Conjugation tables of dṛp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdṛpyāmi dṛpyāvaḥ dṛpyāmaḥ
Seconddṛpyasi dṛpyathaḥ dṛpyatha
Thirddṛpyati dṛpyataḥ dṛpyanti


PassiveSingularDualPlural
Firstdṛpye dṛpyāvahe dṛpyāmahe
Seconddṛpyase dṛpyethe dṛpyadhve
Thirddṛpyate dṛpyete dṛpyante


Imperfect

ActiveSingularDualPlural
Firstadṛpyam adṛpyāva adṛpyāma
Secondadṛpyaḥ adṛpyatam adṛpyata
Thirdadṛpyat adṛpyatām adṛpyan


PassiveSingularDualPlural
Firstadṛpye adṛpyāvahi adṛpyāmahi
Secondadṛpyathāḥ adṛpyethām adṛpyadhvam
Thirdadṛpyata adṛpyetām adṛpyanta


Optative

ActiveSingularDualPlural
Firstdṛpyeyam dṛpyeva dṛpyema
Seconddṛpyeḥ dṛpyetam dṛpyeta
Thirddṛpyet dṛpyetām dṛpyeyuḥ


PassiveSingularDualPlural
Firstdṛpyeya dṛpyevahi dṛpyemahi
Seconddṛpyethāḥ dṛpyeyāthām dṛpyedhvam
Thirddṛpyeta dṛpyeyātām dṛpyeran


Imperative

ActiveSingularDualPlural
Firstdṛpyāṇi dṛpyāva dṛpyāma
Seconddṛpya dṛpyatam dṛpyata
Thirddṛpyatu dṛpyatām dṛpyantu


PassiveSingularDualPlural
Firstdṛpyai dṛpyāvahai dṛpyāmahai
Seconddṛpyasva dṛpyethām dṛpyadhvam
Thirddṛpyatām dṛpyetām dṛpyantām


Future

ActiveSingularDualPlural
Firstdarpsyāmi darpiṣyāmi darpsyāvaḥ darpiṣyāvaḥ darpsyāmaḥ darpiṣyāmaḥ
Seconddarpsyasi darpiṣyasi darpsyathaḥ darpiṣyathaḥ darpsyatha darpiṣyatha
Thirddarpsyati darpiṣyati darpsyataḥ darpiṣyataḥ darpsyanti darpiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdarptāsmi darpitāsmi darptāsvaḥ darpitāsvaḥ darptāsmaḥ darpitāsmaḥ
Seconddarptāsi darpitāsi darptāsthaḥ darpitāsthaḥ darptāstha darpitāstha
Thirddarptā darpitā darptārau darpitārau darptāraḥ darpitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadarpa dadṛpiva dadṛpima
Seconddadarpitha dadṛpathuḥ dadṛpa
Thirddadarpa dadṛpatuḥ dadṛpuḥ


Benedictive

ActiveSingularDualPlural
Firstdṛpyāsam dṛpyāsva dṛpyāsma
Seconddṛpyāḥ dṛpyāstam dṛpyāsta
Thirddṛpyāt dṛpyāstām dṛpyāsuḥ

Participles

Past Passive Participle
dṛpita m. n. dṛpitā f.

Past Passive Participle
dṛpta m. n. dṛptā f.

Past Active Participle
dṛptavat m. n. dṛptavatī f.

Past Active Participle
dṛpitavat m. n. dṛpitavatī f.

Present Active Participle
dṛpyat m. n. dṛpyantī f.

Present Passive Participle
dṛpyamāṇa m. n. dṛpyamāṇā f.

Future Active Participle
darpsyat m. n. darpsyantī f.

Future Active Participle
darpiṣyat m. n. darpiṣyantī f.

Future Passive Participle
darptavya m. n. darptavyā f.

Future Passive Participle
darpitavya m. n. darpitavyā f.

Future Passive Participle
dṛpya m. n. dṛpyā f.

Future Passive Participle
darpaṇīya m. n. darpaṇīyā f.

Perfect Active Participle
dadṛpvas m. n. dadṛpuṣī f.

Indeclinable forms

Infinitive
darptum

Infinitive
darpitum

Absolutive
dṛptvā

Absolutive
darpitvā

Absolutive
-dṛpya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdarpayāmi darpayāvaḥ darpayāmaḥ
Seconddarpayasi darpayathaḥ darpayatha
Thirddarpayati darpayataḥ darpayanti


MiddleSingularDualPlural
Firstdarpaye darpayāvahe darpayāmahe
Seconddarpayase darpayethe darpayadhve
Thirddarpayate darpayete darpayante


PassiveSingularDualPlural
Firstdarpye darpyāvahe darpyāmahe
Seconddarpyase darpyethe darpyadhve
Thirddarpyate darpyete darpyante


Imperfect

ActiveSingularDualPlural
Firstadarpayam adarpayāva adarpayāma
Secondadarpayaḥ adarpayatam adarpayata
Thirdadarpayat adarpayatām adarpayan


MiddleSingularDualPlural
Firstadarpaye adarpayāvahi adarpayāmahi
Secondadarpayathāḥ adarpayethām adarpayadhvam
Thirdadarpayata adarpayetām adarpayanta


PassiveSingularDualPlural
Firstadarpye adarpyāvahi adarpyāmahi
Secondadarpyathāḥ adarpyethām adarpyadhvam
Thirdadarpyata adarpyetām adarpyanta


Optative

ActiveSingularDualPlural
Firstdarpayeyam darpayeva darpayema
Seconddarpayeḥ darpayetam darpayeta
Thirddarpayet darpayetām darpayeyuḥ


MiddleSingularDualPlural
Firstdarpayeya darpayevahi darpayemahi
Seconddarpayethāḥ darpayeyāthām darpayedhvam
Thirddarpayeta darpayeyātām darpayeran


PassiveSingularDualPlural
Firstdarpyeya darpyevahi darpyemahi
Seconddarpyethāḥ darpyeyāthām darpyedhvam
Thirddarpyeta darpyeyātām darpyeran


Imperative

ActiveSingularDualPlural
Firstdarpayāṇi darpayāva darpayāma
Seconddarpaya darpayatam darpayata
Thirddarpayatu darpayatām darpayantu


MiddleSingularDualPlural
Firstdarpayai darpayāvahai darpayāmahai
Seconddarpayasva darpayethām darpayadhvam
Thirddarpayatām darpayetām darpayantām


PassiveSingularDualPlural
Firstdarpyai darpyāvahai darpyāmahai
Seconddarpyasva darpyethām darpyadhvam
Thirddarpyatām darpyetām darpyantām


Future

ActiveSingularDualPlural
Firstdarpayiṣyāmi darpayiṣyāvaḥ darpayiṣyāmaḥ
Seconddarpayiṣyasi darpayiṣyathaḥ darpayiṣyatha
Thirddarpayiṣyati darpayiṣyataḥ darpayiṣyanti


MiddleSingularDualPlural
Firstdarpayiṣye darpayiṣyāvahe darpayiṣyāmahe
Seconddarpayiṣyase darpayiṣyethe darpayiṣyadhve
Thirddarpayiṣyate darpayiṣyete darpayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdarpayitāsmi darpayitāsvaḥ darpayitāsmaḥ
Seconddarpayitāsi darpayitāsthaḥ darpayitāstha
Thirddarpayitā darpayitārau darpayitāraḥ

Participles

Past Passive Participle
darpita m. n. darpitā f.

Past Active Participle
darpitavat m. n. darpitavatī f.

Present Active Participle
darpayat m. n. darpayantī f.

Present Middle Participle
darpayamāṇa m. n. darpayamāṇā f.

Present Passive Participle
darpyamāṇa m. n. darpyamāṇā f.

Future Active Participle
darpayiṣyat m. n. darpayiṣyantī f.

Future Middle Participle
darpayiṣyamāṇa m. n. darpayiṣyamāṇā f.

Future Passive Participle
darpya m. n. darpyā f.

Future Passive Participle
darpaṇīya m. n. darpaṇīyā f.

Future Passive Participle
darpayitavya m. n. darpayitavyā f.

Indeclinable forms

Infinitive
darpayitum

Absolutive
darpayitvā

Absolutive
-darpya

Periphrastic Perfect
darpayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria