Conjugation tables of dṛbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdṛbhāmi dṛbhāvaḥ dṛbhāmaḥ
Seconddṛbhasi dṛbhathaḥ dṛbhatha
Thirddṛbhati dṛbhataḥ dṛbhanti


PassiveSingularDualPlural
Firstdṛbhye dṛbhyāvahe dṛbhyāmahe
Seconddṛbhyase dṛbhyethe dṛbhyadhve
Thirddṛbhyate dṛbhyete dṛbhyante


Imperfect

ActiveSingularDualPlural
Firstadṛbham adṛbhāva adṛbhāma
Secondadṛbhaḥ adṛbhatam adṛbhata
Thirdadṛbhat adṛbhatām adṛbhan


PassiveSingularDualPlural
Firstadṛbhye adṛbhyāvahi adṛbhyāmahi
Secondadṛbhyathāḥ adṛbhyethām adṛbhyadhvam
Thirdadṛbhyata adṛbhyetām adṛbhyanta


Optative

ActiveSingularDualPlural
Firstdṛbheyam dṛbheva dṛbhema
Seconddṛbheḥ dṛbhetam dṛbheta
Thirddṛbhet dṛbhetām dṛbheyuḥ


PassiveSingularDualPlural
Firstdṛbhyeya dṛbhyevahi dṛbhyemahi
Seconddṛbhyethāḥ dṛbhyeyāthām dṛbhyedhvam
Thirddṛbhyeta dṛbhyeyātām dṛbhyeran


Imperative

ActiveSingularDualPlural
Firstdṛbhāṇi dṛbhāva dṛbhāma
Seconddṛbha dṛbhatam dṛbhata
Thirddṛbhatu dṛbhatām dṛbhantu


PassiveSingularDualPlural
Firstdṛbhyai dṛbhyāvahai dṛbhyāmahai
Seconddṛbhyasva dṛbhyethām dṛbhyadhvam
Thirddṛbhyatām dṛbhyetām dṛbhyantām


Future

ActiveSingularDualPlural
Firstdarbhiṣyāmi darbhiṣyāvaḥ darbhiṣyāmaḥ
Seconddarbhiṣyasi darbhiṣyathaḥ darbhiṣyatha
Thirddarbhiṣyati darbhiṣyataḥ darbhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdarbhitāsmi darbhitāsvaḥ darbhitāsmaḥ
Seconddarbhitāsi darbhitāsthaḥ darbhitāstha
Thirddarbhitā darbhitārau darbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadarbha dadṛbhiva dadṛbhima
Seconddadarbhitha dadṛbhathuḥ dadṛbha
Thirddadarbha dadṛbhatuḥ dadṛbhuḥ


Benedictive

ActiveSingularDualPlural
Firstdṛbhyāsam dṛbhyāsva dṛbhyāsma
Seconddṛbhyāḥ dṛbhyāstam dṛbhyāsta
Thirddṛbhyāt dṛbhyāstām dṛbhyāsuḥ

Participles

Past Passive Participle
dṛbdha m. n. dṛbdhā f.

Past Active Participle
dṛbdhavat m. n. dṛbdhavatī f.

Present Active Participle
dṛbhat m. n. dṛbhantī f.

Present Passive Participle
dṛbhyamāṇa m. n. dṛbhyamāṇā f.

Future Active Participle
darbhiṣyat m. n. darbhiṣyantī f.

Future Passive Participle
darbhitavya m. n. darbhitavyā f.

Future Passive Participle
dṛbhya m. n. dṛbhyā f.

Future Passive Participle
darbhaṇīya m. n. darbhaṇīyā f.

Perfect Active Participle
dadṛbhvas m. n. dadṛbhuṣī f.

Indeclinable forms

Infinitive
darbhitum

Absolutive
dṛbdhvā

Absolutive
-dṛbhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdarbhayāmi darbhayāvaḥ darbhayāmaḥ
Seconddarbhayasi darbhayathaḥ darbhayatha
Thirddarbhayati darbhayataḥ darbhayanti


MiddleSingularDualPlural
Firstdarbhaye darbhayāvahe darbhayāmahe
Seconddarbhayase darbhayethe darbhayadhve
Thirddarbhayate darbhayete darbhayante


PassiveSingularDualPlural
Firstdarbhye darbhyāvahe darbhyāmahe
Seconddarbhyase darbhyethe darbhyadhve
Thirddarbhyate darbhyete darbhyante


Imperfect

ActiveSingularDualPlural
Firstadarbhayam adarbhayāva adarbhayāma
Secondadarbhayaḥ adarbhayatam adarbhayata
Thirdadarbhayat adarbhayatām adarbhayan


MiddleSingularDualPlural
Firstadarbhaye adarbhayāvahi adarbhayāmahi
Secondadarbhayathāḥ adarbhayethām adarbhayadhvam
Thirdadarbhayata adarbhayetām adarbhayanta


PassiveSingularDualPlural
Firstadarbhye adarbhyāvahi adarbhyāmahi
Secondadarbhyathāḥ adarbhyethām adarbhyadhvam
Thirdadarbhyata adarbhyetām adarbhyanta


Optative

ActiveSingularDualPlural
Firstdarbhayeyam darbhayeva darbhayema
Seconddarbhayeḥ darbhayetam darbhayeta
Thirddarbhayet darbhayetām darbhayeyuḥ


MiddleSingularDualPlural
Firstdarbhayeya darbhayevahi darbhayemahi
Seconddarbhayethāḥ darbhayeyāthām darbhayedhvam
Thirddarbhayeta darbhayeyātām darbhayeran


PassiveSingularDualPlural
Firstdarbhyeya darbhyevahi darbhyemahi
Seconddarbhyethāḥ darbhyeyāthām darbhyedhvam
Thirddarbhyeta darbhyeyātām darbhyeran


Imperative

ActiveSingularDualPlural
Firstdarbhayāṇi darbhayāva darbhayāma
Seconddarbhaya darbhayatam darbhayata
Thirddarbhayatu darbhayatām darbhayantu


MiddleSingularDualPlural
Firstdarbhayai darbhayāvahai darbhayāmahai
Seconddarbhayasva darbhayethām darbhayadhvam
Thirddarbhayatām darbhayetām darbhayantām


PassiveSingularDualPlural
Firstdarbhyai darbhyāvahai darbhyāmahai
Seconddarbhyasva darbhyethām darbhyadhvam
Thirddarbhyatām darbhyetām darbhyantām


Future

ActiveSingularDualPlural
Firstdarbhayiṣyāmi darbhayiṣyāvaḥ darbhayiṣyāmaḥ
Seconddarbhayiṣyasi darbhayiṣyathaḥ darbhayiṣyatha
Thirddarbhayiṣyati darbhayiṣyataḥ darbhayiṣyanti


MiddleSingularDualPlural
Firstdarbhayiṣye darbhayiṣyāvahe darbhayiṣyāmahe
Seconddarbhayiṣyase darbhayiṣyethe darbhayiṣyadhve
Thirddarbhayiṣyate darbhayiṣyete darbhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdarbhayitāsmi darbhayitāsvaḥ darbhayitāsmaḥ
Seconddarbhayitāsi darbhayitāsthaḥ darbhayitāstha
Thirddarbhayitā darbhayitārau darbhayitāraḥ

Participles

Past Passive Participle
darbhita m. n. darbhitā f.

Past Active Participle
darbhitavat m. n. darbhitavatī f.

Present Active Participle
darbhayat m. n. darbhayantī f.

Present Middle Participle
darbhayamāṇa m. n. darbhayamāṇā f.

Present Passive Participle
darbhyamāṇa m. n. darbhyamāṇā f.

Future Active Participle
darbhayiṣyat m. n. darbhayiṣyantī f.

Future Middle Participle
darbhayiṣyamāṇa m. n. darbhayiṣyamāṇā f.

Future Passive Participle
darbhya m. n. darbhyā f.

Future Passive Participle
darbhaṇīya m. n. darbhaṇīyā f.

Future Passive Participle
darbhayitavya m. n. darbhayitavyā f.

Indeclinable forms

Infinitive
darbhayitum

Absolutive
darbhayitvā

Absolutive
-darbhya

Periphrastic Perfect
darbhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria