Conjugation tables of dṛ_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstdriye driyāvahe driyāmahe
Seconddriyase driyethe driyadhve
Thirddriyate driyete driyante


PassiveSingularDualPlural
Firstdriye driyāvahe driyāmahe
Seconddriyase driyethe driyadhve
Thirddriyate driyete driyante


Imperfect

MiddleSingularDualPlural
Firstadriye adriyāvahi adriyāmahi
Secondadriyathāḥ adriyethām adriyadhvam
Thirdadriyata adriyetām adriyanta


PassiveSingularDualPlural
Firstadriye adriyāvahi adriyāmahi
Secondadriyathāḥ adriyethām adriyadhvam
Thirdadriyata adriyetām adriyanta


Optative

MiddleSingularDualPlural
Firstdriyeya driyevahi driyemahi
Seconddriyethāḥ driyeyāthām driyedhvam
Thirddriyeta driyeyātām driyeran


PassiveSingularDualPlural
Firstdriyeya driyevahi driyemahi
Seconddriyethāḥ driyeyāthām driyedhvam
Thirddriyeta driyeyātām driyeran


Imperative

MiddleSingularDualPlural
Firstdriyai driyāvahai driyāmahai
Seconddriyasva driyethām driyadhvam
Thirddriyatām driyetām driyantām


PassiveSingularDualPlural
Firstdriyai driyāvahai driyāmahai
Seconddriyasva driyethām driyadhvam
Thirddriyatām driyetām driyantām


Future

MiddleSingularDualPlural
Firstdariṣye dariṣyāvahe dariṣyāmahe
Seconddariṣyase dariṣyethe dariṣyadhve
Thirddariṣyate dariṣyete dariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdartāsmi dartāsvaḥ dartāsmaḥ
Seconddartāsi dartāsthaḥ dartāstha
Thirddartā dartārau dartāraḥ


Perfect

MiddleSingularDualPlural
Firstdadre dadrivahe dadṛvahe dadrimahe dadṛmahe
Seconddadriṣe dadṛṣe dadrāthe dadridhve dadṛdhve
Thirddadre dadrāte dadrire


Benedictive

ActiveSingularDualPlural
Firstdriyāsam driyāsva driyāsma
Seconddriyāḥ driyāstam driyāsta
Thirddriyāt driyāstām driyāsuḥ

Participles

Past Passive Participle
dṛta m. n. dṛtā f.

Past Passive Participle
drita m. n. dritā f.

Past Active Participle
dritavat m. n. dritavatī f.

Past Active Participle
dṛtavat m. n. dṛtavatī f.

Present Middle Participle
driyamāṇa m. n. driyamāṇā f.

Present Passive Participle
driyamāṇa m. n. driyamāṇā f.

Future Middle Participle
dariṣyamāṇa m. n. dariṣyamāṇā f.

Future Passive Participle
dartavya m. n. dartavyā f.

Future Passive Participle
dṛtya m. n. dṛtyā f.

Future Passive Participle
daraṇīya m. n. daraṇīyā f.

Perfect Middle Participle
dadrāṇa m. n. dadrāṇā f.

Indeclinable forms

Infinitive
dartum

Absolutive
dritvā

Absolutive
-dritya

Absolutive
-dṛtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria