Conjugation tables of chad_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstchadāmi chadāvaḥ chadāmaḥ
Secondchadasi chadathaḥ chadatha
Thirdchadati chadataḥ chadanti


MiddleSingularDualPlural
Firstchade chadāvahe chadāmahe
Secondchadase chadethe chadadhve
Thirdchadate chadete chadante


PassiveSingularDualPlural
Firstchadye chadyāvahe chadyāmahe
Secondchadyase chadyethe chadyadhve
Thirdchadyate chadyete chadyante


Imperfect

ActiveSingularDualPlural
Firstacchadam acchadāva acchadāma
Secondacchadaḥ acchadatam acchadata
Thirdacchadat acchadatām acchadan


MiddleSingularDualPlural
Firstacchade acchadāvahi acchadāmahi
Secondacchadathāḥ acchadethām acchadadhvam
Thirdacchadata acchadetām acchadanta


PassiveSingularDualPlural
Firstacchadye acchadyāvahi acchadyāmahi
Secondacchadyathāḥ acchadyethām acchadyadhvam
Thirdacchadyata acchadyetām acchadyanta


Optative

ActiveSingularDualPlural
Firstchadeyam chadeva chadema
Secondchadeḥ chadetam chadeta
Thirdchadet chadetām chadeyuḥ


MiddleSingularDualPlural
Firstchadeya chadevahi chademahi
Secondchadethāḥ chadeyāthām chadedhvam
Thirdchadeta chadeyātām chaderan


PassiveSingularDualPlural
Firstchadyeya chadyevahi chadyemahi
Secondchadyethāḥ chadyeyāthām chadyedhvam
Thirdchadyeta chadyeyātām chadyeran


Imperative

ActiveSingularDualPlural
Firstchadāni chadāva chadāma
Secondchada chadatam chadata
Thirdchadatu chadatām chadantu


MiddleSingularDualPlural
Firstchadai chadāvahai chadāmahai
Secondchadasva chadethām chadadhvam
Thirdchadatām chadetām chadantām


PassiveSingularDualPlural
Firstchadyai chadyāvahai chadyāmahai
Secondchadyasva chadyethām chadyadhvam
Thirdchadyatām chadyetām chadyantām


Future

ActiveSingularDualPlural
Firstchadiṣyāmi chadiṣyāvaḥ chadiṣyāmaḥ
Secondchadiṣyasi chadiṣyathaḥ chadiṣyatha
Thirdchadiṣyati chadiṣyataḥ chadiṣyanti


MiddleSingularDualPlural
Firstchadiṣye chadiṣyāvahe chadiṣyāmahe
Secondchadiṣyase chadiṣyethe chadiṣyadhve
Thirdchadiṣyate chadiṣyete chadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstchaditāsmi chaditāsvaḥ chaditāsmaḥ
Secondchaditāsi chaditāsthaḥ chaditāstha
Thirdchaditā chaditārau chaditāraḥ


Perfect

ActiveSingularDualPlural
Firstcacchāda cacchada cacchadiva cacchadima
Secondcacchaditha cacchadathuḥ cacchada
Thirdcacchāda cacchadatuḥ cacchaduḥ


MiddleSingularDualPlural
Firstcacchade cacchadivahe cacchadimahe
Secondcacchadiṣe cacchadāthe cacchadidhve
Thirdcacchade cacchadāte cacchadire


Benedictive

ActiveSingularDualPlural
Firstchadyāsam chadyāsva chadyāsma
Secondchadyāḥ chadyāstam chadyāsta
Thirdchadyāt chadyāstām chadyāsuḥ

Participles

Past Passive Participle
channa m. n. channā f.

Past Active Participle
channavat m. n. channavatī f.

Present Active Participle
chadat m. n. chadantī f.

Present Middle Participle
chadamāna m. n. chadamānā f.

Present Passive Participle
chadyamāna m. n. chadyamānā f.

Future Active Participle
chadiṣyat m. n. chadiṣyantī f.

Future Middle Participle
chadiṣyamāṇa m. n. chadiṣyamāṇā f.

Future Passive Participle
chaditavya m. n. chaditavyā f.

Future Passive Participle
chādya m. n. chādyā f.

Future Passive Participle
chadanīya m. n. chadanīyā f.

Perfect Active Participle
cacchadvas m. n. cacchaduṣī f.

Perfect Middle Participle
cacchadāna m. n. cacchadānā f.

Indeclinable forms

Infinitive
chaditum

Absolutive
chattvā

Absolutive
-chadya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstchādayāmi chādayāvaḥ chādayāmaḥ
Secondchādayasi chādayathaḥ chādayatha
Thirdchādayati chādayataḥ chādayanti


MiddleSingularDualPlural
Firstchādaye chādayāvahe chādayāmahe
Secondchādayase chādayethe chādayadhve
Thirdchādayate chādayete chādayante


PassiveSingularDualPlural
Firstchādye chādyāvahe chādyāmahe
Secondchādyase chādyethe chādyadhve
Thirdchādyate chādyete chādyante


Imperfect

ActiveSingularDualPlural
Firstacchādayam acchādayāva acchādayāma
Secondacchādayaḥ acchādayatam acchādayata
Thirdacchādayat acchādayatām acchādayan


MiddleSingularDualPlural
Firstacchādaye acchādayāvahi acchādayāmahi
Secondacchādayathāḥ acchādayethām acchādayadhvam
Thirdacchādayata acchādayetām acchādayanta


PassiveSingularDualPlural
Firstacchādye acchādyāvahi acchādyāmahi
Secondacchādyathāḥ acchādyethām acchādyadhvam
Thirdacchādyata acchādyetām acchādyanta


Optative

ActiveSingularDualPlural
Firstchādayeyam chādayeva chādayema
Secondchādayeḥ chādayetam chādayeta
Thirdchādayet chādayetām chādayeyuḥ


MiddleSingularDualPlural
Firstchādayeya chādayevahi chādayemahi
Secondchādayethāḥ chādayeyāthām chādayedhvam
Thirdchādayeta chādayeyātām chādayeran


PassiveSingularDualPlural
Firstchādyeya chādyevahi chādyemahi
Secondchādyethāḥ chādyeyāthām chādyedhvam
Thirdchādyeta chādyeyātām chādyeran


Imperative

ActiveSingularDualPlural
Firstchādayāni chādayāva chādayāma
Secondchādaya chādayatam chādayata
Thirdchādayatu chādayatām chādayantu


MiddleSingularDualPlural
Firstchādayai chādayāvahai chādayāmahai
Secondchādayasva chādayethām chādayadhvam
Thirdchādayatām chādayetām chādayantām


PassiveSingularDualPlural
Firstchādyai chādyāvahai chādyāmahai
Secondchādyasva chādyethām chādyadhvam
Thirdchādyatām chādyetām chādyantām


Future

ActiveSingularDualPlural
Firstchādayiṣyāmi chādayiṣyāvaḥ chādayiṣyāmaḥ
Secondchādayiṣyasi chādayiṣyathaḥ chādayiṣyatha
Thirdchādayiṣyati chādayiṣyataḥ chādayiṣyanti


MiddleSingularDualPlural
Firstchādayiṣye chādayiṣyāvahe chādayiṣyāmahe
Secondchādayiṣyase chādayiṣyethe chādayiṣyadhve
Thirdchādayiṣyate chādayiṣyete chādayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstchādayitāsmi chādayitāsvaḥ chādayitāsmaḥ
Secondchādayitāsi chādayitāsthaḥ chādayitāstha
Thirdchādayitā chādayitārau chādayitāraḥ

Participles

Past Passive Participle
chādita m. n. chāditā f.

Past Active Participle
chāditavat m. n. chāditavatī f.

Present Active Participle
chādayat m. n. chādayantī f.

Present Middle Participle
chādayamāna m. n. chādayamānā f.

Present Passive Participle
chādyamāna m. n. chādyamānā f.

Future Active Participle
chādayiṣyat m. n. chādayiṣyantī f.

Future Middle Participle
chādayiṣyamāṇa m. n. chādayiṣyamāṇā f.

Future Passive Participle
chādya m. n. chādyā f.

Future Passive Participle
chādanīya m. n. chādanīyā f.

Future Passive Participle
chādayitavya m. n. chādayitavyā f.

Indeclinable forms

Infinitive
chādayitum

Absolutive
chādayitvā

Absolutive
-chādya

Periphrastic Perfect
chādayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria