Conjugation tables of ?cargh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcarghāmi carghāvaḥ carghāmaḥ
Secondcarghasi carghathaḥ carghatha
Thirdcarghati carghataḥ carghanti


MiddleSingularDualPlural
Firstcarghe carghāvahe carghāmahe
Secondcarghase carghethe carghadhve
Thirdcarghate carghete carghante


PassiveSingularDualPlural
Firstcarghye carghyāvahe carghyāmahe
Secondcarghyase carghyethe carghyadhve
Thirdcarghyate carghyete carghyante


Imperfect

ActiveSingularDualPlural
Firstacargham acarghāva acarghāma
Secondacarghaḥ acarghatam acarghata
Thirdacarghat acarghatām acarghan


MiddleSingularDualPlural
Firstacarghe acarghāvahi acarghāmahi
Secondacarghathāḥ acarghethām acarghadhvam
Thirdacarghata acarghetām acarghanta


PassiveSingularDualPlural
Firstacarghye acarghyāvahi acarghyāmahi
Secondacarghyathāḥ acarghyethām acarghyadhvam
Thirdacarghyata acarghyetām acarghyanta


Optative

ActiveSingularDualPlural
Firstcargheyam cargheva carghema
Secondcargheḥ carghetam cargheta
Thirdcarghet carghetām cargheyuḥ


MiddleSingularDualPlural
Firstcargheya carghevahi carghemahi
Secondcarghethāḥ cargheyāthām carghedhvam
Thirdcargheta cargheyātām cargheran


PassiveSingularDualPlural
Firstcarghyeya carghyevahi carghyemahi
Secondcarghyethāḥ carghyeyāthām carghyedhvam
Thirdcarghyeta carghyeyātām carghyeran


Imperative

ActiveSingularDualPlural
Firstcarghāṇi carghāva carghāma
Secondcargha carghatam carghata
Thirdcarghatu carghatām carghantu


MiddleSingularDualPlural
Firstcarghai carghāvahai carghāmahai
Secondcarghasva carghethām carghadhvam
Thirdcarghatām carghetām carghantām


PassiveSingularDualPlural
Firstcarghyai carghyāvahai carghyāmahai
Secondcarghyasva carghyethām carghyadhvam
Thirdcarghyatām carghyetām carghyantām


Future

ActiveSingularDualPlural
Firstcarghiṣyāmi carghiṣyāvaḥ carghiṣyāmaḥ
Secondcarghiṣyasi carghiṣyathaḥ carghiṣyatha
Thirdcarghiṣyati carghiṣyataḥ carghiṣyanti


MiddleSingularDualPlural
Firstcarghiṣye carghiṣyāvahe carghiṣyāmahe
Secondcarghiṣyase carghiṣyethe carghiṣyadhve
Thirdcarghiṣyate carghiṣyete carghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcarghitāsmi carghitāsvaḥ carghitāsmaḥ
Secondcarghitāsi carghitāsthaḥ carghitāstha
Thirdcarghitā carghitārau carghitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacargha cacarghiva cacarghima
Secondcacarghitha cacarghathuḥ cacargha
Thirdcacargha cacarghatuḥ cacarghuḥ


MiddleSingularDualPlural
Firstcacarghe cacarghivahe cacarghimahe
Secondcacarghiṣe cacarghāthe cacarghidhve
Thirdcacarghe cacarghāte cacarghire


Benedictive

ActiveSingularDualPlural
Firstcarghyāsam carghyāsva carghyāsma
Secondcarghyāḥ carghyāstam carghyāsta
Thirdcarghyāt carghyāstām carghyāsuḥ

Participles

Past Passive Participle
carghita m. n. carghitā f.

Past Active Participle
carghitavat m. n. carghitavatī f.

Present Active Participle
carghat m. n. carghantī f.

Present Middle Participle
carghamāṇa m. n. carghamāṇā f.

Present Passive Participle
carghyamāṇa m. n. carghyamāṇā f.

Future Active Participle
carghiṣyat m. n. carghiṣyantī f.

Future Middle Participle
carghiṣyamāṇa m. n. carghiṣyamāṇā f.

Future Passive Participle
carghitavya m. n. carghitavyā f.

Future Passive Participle
carghya m. n. carghyā f.

Future Passive Participle
carghaṇīya m. n. carghaṇīyā f.

Perfect Active Participle
cacarghvas m. n. cacarghuṣī f.

Perfect Middle Participle
cacarghāṇa m. n. cacarghāṇā f.

Indeclinable forms

Infinitive
carghitum

Absolutive
carghitvā

Absolutive
-carghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria