Conjugation tables of ?cagh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcaghnomi caghnuvaḥ caghnumaḥ
Secondcaghnoṣi caghnuthaḥ caghnutha
Thirdcaghnoti caghnutaḥ caghnuvanti


MiddleSingularDualPlural
Firstcaghnuve caghnuvahe caghnumahe
Secondcaghnuṣe caghnuvāthe caghnudhve
Thirdcaghnute caghnuvāte caghnuvate


PassiveSingularDualPlural
Firstcaghye caghyāvahe caghyāmahe
Secondcaghyase caghyethe caghyadhve
Thirdcaghyate caghyete caghyante


Imperfect

ActiveSingularDualPlural
Firstacaghnavam acaghnuva acaghnuma
Secondacaghnoḥ acaghnutam acaghnuta
Thirdacaghnot acaghnutām acaghnuvan


MiddleSingularDualPlural
Firstacaghnuvi acaghnuvahi acaghnumahi
Secondacaghnuthāḥ acaghnuvāthām acaghnudhvam
Thirdacaghnuta acaghnuvātām acaghnuvata


PassiveSingularDualPlural
Firstacaghye acaghyāvahi acaghyāmahi
Secondacaghyathāḥ acaghyethām acaghyadhvam
Thirdacaghyata acaghyetām acaghyanta


Optative

ActiveSingularDualPlural
Firstcaghnuyām caghnuyāva caghnuyāma
Secondcaghnuyāḥ caghnuyātam caghnuyāta
Thirdcaghnuyāt caghnuyātām caghnuyuḥ


MiddleSingularDualPlural
Firstcaghnuvīya caghnuvīvahi caghnuvīmahi
Secondcaghnuvīthāḥ caghnuvīyāthām caghnuvīdhvam
Thirdcaghnuvīta caghnuvīyātām caghnuvīran


PassiveSingularDualPlural
Firstcaghyeya caghyevahi caghyemahi
Secondcaghyethāḥ caghyeyāthām caghyedhvam
Thirdcaghyeta caghyeyātām caghyeran


Imperative

ActiveSingularDualPlural
Firstcaghnavāni caghnavāva caghnavāma
Secondcaghnuhi caghnutam caghnuta
Thirdcaghnotu caghnutām caghnuvantu


MiddleSingularDualPlural
Firstcaghnavai caghnavāvahai caghnavāmahai
Secondcaghnuṣva caghnuvāthām caghnudhvam
Thirdcaghnutām caghnuvātām caghnuvatām


PassiveSingularDualPlural
Firstcaghyai caghyāvahai caghyāmahai
Secondcaghyasva caghyethām caghyadhvam
Thirdcaghyatām caghyetām caghyantām


Future

ActiveSingularDualPlural
Firstcaghiṣyāmi caghiṣyāvaḥ caghiṣyāmaḥ
Secondcaghiṣyasi caghiṣyathaḥ caghiṣyatha
Thirdcaghiṣyati caghiṣyataḥ caghiṣyanti


MiddleSingularDualPlural
Firstcaghiṣye caghiṣyāvahe caghiṣyāmahe
Secondcaghiṣyase caghiṣyethe caghiṣyadhve
Thirdcaghiṣyate caghiṣyete caghiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcaghitāsmi caghitāsvaḥ caghitāsmaḥ
Secondcaghitāsi caghitāsthaḥ caghitāstha
Thirdcaghitā caghitārau caghitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāgha cacagha ceghiva ceghima
Secondceghitha cacagdha ceghathuḥ cegha
Thirdcacāgha ceghatuḥ ceghuḥ


MiddleSingularDualPlural
Firstceghe ceghivahe ceghimahe
Secondceghiṣe ceghāthe ceghidhve
Thirdceghe ceghāte ceghire


Benedictive

ActiveSingularDualPlural
Firstcaghyāsam caghyāsva caghyāsma
Secondcaghyāḥ caghyāstam caghyāsta
Thirdcaghyāt caghyāstām caghyāsuḥ

Participles

Past Passive Participle
cagdha m. n. cagdhā f.

Past Active Participle
cagdhavat m. n. cagdhavatī f.

Present Active Participle
caghnuvat m. n. caghnuvatī f.

Present Middle Participle
caghnvāna m. n. caghnvānā f.

Present Passive Participle
caghyamāna m. n. caghyamānā f.

Future Active Participle
caghiṣyat m. n. caghiṣyantī f.

Future Middle Participle
caghiṣyamāṇa m. n. caghiṣyamāṇā f.

Future Passive Participle
caghitavya m. n. caghitavyā f.

Future Passive Participle
cāghya m. n. cāghyā f.

Future Passive Participle
caghanīya m. n. caghanīyā f.

Perfect Active Participle
ceghivas m. n. ceghuṣī f.

Perfect Middle Participle
ceghāna m. n. ceghānā f.

Indeclinable forms

Infinitive
caghitum

Absolutive
cagdhvā

Absolutive
-caghya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria