Conjugation tables of ?cad

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcadāmi cadāvaḥ cadāmaḥ
Secondcadasi cadathaḥ cadatha
Thirdcadati cadataḥ cadanti


MiddleSingularDualPlural
Firstcade cadāvahe cadāmahe
Secondcadase cadethe cadadhve
Thirdcadate cadete cadante


PassiveSingularDualPlural
Firstcadye cadyāvahe cadyāmahe
Secondcadyase cadyethe cadyadhve
Thirdcadyate cadyete cadyante


Imperfect

ActiveSingularDualPlural
Firstacadam acadāva acadāma
Secondacadaḥ acadatam acadata
Thirdacadat acadatām acadan


MiddleSingularDualPlural
Firstacade acadāvahi acadāmahi
Secondacadathāḥ acadethām acadadhvam
Thirdacadata acadetām acadanta


PassiveSingularDualPlural
Firstacadye acadyāvahi acadyāmahi
Secondacadyathāḥ acadyethām acadyadhvam
Thirdacadyata acadyetām acadyanta


Optative

ActiveSingularDualPlural
Firstcadeyam cadeva cadema
Secondcadeḥ cadetam cadeta
Thirdcadet cadetām cadeyuḥ


MiddleSingularDualPlural
Firstcadeya cadevahi cademahi
Secondcadethāḥ cadeyāthām cadedhvam
Thirdcadeta cadeyātām caderan


PassiveSingularDualPlural
Firstcadyeya cadyevahi cadyemahi
Secondcadyethāḥ cadyeyāthām cadyedhvam
Thirdcadyeta cadyeyātām cadyeran


Imperative

ActiveSingularDualPlural
Firstcadāni cadāva cadāma
Secondcada cadatam cadata
Thirdcadatu cadatām cadantu


MiddleSingularDualPlural
Firstcadai cadāvahai cadāmahai
Secondcadasva cadethām cadadhvam
Thirdcadatām cadetām cadantām


PassiveSingularDualPlural
Firstcadyai cadyāvahai cadyāmahai
Secondcadyasva cadyethām cadyadhvam
Thirdcadyatām cadyetām cadyantām


Future

ActiveSingularDualPlural
Firstcadiṣyāmi cadiṣyāvaḥ cadiṣyāmaḥ
Secondcadiṣyasi cadiṣyathaḥ cadiṣyatha
Thirdcadiṣyati cadiṣyataḥ cadiṣyanti


MiddleSingularDualPlural
Firstcadiṣye cadiṣyāvahe cadiṣyāmahe
Secondcadiṣyase cadiṣyethe cadiṣyadhve
Thirdcadiṣyate cadiṣyete cadiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcaditāsmi caditāsvaḥ caditāsmaḥ
Secondcaditāsi caditāsthaḥ caditāstha
Thirdcaditā caditārau caditāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāda cacada cediva cedima
Secondceditha cacattha cedathuḥ ceda
Thirdcacāda cedatuḥ ceduḥ


MiddleSingularDualPlural
Firstcede cedivahe cedimahe
Secondcediṣe cedāthe cedidhve
Thirdcede cedāte cedire


Benedictive

ActiveSingularDualPlural
Firstcadyāsam cadyāsva cadyāsma
Secondcadyāḥ cadyāstam cadyāsta
Thirdcadyāt cadyāstām cadyāsuḥ

Participles

Past Passive Participle
catta m. n. cattā f.

Past Active Participle
cattavat m. n. cattavatī f.

Present Active Participle
cadat m. n. cadantī f.

Present Middle Participle
cadamāna m. n. cadamānā f.

Present Passive Participle
cadyamāna m. n. cadyamānā f.

Future Active Participle
cadiṣyat m. n. cadiṣyantī f.

Future Middle Participle
cadiṣyamāṇa m. n. cadiṣyamāṇā f.

Future Passive Participle
caditavya m. n. caditavyā f.

Future Passive Participle
cādya m. n. cādyā f.

Future Passive Participle
cadanīya m. n. cadanīyā f.

Perfect Active Participle
cedivas m. n. ceduṣī f.

Perfect Middle Participle
cedāna m. n. cedānā f.

Indeclinable forms

Infinitive
caditum

Absolutive
cattvā

Absolutive
-cadya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria