Conjugation tables of ?cah

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcahāmi cahāvaḥ cahāmaḥ
Secondcahasi cahathaḥ cahatha
Thirdcahati cahataḥ cahanti


MiddleSingularDualPlural
Firstcahe cahāvahe cahāmahe
Secondcahase cahethe cahadhve
Thirdcahate cahete cahante


PassiveSingularDualPlural
Firstcahye cahyāvahe cahyāmahe
Secondcahyase cahyethe cahyadhve
Thirdcahyate cahyete cahyante


Imperfect

ActiveSingularDualPlural
Firstacaham acahāva acahāma
Secondacahaḥ acahatam acahata
Thirdacahat acahatām acahan


MiddleSingularDualPlural
Firstacahe acahāvahi acahāmahi
Secondacahathāḥ acahethām acahadhvam
Thirdacahata acahetām acahanta


PassiveSingularDualPlural
Firstacahye acahyāvahi acahyāmahi
Secondacahyathāḥ acahyethām acahyadhvam
Thirdacahyata acahyetām acahyanta


Optative

ActiveSingularDualPlural
Firstcaheyam caheva cahema
Secondcaheḥ cahetam caheta
Thirdcahet cahetām caheyuḥ


MiddleSingularDualPlural
Firstcaheya cahevahi cahemahi
Secondcahethāḥ caheyāthām cahedhvam
Thirdcaheta caheyātām caheran


PassiveSingularDualPlural
Firstcahyeya cahyevahi cahyemahi
Secondcahyethāḥ cahyeyāthām cahyedhvam
Thirdcahyeta cahyeyātām cahyeran


Imperative

ActiveSingularDualPlural
Firstcahāni cahāva cahāma
Secondcaha cahatam cahata
Thirdcahatu cahatām cahantu


MiddleSingularDualPlural
Firstcahai cahāvahai cahāmahai
Secondcahasva cahethām cahadhvam
Thirdcahatām cahetām cahantām


PassiveSingularDualPlural
Firstcahyai cahyāvahai cahyāmahai
Secondcahyasva cahyethām cahyadhvam
Thirdcahyatām cahyetām cahyantām


Future

ActiveSingularDualPlural
Firstcahiṣyāmi cahiṣyāvaḥ cahiṣyāmaḥ
Secondcahiṣyasi cahiṣyathaḥ cahiṣyatha
Thirdcahiṣyati cahiṣyataḥ cahiṣyanti


MiddleSingularDualPlural
Firstcahiṣye cahiṣyāvahe cahiṣyāmahe
Secondcahiṣyase cahiṣyethe cahiṣyadhve
Thirdcahiṣyate cahiṣyete cahiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcahitāsmi cahitāsvaḥ cahitāsmaḥ
Secondcahitāsi cahitāsthaḥ cahitāstha
Thirdcahitā cahitārau cahitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāha cacaha cehiva cehima
Secondcehitha cacāḍha cehathuḥ ceha
Thirdcacāha cehatuḥ cehuḥ


MiddleSingularDualPlural
Firstcehe cehivahe cehimahe
Secondcehiṣe cehāthe cehidhve
Thirdcehe cehāte cehire


Benedictive

ActiveSingularDualPlural
Firstcahyāsam cahyāsva cahyāsma
Secondcahyāḥ cahyāstam cahyāsta
Thirdcahyāt cahyāstām cahyāsuḥ

Participles

Past Passive Participle
cāḍha m. n. cāḍhā f.

Past Active Participle
cāḍhavat m. n. cāḍhavatī f.

Present Active Participle
cahat m. n. cahantī f.

Present Middle Participle
cahamāna m. n. cahamānā f.

Present Passive Participle
cahyamāna m. n. cahyamānā f.

Future Active Participle
cahiṣyat m. n. cahiṣyantī f.

Future Middle Participle
cahiṣyamāṇa m. n. cahiṣyamāṇā f.

Future Passive Participle
cahitavya m. n. cahitavyā f.

Future Passive Participle
cāhya m. n. cāhyā f.

Future Passive Participle
cahanīya m. n. cahanīyā f.

Perfect Active Participle
cehivas m. n. cehuṣī f.

Perfect Middle Participle
cehāna m. n. cehānā f.

Indeclinable forms

Infinitive
cahitum

Absolutive
cāḍhvā

Absolutive
-cahya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria