Conjugation tables of ?chyu

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstchyavāmi chyavāvaḥ chyavāmaḥ
Secondchyavasi chyavathaḥ chyavatha
Thirdchyavati chyavataḥ chyavanti


MiddleSingularDualPlural
Firstchyave chyavāvahe chyavāmahe
Secondchyavase chyavethe chyavadhve
Thirdchyavate chyavete chyavante


PassiveSingularDualPlural
Firstchyūye chyūyāvahe chyūyāmahe
Secondchyūyase chyūyethe chyūyadhve
Thirdchyūyate chyūyete chyūyante


Imperfect

ActiveSingularDualPlural
Firstacchyavam acchyavāva acchyavāma
Secondacchyavaḥ acchyavatam acchyavata
Thirdacchyavat acchyavatām acchyavan


MiddleSingularDualPlural
Firstacchyave acchyavāvahi acchyavāmahi
Secondacchyavathāḥ acchyavethām acchyavadhvam
Thirdacchyavata acchyavetām acchyavanta


PassiveSingularDualPlural
Firstacchyūye acchyūyāvahi acchyūyāmahi
Secondacchyūyathāḥ acchyūyethām acchyūyadhvam
Thirdacchyūyata acchyūyetām acchyūyanta


Optative

ActiveSingularDualPlural
Firstchyaveyam chyaveva chyavema
Secondchyaveḥ chyavetam chyaveta
Thirdchyavet chyavetām chyaveyuḥ


MiddleSingularDualPlural
Firstchyaveya chyavevahi chyavemahi
Secondchyavethāḥ chyaveyāthām chyavedhvam
Thirdchyaveta chyaveyātām chyaveran


PassiveSingularDualPlural
Firstchyūyeya chyūyevahi chyūyemahi
Secondchyūyethāḥ chyūyeyāthām chyūyedhvam
Thirdchyūyeta chyūyeyātām chyūyeran


Imperative

ActiveSingularDualPlural
Firstchyavāni chyavāva chyavāma
Secondchyava chyavatam chyavata
Thirdchyavatu chyavatām chyavantu


MiddleSingularDualPlural
Firstchyavai chyavāvahai chyavāmahai
Secondchyavasva chyavethām chyavadhvam
Thirdchyavatām chyavetām chyavantām


PassiveSingularDualPlural
Firstchyūyai chyūyāvahai chyūyāmahai
Secondchyūyasva chyūyethām chyūyadhvam
Thirdchyūyatām chyūyetām chyūyantām


Future

ActiveSingularDualPlural
Firstchyoṣyāmi chyoṣyāvaḥ chyoṣyāmaḥ
Secondchyoṣyasi chyoṣyathaḥ chyoṣyatha
Thirdchyoṣyati chyoṣyataḥ chyoṣyanti


MiddleSingularDualPlural
Firstchyoṣye chyoṣyāvahe chyoṣyāmahe
Secondchyoṣyase chyoṣyethe chyoṣyadhve
Thirdchyoṣyate chyoṣyete chyoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstchyotāsmi chyotāsvaḥ chyotāsmaḥ
Secondchyotāsi chyotāsthaḥ chyotāstha
Thirdchyotā chyotārau chyotāraḥ


Perfect

ActiveSingularDualPlural
Firstcucchyāva cucchyava cucchyuva cucchyaviva cucchyuma cucchyavima
Secondcucchyotha cucchyavitha cucchyuvathuḥ cucchyuva
Thirdcucchyāva cucchyuvatuḥ cucchyuvuḥ


MiddleSingularDualPlural
Firstcucchyuve cucchyuvivahe cucchyuvahe cucchyuvimahe cucchyumahe
Secondcucchyuṣe cucchyuviṣe cucchyuvāthe cucchyuvidhve cucchyudhve
Thirdcucchyuve cucchyuvāte cucchyuvire


Benedictive

ActiveSingularDualPlural
Firstchyūyāsam chyūyāsva chyūyāsma
Secondchyūyāḥ chyūyāstam chyūyāsta
Thirdchyūyāt chyūyāstām chyūyāsuḥ

Participles

Past Passive Participle
chyūta m. n. chyūtā f.

Past Active Participle
chyūtavat m. n. chyūtavatī f.

Present Active Participle
chyavat m. n. chyavantī f.

Present Middle Participle
chyavamāna m. n. chyavamānā f.

Present Passive Participle
chyūyamāna m. n. chyūyamānā f.

Future Active Participle
chyoṣyat m. n. chyoṣyantī f.

Future Middle Participle
chyoṣyamāṇa m. n. chyoṣyamāṇā f.

Future Passive Participle
chyotavya m. n. chyotavyā f.

Future Passive Participle
chyavya m. n. chyavyā f.

Future Passive Participle
chyavanīya m. n. chyavanīyā f.

Perfect Active Participle
cucchyuvas m. n. cucchyūṣī f.

Perfect Middle Participle
cucchyvāna m. n. cucchyvānā f.

Indeclinable forms

Infinitive
chyotum

Absolutive
chyūtvā

Absolutive
-chyūtya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria