇīdhvam
Thirddhṛṇītām dhṛṇātām dhṛṇatām


PassiveSingularDualPlural
Firstdhīryai dhīryāvahai dhīryāmahai
Seconddhīryasva dhīryethām dhīryadhvam
Thirddhīryatām dhīryetām dhīryantām


Future

ActiveSingularDualPlural
Firstdharīṣyāmi dhariṣyāmi dharīṣyāvaḥ dhariṣyāvaḥ dharīṣyāmaḥ dhariṣyāmaḥ
Seconddharīṣyasi dhariṣyasi dharīṣyathaḥ dhariṣyathaḥ dharīṣyatha dhariṣyatha
Thirddharīṣyati dhariṣyati dharīṣyataḥ dhariṣyataḥ dharīṣyanti dhariṣyanti


MiddleSingularDualPlural
Firstdharīṣye dhariṣye dharīṣyāvahe dhariṣyāvahe dharīṣyāmahe dhariṣyāmahe
Seconddharīṣyase dhariṣyase dharīṣyethe dhariṣyethe dharīṣyadhve dhariṣyadhve
Thirddharīṣyate dhariṣyate dharīṣyete dhariṣyete dharīṣyante dhariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdharītāsmi dharitāsmi dharītāsvaḥ dharitāsvaḥ dharītāsmaḥ dharitāsmaḥ
Seconddharītāsi dharitāsi dharītāsthaḥ dharitāsthaḥ dharītāstha dharitāstha
Thirddharītā dharitā dharītārau dharitārau dharītāraḥ dharitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhāra dadhara dadhariva dadharima
Seconddadharitha dadharathuḥ dadhara
Thirddadhāra dadharatuḥ dadharuḥ


MiddleSingularDualPlural
Firstdadhare dadharivahe dadharimahe
Seconddadhariṣe dadharāthe dadharidhve
Thirddadhare dadharāte dadharire


Benedictive

ActiveSingularDualPlural
Firstdhīryāsam dhīryāsva dhīryāsma
Seconddhīryāḥ dhīryāstam dhīryāsta
Thirddhīryāt dhīryāstām dhīryāsuḥ

Participles

Past Passive Participle
dhīrta m. n. dhīrtā f.

Past Active Participle
dhīrtavat m. n. dhīrtavatī f.

Present Active Participle
dhṛṇat m. n. dhṛṇatī f.

Present Middle Participle
dhṛṇāna m. n. dhṛṇānā f.

Present Passive Participle
dhīryamāṇa m. n. dhīryamāṇā f.

Future Active Participle
dhariṣyat m. n. dhariṣyantī f.

Future Active Participle
dharīṣyat m. n. dharīṣyantī f.

Future Middle Participle
dharīṣyamāṇa m. n. dharīṣyamāṇā f.

Future Middle Participle
dhariṣyamāṇa m. n. dhariṣyamāṇā f.

Future Passive Participle
dharitavya m. n. dharitavyā f.

Future Passive Participle
dharītavya m. n. dharītavyā f.

Future Passive Participle
dhārya m. n. dhāryā f.

Future Passive Participle
dharaṇīya m. n. dharaṇīyā f.

Perfect Active Participle
dadharvas m. n. dadharuṣī f.

Perfect Middle Participle
dadharāṇa m. n. dadharāṇā f.

Indeclinable forms

Infinitive
dharītum

Infinitive
dharitum

Absolutive
dhīrtvā

Absolutive
-dhīrya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria