Conjugation tables of caṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcaṭāmi caṭāvaḥ caṭāmaḥ
Secondcaṭasi caṭathaḥ caṭatha
Thirdcaṭati caṭataḥ caṭanti


PassiveSingularDualPlural
Firstcaṭye caṭyāvahe caṭyāmahe
Secondcaṭyase caṭyethe caṭyadhve
Thirdcaṭyate caṭyete caṭyante


Imperfect

ActiveSingularDualPlural
Firstacaṭam acaṭāva acaṭāma
Secondacaṭaḥ acaṭatam acaṭata
Thirdacaṭat acaṭatām acaṭan


PassiveSingularDualPlural
Firstacaṭye acaṭyāvahi acaṭyāmahi
Secondacaṭyathāḥ acaṭyethām acaṭyadhvam
Thirdacaṭyata acaṭyetām acaṭyanta


Optative

ActiveSingularDualPlural
Firstcaṭeyam caṭeva caṭema
Secondcaṭeḥ caṭetam caṭeta
Thirdcaṭet caṭetām caṭeyuḥ


PassiveSingularDualPlural
Firstcaṭyeya caṭyevahi caṭyemahi
Secondcaṭyethāḥ caṭyeyāthām caṭyedhvam
Thirdcaṭyeta caṭyeyātām caṭyeran


Imperative

ActiveSingularDualPlural
Firstcaṭāni caṭāva caṭāma
Secondcaṭa caṭatam caṭata
Thirdcaṭatu caṭatām caṭantu


PassiveSingularDualPlural
Firstcaṭyai caṭyāvahai caṭyāmahai
Secondcaṭyasva caṭyethām caṭyadhvam
Thirdcaṭyatām caṭyetām caṭyantām


Future

ActiveSingularDualPlural
Firstcaṭiṣyāmi caṭiṣyāvaḥ caṭiṣyāmaḥ
Secondcaṭiṣyasi caṭiṣyathaḥ caṭiṣyatha
Thirdcaṭiṣyati caṭiṣyataḥ caṭiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstcaṭitāsmi caṭitāsvaḥ caṭitāsmaḥ
Secondcaṭitāsi caṭitāsthaḥ caṭitāstha
Thirdcaṭitā caṭitārau caṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacāṭa cacaṭa ceṭiva ceṭima
Secondceṭitha cacaṭṭha ceṭathuḥ ceṭa
Thirdcacāṭa ceṭatuḥ ceṭuḥ


Benedictive

ActiveSingularDualPlural
Firstcaṭyāsam caṭyāsva caṭyāsma
Secondcaṭyāḥ caṭyāstam caṭyāsta
Thirdcaṭyāt caṭyāstām caṭyāsuḥ

Participles

Past Passive Participle
caṭita m. n. caṭitā f.

Past Active Participle
caṭitavat m. n. caṭitavatī f.

Present Active Participle
caṭat m. n. caṭantī f.

Present Passive Participle
caṭyamāna m. n. caṭyamānā f.

Future Active Participle
caṭiṣyat m. n. caṭiṣyantī f.

Future Passive Participle
caṭitavya m. n. caṭitavyā f.

Future Passive Participle
cāṭya m. n. cāṭyā f.

Future Passive Participle
caṭanīya m. n. caṭanīyā f.

Perfect Active Participle
ceṭivas m. n. ceṭuṣī f.

Indeclinable forms

Infinitive
caṭitum

Absolutive
caṭitvā

Absolutive
-caṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria