Conjugation tables of ?cah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcahayāmi cahayāvaḥ cahayāmaḥ
Secondcahayasi cahayathaḥ cahayatha
Thirdcahayati cahayataḥ cahayanti


MiddleSingularDualPlural
Firstcahaye cahayāvahe cahayāmahe
Secondcahayase cahayethe cahayadhve
Thirdcahayate cahayete cahayante


PassiveSingularDualPlural
Firstcahye cahyāvahe cahyāmahe
Secondcahyase cahyethe cahyadhve
Thirdcahyate cahyete cahyante


Imperfect

ActiveSingularDualPlural
Firstacahayam acahayāva acahayāma
Secondacahayaḥ acahayatam acahayata
Thirdacahayat acahayatām acahayan


MiddleSingularDualPlural
Firstacahaye acahayāvahi acahayāmahi
Secondacahayathāḥ acahayethām acahayadhvam
Thirdacahayata acahayetām acahayanta


PassiveSingularDualPlural
Firstacahye acahyāvahi acahyāmahi
Secondacahyathāḥ acahyethām acahyadhvam
Thirdacahyata acahyetām acahyanta


Optative

ActiveSingularDualPlural
Firstcahayeyam cahayeva cahayema
Secondcahayeḥ cahayetam cahayeta
Thirdcahayet cahayetām cahayeyuḥ


MiddleSingularDualPlural
Firstcahayeya cahayevahi cahayemahi
Secondcahayethāḥ cahayeyāthām cahayedhvam
Thirdcahayeta cahayeyātām cahayeran


PassiveSingularDualPlural
Firstcahyeya cahyevahi cahyemahi
Secondcahyethāḥ cahyeyāthām cahyedhvam
Thirdcahyeta cahyeyātām cahyeran


Imperative

ActiveSingularDualPlural
Firstcahayāni cahayāva cahayāma
Secondcahaya cahayatam cahayata
Thirdcahayatu cahayatām cahayantu


MiddleSingularDualPlural
Firstcahayai cahayāvahai cahayāmahai
Secondcahayasva cahayethām cahayadhvam
Thirdcahayatām cahayetām cahayantām


PassiveSingularDualPlural
Firstcahyai cahyāvahai cahyāmahai
Secondcahyasva cahyethām cahyadhvam
Thirdcahyatām cahyetām cahyantām


Future

ActiveSingularDualPlural
Firstcahayiṣyāmi cahayiṣyāvaḥ cahayiṣyāmaḥ
Secondcahayiṣyasi cahayiṣyathaḥ cahayiṣyatha
Thirdcahayiṣyati cahayiṣyataḥ cahayiṣyanti


MiddleSingularDualPlural
Firstcahayiṣye cahayiṣyāvahe cahayiṣyāmahe
Secondcahayiṣyase cahayiṣyethe cahayiṣyadhve
Thirdcahayiṣyate cahayiṣyete cahayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcahayitāsmi cahayitāsvaḥ cahayitāsmaḥ
Secondcahayitāsi cahayitāsthaḥ cahayitāstha
Thirdcahayitā cahayitārau cahayitāraḥ

Participles

Past Passive Participle
cahita m. n. cahitā f.

Past Active Participle
cahitavat m. n. cahitavatī f.

Present Active Participle
cahayat m. n. cahayantī f.

Present Middle Participle
cahayamāna m. n. cahayamānā f.

Present Passive Participle
cahyamāna m. n. cahyamānā f.

Future Active Participle
cahayiṣyat m. n. cahayiṣyantī f.

Future Middle Participle
cahayiṣyamāṇa m. n. cahayiṣyamāṇā f.

Future Passive Participle
cahayitavya m. n. cahayitavyā f.

Future Passive Participle
cahya m. n. cahyā f.

Future Passive Participle
cahanīya m. n. cahanīyā f.

Indeclinable forms

Infinitive
cahayitum

Absolutive
cahayitvā

Absolutive
-cahayya

Periphrastic Perfect
cahayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria