Conjugation tables of ?cap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcapayāmi capayāvaḥ capayāmaḥ
Secondcapayasi capayathaḥ capayatha
Thirdcapayati capayataḥ capayanti


MiddleSingularDualPlural
Firstcapaye capayāvahe capayāmahe
Secondcapayase capayethe capayadhve
Thirdcapayate capayete capayante


PassiveSingularDualPlural
Firstcapye capyāvahe capyāmahe
Secondcapyase capyethe capyadhve
Thirdcapyate capyete capyante


Imperfect

ActiveSingularDualPlural
Firstacapayam acapayāva acapayāma
Secondacapayaḥ acapayatam acapayata
Thirdacapayat acapayatām acapayan


MiddleSingularDualPlural
Firstacapaye acapayāvahi acapayāmahi
Secondacapayathāḥ acapayethām acapayadhvam
Thirdacapayata acapayetām acapayanta


PassiveSingularDualPlural
Firstacapye acapyāvahi acapyāmahi
Secondacapyathāḥ acapyethām acapyadhvam
Thirdacapyata acapyetām acapyanta


Optative

ActiveSingularDualPlural
Firstcapayeyam capayeva capayema
Secondcapayeḥ capayetam capayeta
Thirdcapayet capayetām capayeyuḥ


MiddleSingularDualPlural
Firstcapayeya capayevahi capayemahi
Secondcapayethāḥ capayeyāthām capayedhvam
Thirdcapayeta capayeyātām capayeran


PassiveSingularDualPlural
Firstcapyeya capyevahi capyemahi
Secondcapyethāḥ capyeyāthām capyedhvam
Thirdcapyeta capyeyātām capyeran


Imperative

ActiveSingularDualPlural
Firstcapayāni capayāva capayāma
Secondcapaya capayatam capayata
Thirdcapayatu capayatām capayantu


MiddleSingularDualPlural
Firstcapayai capayāvahai capayāmahai
Secondcapayasva capayethām capayadhvam
Thirdcapayatām capayetām capayantām


PassiveSingularDualPlural
Firstcapyai capyāvahai capyāmahai
Secondcapyasva capyethām capyadhvam
Thirdcapyatām capyetām capyantām


Future

ActiveSingularDualPlural
Firstcapayiṣyāmi capayiṣyāvaḥ capayiṣyāmaḥ
Secondcapayiṣyasi capayiṣyathaḥ capayiṣyatha
Thirdcapayiṣyati capayiṣyataḥ capayiṣyanti


MiddleSingularDualPlural
Firstcapayiṣye capayiṣyāvahe capayiṣyāmahe
Secondcapayiṣyase capayiṣyethe capayiṣyadhve
Thirdcapayiṣyate capayiṣyete capayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcapayitāsmi capayitāsvaḥ capayitāsmaḥ
Secondcapayitāsi capayitāsthaḥ capayitāstha
Thirdcapayitā capayitārau capayitāraḥ

Participles

Past Passive Participle
capita m. n. capitā f.

Past Active Participle
capitavat m. n. capitavatī f.

Present Active Participle
capayat m. n. capayantī f.

Present Middle Participle
capayamāna m. n. capayamānā f.

Present Passive Participle
capyamāna m. n. capyamānā f.

Future Active Participle
capayiṣyat m. n. capayiṣyantī f.

Future Middle Participle
capayiṣyamāṇa m. n. capayiṣyamāṇā f.

Future Passive Participle
capayitavya m. n. capayitavyā f.

Future Passive Participle
capya m. n. capyā f.

Future Passive Participle
capanīya m. n. capanīyā f.

Indeclinable forms

Infinitive
capayitum

Absolutive
capayitvā

Absolutive
-capayya

Periphrastic Perfect
capayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria