Conjugation tables of cam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcāmāmi camāmi cāmāvaḥ camāvaḥ cāmāmaḥ camāmaḥ
Secondcāmasi camasi cāmathaḥ camathaḥ cāmatha camatha
Thirdcāmati camati cāmataḥ camataḥ cāmanti camanti


PassiveSingularDualPlural
Firstcamye camyāvahe camyāmahe
Secondcamyase camyethe camyadhve
Thirdcamyate camyete camyante


Imperfect

ActiveSingularDualPlural
Firstacāmam acamam acāmāva acamāva acāmāma acamāma
Secondacāmaḥ acamaḥ acāmatam acamatam acāmata acamata
Thirdacāmat acamat acāmatām acamatām acāman acaman


PassiveSingularDualPlural
Firstacamye acamyāvahi acamyāmahi
Secondacamyathāḥ acamyethām acamyadhvam
Thirdacamyata acamyetām acamyanta


Optative

ActiveSingularDualPlural
Firstcāmeyam cameyam cāmeva cameva cāmema camema
Secondcāmeḥ cameḥ cāmetam cametam cāmeta cameta
Thirdcāmet camet cāmetām cametām cāmeyuḥ cameyuḥ


PassiveSingularDualPlural
Firstcamyeya camyevahi camyemahi
Secondcamyethāḥ camyeyāthām camyedhvam
Thirdcamyeta camyeyātām camyeran


Imperative

ActiveSingularDualPlural
Firstcāmāni camāni cāmāva camāva cāmāma camāma
Secondcāma cama cāmatam camatam cāmata camata
Thirdcāmatu camatu cāmatām camatām cāmantu camantu


PassiveSingularDualPlural
Firstcamyai camyāvahai camyāmahai
Secondcamyasva camyethām camyadhvam
Thirdcamyatām camyetām camyantām


Future

ActiveSingularDualPlural
Firstcamiṣyāmi camiṣyāvaḥ camiṣyāmaḥ
Secondcamiṣyasi camiṣyathaḥ camiṣyatha
Thirdcamiṣyati camiṣyataḥ camiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcamitāsmi camitāsvaḥ camitāsmaḥ
Secondcamitāsi camitāsthaḥ camitāstha
Thirdcamitā camitārau camitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāma cacama cemiva cemima
Secondcemitha cacantha cemathuḥ cema
Thirdcacāma cematuḥ cemuḥ


Benedictive

ActiveSingularDualPlural
Firstcamyāsam camyāsva camyāsma
Secondcamyāḥ camyāstam camyāsta
Thirdcamyāt camyāstām camyāsuḥ

Participles

Past Passive Participle
cānta m. n. cāntā f.

Past Active Participle
cāntavat m. n. cāntavatī f.

Present Active Participle
cāmat m. n. cāmantī f.

Present Active Participle
camat m. n. camantī f.

Present Passive Participle
camyamāna m. n. camyamānā f.

Future Active Participle
camiṣyat m. n. camiṣyantī f.

Future Passive Participle
camitavya m. n. camitavyā f.

Future Passive Participle
camya m. n. camyā f.

Future Passive Participle
camanīya m. n. camanīyā f.

Perfect Active Participle
cemivas m. n. cemuṣī f.

Indeclinable forms

Infinitive
camitum

Absolutive
cāntvā

Absolutive
camitvā

Absolutive
-camya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria