Conjugation tables of ?can

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcanāmi canāvaḥ canāmaḥ
Secondcanasi canathaḥ canatha
Thirdcanati canataḥ cananti


MiddleSingularDualPlural
Firstcane canāvahe canāmahe
Secondcanase canethe canadhve
Thirdcanate canete canante


PassiveSingularDualPlural
Firstcanye canyāvahe canyāmahe
Secondcanyase canyethe canyadhve
Thirdcanyate canyete canyante


Imperfect

ActiveSingularDualPlural
Firstacanam acanāva acanāma
Secondacanaḥ acanatam acanata
Thirdacanat acanatām acanan


MiddleSingularDualPlural
Firstacane acanāvahi acanāmahi
Secondacanathāḥ acanethām acanadhvam
Thirdacanata acanetām acananta


PassiveSingularDualPlural
Firstacanye acanyāvahi acanyāmahi
Secondacanyathāḥ acanyethām acanyadhvam
Thirdacanyata acanyetām acanyanta


Optative

ActiveSingularDualPlural
Firstcaneyam caneva canema
Secondcaneḥ canetam caneta
Thirdcanet canetām caneyuḥ


MiddleSingularDualPlural
Firstcaneya canevahi canemahi
Secondcanethāḥ caneyāthām canedhvam
Thirdcaneta caneyātām caneran


PassiveSingularDualPlural
Firstcanyeya canyevahi canyemahi
Secondcanyethāḥ canyeyāthām canyedhvam
Thirdcanyeta canyeyātām canyeran


Imperative

ActiveSingularDualPlural
Firstcanāni canāva canāma
Secondcana canatam canata
Thirdcanatu canatām canantu


MiddleSingularDualPlural
Firstcanai canāvahai canāmahai
Secondcanasva canethām canadhvam
Thirdcanatām canetām canantām


PassiveSingularDualPlural
Firstcanyai canyāvahai canyāmahai
Secondcanyasva canyethām canyadhvam
Thirdcanyatām canyetām canyantām


Future

ActiveSingularDualPlural
Firstcaniṣyāmi caniṣyāvaḥ caniṣyāmaḥ
Secondcaniṣyasi caniṣyathaḥ caniṣyatha
Thirdcaniṣyati caniṣyataḥ caniṣyanti


MiddleSingularDualPlural
Firstcaniṣye caniṣyāvahe caniṣyāmahe
Secondcaniṣyase caniṣyethe caniṣyadhve
Thirdcaniṣyate caniṣyete caniṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcanitāsmi canitāsvaḥ canitāsmaḥ
Secondcanitāsi canitāsthaḥ canitāstha
Thirdcanitā canitārau canitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāna cacana ceniva cenima
Secondcenitha cacantha cenathuḥ cena
Thirdcacāna cenatuḥ cenuḥ


MiddleSingularDualPlural
Firstcene cenivahe cenimahe
Secondceniṣe cenāthe cenidhve
Thirdcene cenāte cenire


Benedictive

ActiveSingularDualPlural
Firstcanyāsam canyāsva canyāsma
Secondcanyāḥ canyāstam canyāsta
Thirdcanyāt canyāstām canyāsuḥ

Participles

Past Passive Participle
canta m. n. cantā f.

Past Active Participle
cantavat m. n. cantavatī f.

Present Active Participle
canat m. n. canantī f.

Present Middle Participle
canamāna m. n. canamānā f.

Present Passive Participle
canyamāna m. n. canyamānā f.

Future Active Participle
caniṣyat m. n. caniṣyantī f.

Future Middle Participle
caniṣyamāṇa m. n. caniṣyamāṇā f.

Future Passive Participle
canitavya m. n. canitavyā f.

Future Passive Participle
cānya m. n. cānyā f.

Future Passive Participle
cananīya m. n. cananīyā f.

Perfect Active Participle
cenivas m. n. cenuṣī f.

Perfect Middle Participle
cenāna m. n. cenānā f.

Indeclinable forms

Infinitive
canitum

Absolutive
cantvā

Absolutive
-canya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria