Conjugation tables of ?cak

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcakāmi cakāvaḥ cakāmaḥ
Secondcakasi cakathaḥ cakatha
Thirdcakati cakataḥ cakanti


MiddleSingularDualPlural
Firstcake cakāvahe cakāmahe
Secondcakase cakethe cakadhve
Thirdcakate cakete cakante


PassiveSingularDualPlural
Firstcakye cakyāvahe cakyāmahe
Secondcakyase cakyethe cakyadhve
Thirdcakyate cakyete cakyante


Imperfect

ActiveSingularDualPlural
Firstacakam acakāva acakāma
Secondacakaḥ acakatam acakata
Thirdacakat acakatām acakan


MiddleSingularDualPlural
Firstacake acakāvahi acakāmahi
Secondacakathāḥ acakethām acakadhvam
Thirdacakata acaketām acakanta


PassiveSingularDualPlural
Firstacakye acakyāvahi acakyāmahi
Secondacakyathāḥ acakyethām acakyadhvam
Thirdacakyata acakyetām acakyanta


Optative

ActiveSingularDualPlural
Firstcakeyam cakeva cakema
Secondcakeḥ caketam caketa
Thirdcaket caketām cakeyuḥ


MiddleSingularDualPlural
Firstcakeya cakevahi cakemahi
Secondcakethāḥ cakeyāthām cakedhvam
Thirdcaketa cakeyātām cakeran


PassiveSingularDualPlural
Firstcakyeya cakyevahi cakyemahi
Secondcakyethāḥ cakyeyāthām cakyedhvam
Thirdcakyeta cakyeyātām cakyeran


Imperative

ActiveSingularDualPlural
Firstcakāni cakāva cakāma
Secondcaka cakatam cakata
Thirdcakatu cakatām cakantu


MiddleSingularDualPlural
Firstcakai cakāvahai cakāmahai
Secondcakasva cakethām cakadhvam
Thirdcakatām caketām cakantām


PassiveSingularDualPlural
Firstcakyai cakyāvahai cakyāmahai
Secondcakyasva cakyethām cakyadhvam
Thirdcakyatām cakyetām cakyantām


Future

ActiveSingularDualPlural
Firstcakiṣyāmi cakiṣyāvaḥ cakiṣyāmaḥ
Secondcakiṣyasi cakiṣyathaḥ cakiṣyatha
Thirdcakiṣyati cakiṣyataḥ cakiṣyanti


MiddleSingularDualPlural
Firstcakiṣye cakiṣyāvahe cakiṣyāmahe
Secondcakiṣyase cakiṣyethe cakiṣyadhve
Thirdcakiṣyate cakiṣyete cakiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcakitāsmi cakitāsvaḥ cakitāsmaḥ
Secondcakitāsi cakitāsthaḥ cakitāstha
Thirdcakitā cakitārau cakitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāka cacaka cekiva cekima
Secondcekitha cacaktha cekathuḥ ceka
Thirdcacāka cekatuḥ cekuḥ


MiddleSingularDualPlural
Firstceke cekivahe cekimahe
Secondcekiṣe cekāthe cekidhve
Thirdceke cekāte cekire


Benedictive

ActiveSingularDualPlural
Firstcakyāsam cakyāsva cakyāsma
Secondcakyāḥ cakyāstam cakyāsta
Thirdcakyāt cakyāstām cakyāsuḥ

Participles

Past Passive Participle
cakita m. n. cakitā f.

Past Active Participle
cakitavat m. n. cakitavatī f.

Present Active Participle
cakat m. n. cakantī f.

Present Middle Participle
cakamāna m. n. cakamānā f.

Present Passive Participle
cakyamāna m. n. cakyamānā f.

Future Active Participle
cakiṣyat m. n. cakiṣyantī f.

Future Middle Participle
cakiṣyamāṇa m. n. cakiṣyamāṇā f.

Future Passive Participle
cakitavya m. n. cakitavyā f.

Future Passive Participle
cākya m. n. cākyā f.

Future Passive Participle
cakanīya m. n. cakanīyā f.

Perfect Active Participle
cekivas m. n. cekuṣī f.

Perfect Middle Participle
cekāna m. n. cekānā f.

Indeclinable forms

Infinitive
cakitum

Absolutive
cakitvā

Absolutive
-cakya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria