Conjugation tables of cakās

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcakāsāmi cakāsāvaḥ cakāsāmaḥ
Secondcakāsasi cakāsathaḥ cakāsatha
Thirdcakāsati cakāsataḥ cakāsanti


PassiveSingularDualPlural
Firstcakāsye cakāsyāvahe cakāsyāmahe
Secondcakāsyase cakāsyethe cakāsyadhve
Thirdcakāsyate cakāsyete cakāsyante


Imperfect

ActiveSingularDualPlural
Firstacakāsam acakāsāva acakāsāma
Secondacakāsaḥ acakāsatam acakāsata
Thirdacakāsat acakāsatām acakāsan


PassiveSingularDualPlural
Firstacakāsye acakāsyāvahi acakāsyāmahi
Secondacakāsyathāḥ acakāsyethām acakāsyadhvam
Thirdacakāsyata acakāsyetām acakāsyanta


Optative

ActiveSingularDualPlural
Firstcakāseyam cakāseva cakāsema
Secondcakāseḥ cakāsetam cakāseta
Thirdcakāset cakāsetām cakāseyuḥ


PassiveSingularDualPlural
Firstcakāsyeya cakāsyevahi cakāsyemahi
Secondcakāsyethāḥ cakāsyeyāthām cakāsyedhvam
Thirdcakāsyeta cakāsyeyātām cakāsyeran


Imperative

ActiveSingularDualPlural
Firstcakāsāni cakāsāva cakāsāma
Secondcakāsa cakāsatam cakāsata
Thirdcakāsatu cakāsatām cakāsantu


PassiveSingularDualPlural
Firstcakāsyai cakāsyāvahai cakāsyāmahai
Secondcakāsyasva cakāsyethām cakāsyadhvam
Thirdcakāsyatām cakāsyetām cakāsyantām


Periphrastic Future

ActiveSingularDualPlural
Firstcakāsitāsmi cakāsitāsvaḥ cakāsitāsmaḥ
Secondcakāsitāsi cakāsitāsthaḥ cakāsitāstha
Thirdcakāsitā cakāsitārau cakāsitāraḥ


Benedictive

ActiveSingularDualPlural
Firstcakāsyāsam cakāsyāsva cakāsyāsma
Secondcakāsyāḥ cakāsyāstam cakāsyāsta
Thirdcakāsyāt cakāsyāstām cakāsyāsuḥ

Participles

Past Passive Participle
cakāsta m. n. cakāstā f.

Past Active Participle
cakāstavat m. n. cakāstavatī f.

Present Active Participle
cakāsat m. n. cakāsantī f.

Present Passive Participle
cakāsyamāna m. n. cakāsyamānā f.

Future Passive Participle
cakāsitavya m. n. cakāsitavyā f.

Future Passive Participle
cakāsya m. n. cakāsyā f.

Future Passive Participle
cakāsanīya m. n. cakāsanīyā f.

Indeclinable forms

Infinitive
cakāsitum

Absolutive
cakāstvā

Absolutive
-cakāsya

Periphrastic Perfect
cakāsām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria