Conjugation tables of ?bhraṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhraṇāmi bhraṇāvaḥ bhraṇāmaḥ
Secondbhraṇasi bhraṇathaḥ bhraṇatha
Thirdbhraṇati bhraṇataḥ bhraṇanti


MiddleSingularDualPlural
Firstbhraṇe bhraṇāvahe bhraṇāmahe
Secondbhraṇase bhraṇethe bhraṇadhve
Thirdbhraṇate bhraṇete bhraṇante


PassiveSingularDualPlural
Firstbhraṇye bhraṇyāvahe bhraṇyāmahe
Secondbhraṇyase bhraṇyethe bhraṇyadhve
Thirdbhraṇyate bhraṇyete bhraṇyante


Imperfect

ActiveSingularDualPlural
Firstabhraṇam abhraṇāva abhraṇāma
Secondabhraṇaḥ abhraṇatam abhraṇata
Thirdabhraṇat abhraṇatām abhraṇan


MiddleSingularDualPlural
Firstabhraṇe abhraṇāvahi abhraṇāmahi
Secondabhraṇathāḥ abhraṇethām abhraṇadhvam
Thirdabhraṇata abhraṇetām abhraṇanta


PassiveSingularDualPlural
Firstabhraṇye abhraṇyāvahi abhraṇyāmahi
Secondabhraṇyathāḥ abhraṇyethām abhraṇyadhvam
Thirdabhraṇyata abhraṇyetām abhraṇyanta


Optative

ActiveSingularDualPlural
Firstbhraṇeyam bhraṇeva bhraṇema
Secondbhraṇeḥ bhraṇetam bhraṇeta
Thirdbhraṇet bhraṇetām bhraṇeyuḥ


MiddleSingularDualPlural
Firstbhraṇeya bhraṇevahi bhraṇemahi
Secondbhraṇethāḥ bhraṇeyāthām bhraṇedhvam
Thirdbhraṇeta bhraṇeyātām bhraṇeran


PassiveSingularDualPlural
Firstbhraṇyeya bhraṇyevahi bhraṇyemahi
Secondbhraṇyethāḥ bhraṇyeyāthām bhraṇyedhvam
Thirdbhraṇyeta bhraṇyeyātām bhraṇyeran


Imperative

ActiveSingularDualPlural
Firstbhraṇāni bhraṇāva bhraṇāma
Secondbhraṇa bhraṇatam bhraṇata
Thirdbhraṇatu bhraṇatām bhraṇantu


MiddleSingularDualPlural
Firstbhraṇai bhraṇāvahai bhraṇāmahai
Secondbhraṇasva bhraṇethām bhraṇadhvam
Thirdbhraṇatām bhraṇetām bhraṇantām


PassiveSingularDualPlural
Firstbhraṇyai bhraṇyāvahai bhraṇyāmahai
Secondbhraṇyasva bhraṇyethām bhraṇyadhvam
Thirdbhraṇyatām bhraṇyetām bhraṇyantām


Future

ActiveSingularDualPlural
Firstbhraṇiṣyāmi bhraṇiṣyāvaḥ bhraṇiṣyāmaḥ
Secondbhraṇiṣyasi bhraṇiṣyathaḥ bhraṇiṣyatha
Thirdbhraṇiṣyati bhraṇiṣyataḥ bhraṇiṣyanti


MiddleSingularDualPlural
Firstbhraṇiṣye bhraṇiṣyāvahe bhraṇiṣyāmahe
Secondbhraṇiṣyase bhraṇiṣyethe bhraṇiṣyadhve
Thirdbhraṇiṣyate bhraṇiṣyete bhraṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhraṇitāsmi bhraṇitāsvaḥ bhraṇitāsmaḥ
Secondbhraṇitāsi bhraṇitāsthaḥ bhraṇitāstha
Thirdbhraṇitā bhraṇitārau bhraṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrāṇa babhraṇa babhraṇiva babhraṇima
Secondbabhraṇitha babhraṇathuḥ babhraṇa
Thirdbabhrāṇa babhraṇatuḥ babhraṇuḥ


MiddleSingularDualPlural
Firstbabhraṇe babhraṇivahe babhraṇimahe
Secondbabhraṇiṣe babhraṇāthe babhraṇidhve
Thirdbabhraṇe babhraṇāte babhraṇire


Benedictive

ActiveSingularDualPlural
Firstbhraṇyāsam bhraṇyāsva bhraṇyāsma
Secondbhraṇyāḥ bhraṇyāstam bhraṇyāsta
Thirdbhraṇyāt bhraṇyāstām bhraṇyāsuḥ

Participles

Past Passive Participle
bhraṇta m. n. bhraṇtā f.

Past Active Participle
bhraṇtavat m. n. bhraṇtavatī f.

Present Active Participle
bhraṇat m. n. bhraṇantī f.

Present Middle Participle
bhraṇamāna m. n. bhraṇamānā f.

Present Passive Participle
bhraṇyamāna m. n. bhraṇyamānā f.

Future Active Participle
bhraṇiṣyat m. n. bhraṇiṣyantī f.

Future Middle Participle
bhraṇiṣyamāṇa m. n. bhraṇiṣyamāṇā f.

Future Passive Participle
bhraṇitavya m. n. bhraṇitavyā f.

Future Passive Participle
bhrāṇya m. n. bhrāṇyā f.

Future Passive Participle
bhraṇanīya m. n. bhraṇanīyā f.

Perfect Active Participle
babhraṇvas m. n. babhraṇuṣī f.

Perfect Middle Participle
babhraṇāna m. n. babhraṇānā f.

Indeclinable forms

Infinitive
bhraṇitum

Absolutive
bhraṇtvā

Absolutive
-bhraṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria