Conjugation tables of ?cap

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcapāmi capāvaḥ capāmaḥ
Secondcapasi capathaḥ capatha
Thirdcapati capataḥ capanti


MiddleSingularDualPlural
Firstcape capāvahe capāmahe
Secondcapase capethe capadhve
Thirdcapate capete capante


PassiveSingularDualPlural
Firstcapye capyāvahe capyāmahe
Secondcapyase capyethe capyadhve
Thirdcapyate capyete capyante


Imperfect

ActiveSingularDualPlural
Firstacapam acapāva acapāma
Secondacapaḥ acapatam acapata
Thirdacapat acapatām acapan


MiddleSingularDualPlural
Firstacape acapāvahi acapāmahi
Secondacapathāḥ acapethām acapadhvam
Thirdacapata acapetām acapanta


PassiveSingularDualPlural
Firstacapye acapyāvahi acapyāmahi
Secondacapyathāḥ acapyethām acapyadhvam
Thirdacapyata acapyetām acapyanta


Optative

ActiveSingularDualPlural
Firstcapeyam capeva capema
Secondcapeḥ capetam capeta
Thirdcapet capetām capeyuḥ


MiddleSingularDualPlural
Firstcapeya capevahi capemahi
Secondcapethāḥ capeyāthām capedhvam
Thirdcapeta capeyātām caperan


PassiveSingularDualPlural
Firstcapyeya capyevahi capyemahi
Secondcapyethāḥ capyeyāthām capyedhvam
Thirdcapyeta capyeyātām capyeran


Imperative

ActiveSingularDualPlural
Firstcapāni capāva capāma
Secondcapa capatam capata
Thirdcapatu capatām capantu


MiddleSingularDualPlural
Firstcapai capāvahai capāmahai
Secondcapasva capethām capadhvam
Thirdcapatām capetām capantām


PassiveSingularDualPlural
Firstcapyai capyāvahai capyāmahai
Secondcapyasva capyethām capyadhvam
Thirdcapyatām capyetām capyantām


Future

ActiveSingularDualPlural
Firstcapiṣyāmi capiṣyāvaḥ capiṣyāmaḥ
Secondcapiṣyasi capiṣyathaḥ capiṣyatha
Thirdcapiṣyati capiṣyataḥ capiṣyanti


MiddleSingularDualPlural
Firstcapiṣye capiṣyāvahe capiṣyāmahe
Secondcapiṣyase capiṣyethe capiṣyadhve
Thirdcapiṣyate capiṣyete capiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcapitāsmi capitāsvaḥ capitāsmaḥ
Secondcapitāsi capitāsthaḥ capitāstha
Thirdcapitā capitārau capitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāpa cacapa cepiva cepima
Secondcepitha cacaptha cepathuḥ cepa
Thirdcacāpa cepatuḥ cepuḥ


MiddleSingularDualPlural
Firstcepe cepivahe cepimahe
Secondcepiṣe cepāthe cepidhve
Thirdcepe cepāte cepire


Benedictive

ActiveSingularDualPlural
Firstcapyāsam capyāsva capyāsma
Secondcapyāḥ capyāstam capyāsta
Thirdcapyāt capyāstām capyāsuḥ

Participles

Past Passive Participle
capta m. n. captā f.

Past Active Participle
captavat m. n. captavatī f.

Present Active Participle
capat m. n. capantī f.

Present Middle Participle
capamāna m. n. capamānā f.

Present Passive Participle
capyamāna m. n. capyamānā f.

Future Active Participle
capiṣyat m. n. capiṣyantī f.

Future Middle Participle
capiṣyamāṇa m. n. capiṣyamāṇā f.

Future Passive Participle
capitavya m. n. capitavyā f.

Future Passive Participle
capya m. n. capyā f.

Future Passive Participle
capanīya m. n. capanīyā f.

Perfect Active Participle
cepivas m. n. cepuṣī f.

Perfect Middle Participle
cepāna m. n. cepānā f.

Indeclinable forms

Infinitive
capitum

Absolutive
captvā

Absolutive
-capya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria