Conjugation tables of ?caṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcaṇḍāmi caṇḍāvaḥ caṇḍāmaḥ
Secondcaṇḍasi caṇḍathaḥ caṇḍatha
Thirdcaṇḍati caṇḍataḥ caṇḍanti


MiddleSingularDualPlural
Firstcaṇḍe caṇḍāvahe caṇḍāmahe
Secondcaṇḍase caṇḍethe caṇḍadhve
Thirdcaṇḍate caṇḍete caṇḍante


PassiveSingularDualPlural
Firstcaṇḍye caṇḍyāvahe caṇḍyāmahe
Secondcaṇḍyase caṇḍyethe caṇḍyadhve
Thirdcaṇḍyate caṇḍyete caṇḍyante


Imperfect

ActiveSingularDualPlural
Firstacaṇḍam acaṇḍāva acaṇḍāma
Secondacaṇḍaḥ acaṇḍatam acaṇḍata
Thirdacaṇḍat acaṇḍatām acaṇḍan


MiddleSingularDualPlural
Firstacaṇḍe acaṇḍāvahi acaṇḍāmahi
Secondacaṇḍathāḥ acaṇḍethām acaṇḍadhvam
Thirdacaṇḍata acaṇḍetām acaṇḍanta


PassiveSingularDualPlural
Firstacaṇḍye acaṇḍyāvahi acaṇḍyāmahi
Secondacaṇḍyathāḥ acaṇḍyethām acaṇḍyadhvam
Thirdacaṇḍyata acaṇḍyetām acaṇḍyanta


Optative

ActiveSingularDualPlural
Firstcaṇḍeyam caṇḍeva caṇḍema
Secondcaṇḍeḥ caṇḍetam caṇḍeta
Thirdcaṇḍet caṇḍetām caṇḍeyuḥ


MiddleSingularDualPlural
Firstcaṇḍeya caṇḍevahi caṇḍemahi
Secondcaṇḍethāḥ caṇḍeyāthām caṇḍedhvam
Thirdcaṇḍeta caṇḍeyātām caṇḍeran


PassiveSingularDualPlural
Firstcaṇḍyeya caṇḍyevahi caṇḍyemahi
Secondcaṇḍyethāḥ caṇḍyeyāthām caṇḍyedhvam
Thirdcaṇḍyeta caṇḍyeyātām caṇḍyeran


Imperative

ActiveSingularDualPlural
Firstcaṇḍāni caṇḍāva caṇḍāma
Secondcaṇḍa caṇḍatam caṇḍata
Thirdcaṇḍatu caṇḍatām caṇḍantu


MiddleSingularDualPlural
Firstcaṇḍai caṇḍāvahai caṇḍāmahai
Secondcaṇḍasva caṇḍethām caṇḍadhvam
Thirdcaṇḍatām caṇḍetām caṇḍantām


PassiveSingularDualPlural
Firstcaṇḍyai caṇḍyāvahai caṇḍyāmahai
Secondcaṇḍyasva caṇḍyethām caṇḍyadhvam
Thirdcaṇḍyatām caṇḍyetām caṇḍyantām


Future

ActiveSingularDualPlural
Firstcaṇḍiṣyāmi caṇḍiṣyāvaḥ caṇḍiṣyāmaḥ
Secondcaṇḍiṣyasi caṇḍiṣyathaḥ caṇḍiṣyatha
Thirdcaṇḍiṣyati caṇḍiṣyataḥ caṇḍiṣyanti


MiddleSingularDualPlural
Firstcaṇḍiṣye caṇḍiṣyāvahe caṇḍiṣyāmahe
Secondcaṇḍiṣyase caṇḍiṣyethe caṇḍiṣyadhve
Thirdcaṇḍiṣyate caṇḍiṣyete caṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcaṇḍitāsmi caṇḍitāsvaḥ caṇḍitāsmaḥ
Secondcaṇḍitāsi caṇḍitāsthaḥ caṇḍitāstha
Thirdcaṇḍitā caṇḍitārau caṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstcacaṇḍa cacaṇḍiva cacaṇḍima
Secondcacaṇḍitha cacaṇḍathuḥ cacaṇḍa
Thirdcacaṇḍa cacaṇḍatuḥ cacaṇḍuḥ


MiddleSingularDualPlural
Firstcacaṇḍe cacaṇḍivahe cacaṇḍimahe
Secondcacaṇḍiṣe cacaṇḍāthe cacaṇḍidhve
Thirdcacaṇḍe cacaṇḍāte cacaṇḍire


Benedictive

ActiveSingularDualPlural
Firstcaṇḍyāsam caṇḍyāsva caṇḍyāsma
Secondcaṇḍyāḥ caṇḍyāstam caṇḍyāsta
Thirdcaṇḍyāt caṇḍyāstām caṇḍyāsuḥ

Participles

Past Passive Participle
caṇḍita m. n. caṇḍitā f.

Past Active Participle
caṇḍitavat m. n. caṇḍitavatī f.

Present Active Participle
caṇḍat m. n. caṇḍantī f.

Present Middle Participle
caṇḍamāna m. n. caṇḍamānā f.

Present Passive Participle
caṇḍyamāna m. n. caṇḍyamānā f.

Future Active Participle
caṇḍiṣyat m. n. caṇḍiṣyantī f.

Future Middle Participle
caṇḍiṣyamāṇa m. n. caṇḍiṣyamāṇā f.

Future Passive Participle
caṇḍitavya m. n. caṇḍitavyā f.

Future Passive Participle
caṇḍya m. n. caṇḍyā f.

Future Passive Participle
caṇḍanīya m. n. caṇḍanīyā f.

Perfect Active Participle
cacaṇḍvas m. n. cacaṇḍuṣī f.

Perfect Middle Participle
cacaṇḍāna m. n. cacaṇḍānā f.

Indeclinable forms

Infinitive
caṇḍitum

Absolutive
caṇḍitvā

Absolutive
-caṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria