Conjugation tables of cit_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcetmi citvaḥ citmaḥ
Secondcetsi citthaḥ cittha
Thirdcetti cittaḥ citanti


PassiveSingularDualPlural
Firstcitye cityāvahe cityāmahe
Secondcityase cityethe cityadhve
Thirdcityate cityete cityante


Imperfect

ActiveSingularDualPlural
Firstacetam acitva acitma
Secondacet acittam acitta
Thirdacet acittām acitan


PassiveSingularDualPlural
Firstacitye acityāvahi acityāmahi
Secondacityathāḥ acityethām acityadhvam
Thirdacityata acityetām acityanta


Optative

ActiveSingularDualPlural
Firstcityām cityāva cityāma
Secondcityāḥ cityātam cityāta
Thirdcityāt cityātām cityuḥ


PassiveSingularDualPlural
Firstcityeya cityevahi cityemahi
Secondcityethāḥ cityeyāthām cityedhvam
Thirdcityeta cityeyātām cityeran


Imperative

ActiveSingularDualPlural
Firstcetāni cetāva cetāma
Secondciddhi cittam citta
Thirdcettu cittām citantu


PassiveSingularDualPlural
Firstcityai cityāvahai cityāmahai
Secondcityasva cityethām cityadhvam
Thirdcityatām cityetām cityantām


Future

ActiveSingularDualPlural
Firstcetiṣyāmi cetiṣyāvaḥ cetiṣyāmaḥ
Secondcetiṣyasi cetiṣyathaḥ cetiṣyatha
Thirdcetiṣyati cetiṣyataḥ cetiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcetitāsmi cetitāsvaḥ cetitāsmaḥ
Secondcetitāsi cetitāsthaḥ cetitāstha
Thirdcetitā cetitārau cetitāraḥ


Perfect

ActiveSingularDualPlural
Firstciketa cikitiva cikitima
Secondciketitha cikitathuḥ cikita
Thirdciketa cikitatuḥ cikituḥ


MiddleSingularDualPlural
Firstcikitre cikite cikitrivahe cikitivahe cikitrimahe cikitimahe
Secondcikitriṣe cikitiṣe cikitrāthe cikitāthe cikitridhve cikitidhve
Thirdcikitre cikite cikitrāte cikitāte cikitrire cikitire


Benedictive

ActiveSingularDualPlural
Firstcityāsam cityāsva cityāsma
Secondcityāḥ cityāstam cityāsta
Thirdcityāt cityāstām cityāsuḥ

Participles

Past Passive Participle
citta m. n. cittā f.

Past Active Participle
cittavat m. n. cittavatī f.

Present Active Participle
citat m. n. citatī f.

Present Passive Participle
cityamāna m. n. cityamānā f.

Future Active Participle
cetiṣyat m. n. cetiṣyantī f.

Future Passive Participle
cetitavya m. n. cetitavyā f.

Future Passive Participle
cetya m. n. cetyā f.

Future Passive Participle
cetanīya m. n. cetanīyā f.

Perfect Active Participle
cikitvas m. n. cikituṣī f.

Perfect Middle Participle
cikitāna m. n. cikitānā f.

Perfect Middle Participle
cikitrāṇa m. n. cikitrāṇā f.

Indeclinable forms

Infinitive
cetitum

Absolutive
cittvā

Absolutive
-citya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstcetayāmi cetayāvaḥ cetayāmaḥ
Secondcetayasi cetayathaḥ cetayatha
Thirdcetayati cetayataḥ cetayanti


MiddleSingularDualPlural
Firstcetaye cetayāvahe cetayāmahe
Secondcetayase cetayethe cetayadhve
Thirdcetayate cetayete cetayante


PassiveSingularDualPlural
Firstcetye cetyāvahe cetyāmahe
Secondcetyase cetyethe cetyadhve
Thirdcetyate cetyete cetyante


Imperfect

ActiveSingularDualPlural
Firstacetayam acetayāva acetayāma
Secondacetayaḥ acetayatam acetayata
Thirdacetayat acetayatām acetayan


MiddleSingularDualPlural
Firstacetaye acetayāvahi acetayāmahi
Secondacetayathāḥ acetayethām acetayadhvam
Thirdacetayata acetayetām acetayanta


PassiveSingularDualPlural
Firstacetye acetyāvahi acetyāmahi
Secondacetyathāḥ acetyethām acetyadhvam
Thirdacetyata acetyetām acetyanta


Optative

ActiveSingularDualPlural
Firstcetayeyam cetayeva cetayema
Secondcetayeḥ cetayetam cetayeta
Thirdcetayet cetayetām cetayeyuḥ


MiddleSingularDualPlural
Firstcetayeya cetayevahi cetayemahi
Secondcetayethāḥ cetayeyāthām cetayedhvam
Thirdcetayeta cetayeyātām cetayeran


PassiveSingularDualPlural
Firstcetyeya cetyevahi cetyemahi
Secondcetyethāḥ cetyeyāthām cetyedhvam
Thirdcetyeta cetyeyātām cetyeran


Imperative

ActiveSingularDualPlural
Firstcetayāni cetayāva cetayāma
Secondcetaya cetayatam cetayata
Thirdcetayatu cetayatām cetayantu


MiddleSingularDualPlural
Firstcetayai cetayāvahai cetayāmahai
Secondcetayasva cetayethām cetayadhvam
Thirdcetayatām cetayetām cetayantām


PassiveSingularDualPlural
Firstcetyai cetyāvahai cetyāmahai
Secondcetyasva cetyethām cetyadhvam
Thirdcetyatām cetyetām cetyantām


Future

ActiveSingularDualPlural
Firstcetayiṣyāmi cetayiṣyāvaḥ cetayiṣyāmaḥ
Secondcetayiṣyasi cetayiṣyathaḥ cetayiṣyatha
Thirdcetayiṣyati cetayiṣyataḥ cetayiṣyanti


MiddleSingularDualPlural
Firstcetayiṣye cetayiṣyāvahe cetayiṣyāmahe
Secondcetayiṣyase cetayiṣyethe cetayiṣyadhve
Thirdcetayiṣyate cetayiṣyete cetayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcetayitāsmi cetayitāsvaḥ cetayitāsmaḥ
Secondcetayitāsi cetayitāsthaḥ cetayitāstha
Thirdcetayitā cetayitārau cetayitāraḥ

Participles

Past Passive Participle
cetita m. n. cetitā f.

Past Active Participle
cetitavat m. n. cetitavatī f.

Present Active Participle
cetayat m. n. cetayantī f.

Present Middle Participle
cetayamāna m. n. cetayamānā f.

Present Passive Participle
cetyamāna m. n. cetyamānā f.

Future Active Participle
cetayiṣyat m. n. cetayiṣyantī f.

Future Middle Participle
cetayiṣyamāṇa m. n. cetayiṣyamāṇā f.

Future Passive Participle
cetya m. n. cetyā f.

Future Passive Participle
cetanīya m. n. cetanīyā f.

Future Passive Participle
cetayitavya m. n. cetayitavyā f.

Indeclinable forms

Infinitive
cetayitum

Absolutive
cetayitvā

Absolutive
-cetya

Periphrastic Perfect
cetayām

Intensive Conjugation

Present

MiddleSingularDualPlural
Firstcekye cekivahe cekimahe
Secondcekiṣe cekyāthe cekidhve
Thirdcekite cekyāte cekyate

Participles

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstcikitsāmi cikitsāvaḥ cikitsāmaḥ
Secondcikitsasi cikitsathaḥ cikitsatha
Thirdcikitsati cikitsataḥ cikitsanti


PassiveSingularDualPlural
Firstcikitsye cikitsyāvahe cikitsyāmahe
Secondcikitsyase cikitsyethe cikitsyadhve
Thirdcikitsyate cikitsyete cikitsyante


Imperfect

ActiveSingularDualPlural
Firstacikitsam acikitsāva acikitsāma
Secondacikitsaḥ acikitsatam acikitsata
Thirdacikitsat acikitsatām acikitsan


PassiveSingularDualPlural
Firstacikitsye acikitsyāvahi acikitsyāmahi
Secondacikitsyathāḥ acikitsyethām acikitsyadhvam
Thirdacikitsyata acikitsyetām acikitsyanta


Optative

ActiveSingularDualPlural
Firstcikitseyam cikitseva cikitsema
Secondcikitseḥ cikitsetam cikitseta
Thirdcikitset cikitsetām cikitseyuḥ


PassiveSingularDualPlural
Firstcikitsyeya cikitsyevahi cikitsyemahi
Secondcikitsyethāḥ cikitsyeyāthām cikitsyedhvam
Thirdcikitsyeta cikitsyeyātām cikitsyeran


Imperative

ActiveSingularDualPlural
Firstcikitsāni cikitsāva cikitsāma
Secondcikitsa cikitsatam cikitsata
Thirdcikitsatu cikitsatām cikitsantu


PassiveSingularDualPlural
Firstcikitsyai cikitsyāvahai cikitsyāmahai
Secondcikitsyasva cikitsyethām cikitsyadhvam
Thirdcikitsyatām cikitsyetām cikitsyantām


Future

ActiveSingularDualPlural
Firstcikitsyāmi cikitsyāvaḥ cikitsyāmaḥ
Secondcikitsyasi cikitsyathaḥ cikitsyatha
Thirdcikitsyati cikitsyataḥ cikitsyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcikitsitāsmi cikitsitāsvaḥ cikitsitāsmaḥ
Secondcikitsitāsi cikitsitāsthaḥ cikitsitāstha
Thirdcikitsitā cikitsitārau cikitsitāraḥ


Perfect

ActiveSingularDualPlural
Firstcicikitsa cicikitsiva cicikitsima
Secondcicikitsitha cicikitsathuḥ cicikitsa
Thirdcicikitsa cicikitsatuḥ cicikitsuḥ

Participles

Past Passive Participle
cikitsita m. n. cikitsitā f.

Past Active Participle
cikitsitavat m. n. cikitsitavatī f.

Present Active Participle
cikitsat m. n. cikitsantī f.

Present Passive Participle
cikitsyamāna m. n. cikitsyamānā f.

Future Active Participle
cikitsyat m. n. cikitsyantī f.

Future Passive Participle
cikitsanīya m. n. cikitsanīyā f.

Future Passive Participle
cikitsya m. n. cikitsyā f.

Future Passive Participle
cikitsitavya m. n. cikitsitavyā f.

Perfect Active Participle
cicikitsvas m. n. cicikitsuṣī f.

Indeclinable forms

Infinitive
cikitsitum

Absolutive
cikitsitvā

Absolutive
-cikitsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria