Conjugation tables of ?dṛph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdṛphāmi dṛphāvaḥ dṛphāmaḥ
Seconddṛphasi dṛphathaḥ dṛphatha
Thirddṛphati dṛphataḥ dṛphanti


MiddleSingularDualPlural
Firstdṛphe dṛphāvahe dṛphāmahe
Seconddṛphase dṛphethe dṛphadhve
Thirddṛphate dṛphete dṛphante


PassiveSingularDualPlural
Firstdṛphye dṛphyāvahe dṛphyāmahe
Seconddṛphyase dṛphyethe dṛphyadhve
Thirddṛphyate dṛphyete dṛphyante


Imperfect

ActiveSingularDualPlural
Firstadṛpham adṛphāva adṛphāma
Secondadṛphaḥ adṛphatam adṛphata
Thirdadṛphat adṛphatām adṛphan


MiddleSingularDualPlural
Firstadṛphe adṛphāvahi adṛphāmahi
Secondadṛphathāḥ adṛphethām adṛphadhvam
Thirdadṛphata adṛphetām adṛphanta


PassiveSingularDualPlural
Firstadṛphye adṛphyāvahi adṛphyāmahi
Secondadṛphyathāḥ adṛphyethām adṛphyadhvam
Thirdadṛphyata adṛphyetām adṛphyanta


Optative

ActiveSingularDualPlural
Firstdṛpheyam dṛpheva dṛphema
Seconddṛpheḥ dṛphetam dṛpheta
Thirddṛphet dṛphetām dṛpheyuḥ


MiddleSingularDualPlural
Firstdṛpheya dṛphevahi dṛphemahi
Seconddṛphethāḥ dṛpheyāthām dṛphedhvam
Thirddṛpheta dṛpheyātām dṛpheran


PassiveSingularDualPlural
Firstdṛphyeya dṛphyevahi dṛphyemahi
Seconddṛphyethāḥ dṛphyeyāthām dṛphyedhvam
Thirddṛphyeta dṛphyeyātām dṛphyeran


Imperative

ActiveSingularDualPlural
Firstdṛphāṇi dṛphāva dṛphāma
Seconddṛpha dṛphatam dṛphata
Thirddṛphatu dṛphatām dṛphantu


MiddleSingularDualPlural
Firstdṛphai dṛphāvahai dṛphāmahai
Seconddṛphasva dṛphethām dṛphadhvam
Thirddṛphatām dṛphetām dṛphantām


PassiveSingularDualPlural
Firstdṛphyai dṛphyāvahai dṛphyāmahai
Seconddṛphyasva dṛphyethām dṛphyadhvam
Thirddṛphyatām dṛphyetām dṛphyantām


Future

ActiveSingularDualPlural
Firstdarphiṣyāmi darphiṣyāvaḥ darphiṣyāmaḥ
Seconddarphiṣyasi darphiṣyathaḥ darphiṣyatha
Thirddarphiṣyati darphiṣyataḥ darphiṣyanti


MiddleSingularDualPlural
Firstdarphiṣye darphiṣyāvahe darphiṣyāmahe
Seconddarphiṣyase darphiṣyethe darphiṣyadhve
Thirddarphiṣyate darphiṣyete darphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdarphitāsmi darphitāsvaḥ darphitāsmaḥ
Seconddarphitāsi darphitāsthaḥ darphitāstha
Thirddarphitā darphitārau darphitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadarpha dadṛphiva dadṛphima
Seconddadarphitha dadṛphathuḥ dadṛpha
Thirddadarpha dadṛphatuḥ dadṛphuḥ


MiddleSingularDualPlural
Firstdadṛphe dadṛphivahe dadṛphimahe
Seconddadṛphiṣe dadṛphāthe dadṛphidhve
Thirddadṛphe dadṛphāte dadṛphire


Benedictive

ActiveSingularDualPlural
Firstdṛphyāsam dṛphyāsva dṛphyāsma
Seconddṛphyāḥ dṛphyāstam dṛphyāsta
Thirddṛphyāt dṛphyāstām dṛphyāsuḥ

Participles

Past Passive Participle
dṛptha m. n. dṛpthā f.

Past Active Participle
dṛpthavat m. n. dṛpthavatī f.

Present Active Participle
dṛphat m. n. dṛphantī f.

Present Middle Participle
dṛphamāṇa m. n. dṛphamāṇā f.

Present Passive Participle
dṛphyamāṇa m. n. dṛphyamāṇā f.

Future Active Participle
darphiṣyat m. n. darphiṣyantī f.

Future Middle Participle
darphiṣyamāṇa m. n. darphiṣyamāṇā f.

Future Passive Participle
darphitavya m. n. darphitavyā f.

Future Passive Participle
dṛphya m. n. dṛphyā f.

Future Passive Participle
darphaṇīya m. n. darphaṇīyā f.

Perfect Active Participle
dadṛphvas m. n. dadṛphuṣī f.

Perfect Middle Participle
dadṛphāṇa m. n. dadṛphāṇā f.

Indeclinable forms

Infinitive
darphitum

Absolutive
dṛpthvā

Absolutive
-dṛphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria