Conjugation tables of dṝ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdarmi dṝvaḥ dṝmaḥ
Seconddarṣi dṝthaḥ dṝtha
Thirddarti dṝtaḥ dranti


PassiveSingularDualPlural
Firstdīrye dīryāvahe dīryāmahe
Seconddīryase dīryethe dīryadhve
Thirddīryate dīryete dīryante


Imperfect

ActiveSingularDualPlural
Firstadaram adṝva adṝma
Secondadaḥ adṝtam adṝta
Thirdadaḥ adṝtām adran


PassiveSingularDualPlural
Firstadīrye adīryāvahi adīryāmahi
Secondadīryathāḥ adīryethām adīryadhvam
Thirdadīryata adīryetām adīryanta


Optative

ActiveSingularDualPlural
Firstdṝyām dṝyāva dṝyāma
Seconddṝyāḥ dṝyātam dṝyāta
Thirddṝyāt dṝyātām dṝyuḥ


PassiveSingularDualPlural
Firstdīryeya dīryevahi dīryemahi
Seconddīryethāḥ dīryeyāthām dīryedhvam
Thirddīryeta dīryeyātām dīryeran


Imperative

ActiveSingularDualPlural
Firstdarāṇi darāva darāma
Seconddṝhi dṝtam dṝta
Thirddartu dṝtām drantu


PassiveSingularDualPlural
Firstdīryai dīryāvahai dīryāmahai
Seconddīryasva dīryethām dīryadhvam
Thirddīryatām dīryetām dīryantām


Future

ActiveSingularDualPlural
Firstdarīṣyāmi dariṣyāmi darīṣyāvaḥ dariṣyāvaḥ darīṣyāmaḥ dariṣyāmaḥ
Seconddarīṣyasi dariṣyasi darīṣyathaḥ dariṣyathaḥ darīṣyatha dariṣyatha
Thirddarīṣyati dariṣyati darīṣyataḥ dariṣyataḥ darīṣyanti dariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdarītāsmi daritāsmi darītāsvaḥ daritāsvaḥ darītāsmaḥ daritāsmaḥ
Seconddarītāsi daritāsi darītāsthaḥ daritāsthaḥ darītāstha daritāstha
Thirddarītā daritā darītārau daritārau darītāraḥ daritāraḥ


Perfect

ActiveSingularDualPlural
Firstdadāra dadara dadariva dadarima
Seconddadaritha dadarathuḥ dadara
Thirddadāra dadaratuḥ dadaruḥ


Benedictive

ActiveSingularDualPlural
Firstdīryāsam dīryāsva dīryāsma
Seconddīryāḥ dīryāstam dīryāsta
Thirddīryāt dīryāstām dīryāsuḥ

Participles

Past Passive Participle
dīrṇa m. n. dīrṇā f.

Past Active Participle
dīrṇavat m. n. dīrṇavatī f.

Present Active Participle
drat m. n. dratī f.

Present Passive Participle
dīryamāṇa m. n. dīryamāṇā f.

Future Active Participle
dariṣyat m. n. dariṣyantī f.

Future Active Participle
darīṣyat m. n. darīṣyantī f.

Future Passive Participle
daritavya m. n. daritavyā f.

Future Passive Participle
darītavya m. n. darītavyā f.

Future Passive Participle
dārya m. n. dāryā f.

Future Passive Participle
daraṇīya m. n. daraṇīyā f.

Perfect Active Participle
dadarvas m. n. dadaruṣī f.

Indeclinable forms

Infinitive
darītum

Infinitive
daritum

Absolutive
dīrtvā

Absolutive
-dīrya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdārayāmi dārayāvaḥ dārayāmaḥ
Seconddārayasi dārayathaḥ dārayatha
Thirddārayati dārayataḥ dārayanti


MiddleSingularDualPlural
Firstdāraye dārayāvahe dārayāmahe
Seconddārayase dārayethe dārayadhve
Thirddārayate dārayete dārayante


PassiveSingularDualPlural
Firstdārye dāryāvahe dāryāmahe
Seconddāryase dāryethe dāryadhve
Thirddāryate dāryete dāryante


Imperfect

ActiveSingularDualPlural
Firstadārayam adārayāva adārayāma
Secondadārayaḥ adārayatam adārayata
Thirdadārayat adārayatām adārayan


MiddleSingularDualPlural
Firstadāraye adārayāvahi adārayāmahi
Secondadārayathāḥ adārayethām adārayadhvam
Thirdadārayata adārayetām adārayanta


PassiveSingularDualPlural
Firstadārye adāryāvahi adāryāmahi
Secondadāryathāḥ adāryethām adāryadhvam
Thirdadāryata adāryetām adāryanta


Optative

ActiveSingularDualPlural
Firstdārayeyam dārayeva dārayema
Seconddārayeḥ dārayetam dārayeta
Thirddārayet dārayetām dārayeyuḥ


MiddleSingularDualPlural
Firstdārayeya dārayevahi dārayemahi
Seconddārayethāḥ dārayeyāthām dārayedhvam
Thirddārayeta dārayeyātām dārayeran


PassiveSingularDualPlural
Firstdāryeya dāryevahi dāryemahi
Seconddāryethāḥ dāryeyāthām dāryedhvam
Thirddāryeta dāryeyātām dāryeran


Imperative

ActiveSingularDualPlural
Firstdārayāṇi dārayāva dārayāma
Seconddāraya dārayatam dārayata
Thirddārayatu dārayatām dārayantu


MiddleSingularDualPlural
Firstdārayai dārayāvahai dārayāmahai
Seconddārayasva dārayethām dārayadhvam
Thirddārayatām dārayetām dārayantām


PassiveSingularDualPlural
Firstdāryai dāryāvahai dāryāmahai
Seconddāryasva dāryethām dāryadhvam
Thirddāryatām dāryetām dāryantām


Future

ActiveSingularDualPlural
Firstdārayiṣyāmi dārayiṣyāvaḥ dārayiṣyāmaḥ
Seconddārayiṣyasi dārayiṣyathaḥ dārayiṣyatha
Thirddārayiṣyati dārayiṣyataḥ dārayiṣyanti


MiddleSingularDualPlural
Firstdārayiṣye dārayiṣyāvahe dārayiṣyāmahe
Seconddārayiṣyase dārayiṣyethe dārayiṣyadhve
Thirddārayiṣyate dārayiṣyete dārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdārayitāsmi dārayitāsvaḥ dārayitāsmaḥ
Seconddārayitāsi dārayitāsthaḥ dārayitāstha
Thirddārayitā dārayitārau dārayitāraḥ

Participles

Past Passive Participle
dārita m. n. dāritā f.

Past Active Participle
dāritavat m. n. dāritavatī f.

Present Active Participle
dārayat m. n. dārayantī f.

Present Middle Participle
dārayamāṇa m. n. dārayamāṇā f.

Present Passive Participle
dāryamāṇa m. n. dāryamāṇā f.

Future Active Participle
dārayiṣyat m. n. dārayiṣyantī f.

Future Middle Participle
dārayiṣyamāṇa m. n. dārayiṣyamāṇā f.

Future Passive Participle
dārya m. n. dāryā f.

Future Passive Participle
dāraṇīya m. n. dāraṇīyā f.

Future Passive Participle
dārayitavya m. n. dārayitavyā f.

Indeclinable forms

Infinitive
dārayitum

Absolutive
dārayitvā

Absolutive
-dārya

Periphrastic Perfect
dārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria