Conjugation tables of dṛh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdṛṃhāmi dṛṃhāvaḥ dṛṃhāmaḥ
Seconddṛṃhasi dṛṃhathaḥ dṛṃhatha
Thirddṛṃhati dṛṃhataḥ dṛṃhanti


PassiveSingularDualPlural
Firstdṛhye dṛhyāvahe dṛhyāmahe
Seconddṛhyase dṛhyethe dṛhyadhve
Thirddṛhyate dṛhyete dṛhyante


Imperfect

ActiveSingularDualPlural
Firstadṛṃham adṛṃhāva adṛṃhāma
Secondadṛṃhaḥ adṛṃhatam adṛṃhata
Thirdadṛṃhat adṛṃhatām adṛṃhan


PassiveSingularDualPlural
Firstadṛhye adṛhyāvahi adṛhyāmahi
Secondadṛhyathāḥ adṛhyethām adṛhyadhvam
Thirdadṛhyata adṛhyetām adṛhyanta


Optative

ActiveSingularDualPlural
Firstdṛṃheyam dṛṃheva dṛṃhema
Seconddṛṃheḥ dṛṃhetam dṛṃheta
Thirddṛṃhet dṛṃhetām dṛṃheyuḥ


PassiveSingularDualPlural
Firstdṛhyeya dṛhyevahi dṛhyemahi
Seconddṛhyethāḥ dṛhyeyāthām dṛhyedhvam
Thirddṛhyeta dṛhyeyātām dṛhyeran


Imperative

ActiveSingularDualPlural
Firstdṛṃhāṇi dṛṃhāva dṛṃhāma
Seconddṛṃha dṛṃhatam dṛṃhata
Thirddṛṃhatu dṛṃhatām dṛṃhantu


PassiveSingularDualPlural
Firstdṛhyai dṛhyāvahai dṛhyāmahai
Seconddṛhyasva dṛhyethām dṛhyadhvam
Thirddṛhyatām dṛhyetām dṛhyantām


Future

ActiveSingularDualPlural
Firstdarhiṣyāmi darhiṣyāvaḥ darhiṣyāmaḥ
Seconddarhiṣyasi darhiṣyathaḥ darhiṣyatha
Thirddarhiṣyati darhiṣyataḥ darhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdarhitāsmi darhitāsvaḥ darhitāsmaḥ
Seconddarhitāsi darhitāsthaḥ darhitāstha
Thirddarhitā darhitārau darhitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadarha dadṛhiva dadṛhima
Seconddadarhitha dadṛhathuḥ dadṛha
Thirddadarha dadṛhatuḥ dadṛhuḥ


Benedictive

ActiveSingularDualPlural
Firstdṛhyāsam dṛhyāsva dṛhyāsma
Seconddṛhyāḥ dṛhyāstam dṛhyāsta
Thirddṛhyāt dṛhyāstām dṛhyāsuḥ

Participles

Past Passive Participle
dṛḍha m. n. dṛḍhā f.

Past Active Participle
dṛḍhavat m. n. dṛḍhavatī f.

Present Active Participle
dṛṃhat m. n. dṛṃhantī f.

Present Passive Participle
dṛhyamāṇa m. n. dṛhyamāṇā f.

Future Active Participle
darhiṣyat m. n. darhiṣyantī f.

Future Passive Participle
darhitavya m. n. darhitavyā f.

Future Passive Participle
dṛhya m. n. dṛhyā f.

Future Passive Participle
darhaṇīya m. n. darhaṇīyā f.

Perfect Active Participle
dadṛhvas m. n. dadṛhuṣī f.

Indeclinable forms

Infinitive
darhitum

Absolutive
dṛḍhvā

Absolutive
-dṛhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria